१४४. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति पुब्बारामे मिगारमातुपासादे सम्बहुलेहि अभिञ्ञातेहि अभिञ्ञातेहि थेरेहि सावकेहि सद्धिं – आयस्मता च सारिपुत्तेन आयस्मता च महामोग्गल्लानेन [महामोग्गलानेन (क॰)] आयस्मता च महाकस्सपेन आयस्मता च महाकच्चायनेन आयस्मता च महाकोट्ठिकेन आयस्मता च महाकप्पिनेन आयस्मता च महाचुन्देन आयस्मता च अनुरुद्धेन आयस्मता च रेवतेन आयस्मता च आनन्देन, अञ्ञेहि च अभिञ्ञातेहि अभिञ्ञातेहि थेरेहि सावकेहि सद्धिम्।
तेन खो पन समयेन थेरा भिक्खू नवे भिक्खू ओवदन्ति अनुसासन्ति। अप्पेकच्चे थेरा भिक्खू दसपि भिक्खू ओवदन्ति अनुसासन्ति, अप्पेकच्चे थेरा भिक्खू वीसम्पि भिक्खू ओवदन्ति अनुसासन्ति, अप्पेकच्चे थेरा भिक्खू तिंसम्पि भिक्खू ओवदन्ति अनुसासन्ति, अप्पेकच्चे थेरा भिक्खू चत्तारीसम्पि भिक्खू ओवदन्ति अनुसासन्ति। ते च नवा भिक्खू थेरेहि भिक्खूहि ओवदियमाना अनुसासियमाना उळारं पुब्बेनापरं विसेसं जानन्ति [पजानन्ति (स्या॰ कं॰), सञ्जानन्ति (क॰)]।
१४५. तेन खो पन समयेन भगवा तदहुपोसथे पन्नरसे पवारणाय पुण्णाय पुण्णमाय रत्तिया भिक्खुसङ्घपरिवुतो अब्भोकासे निसिन्नो होति। अथ खो भगवा तुण्हीभूतं तुण्हीभूतं भिक्खुसङ्घं अनुविलोकेत्वा भिक्खू आमन्तेसि – ‘‘आरद्धोस्मि, भिक्खवे, इमाय पटिपदाय; आरद्धचित्तोस्मि, भिक्खवे, इमाय पटिपदाय। तस्मातिह, भिक्खवे, भिय्योसोमत्ताय वीरियं आरभथ अप्पत्तस्स पत्तिया, अनधिगतस्स अधिगमाय , असच्छिकतस्स सच्छिकिरियाय। इधेवाहं सावत्थियं कोमुदिं चातुमासिनिं आगमेस्सामी’’ति। अस्सोसुं खो जानपदा भिक्खू – ‘‘भगवा किर तत्थेव सावत्थियं कोमुदिं चातुमासिनिं आगमेस्सती’’ति। ते जानपदा भिक्खू सावत्थिं [सावत्थियं (स्या॰ कं॰ पी॰ क॰)] ओसरन्ति भगवन्तं दस्सनाय। ते च खो थेरा भिक्खू भिय्योसोमत्ताय नवे भिक्खू ओवदन्ति अनुसासन्ति। अप्पेकच्चे थेरा भिक्खू दसपि भिक्खू ओवदन्ति अनुसासन्ति, अप्पेकच्चे थेरा भिक्खू वीसम्पि भिक्खू ओवदन्ति अनुसासन्ति , अप्पेकच्चे थेरा भिक्खू तिंसम्पि भिक्खू ओवदन्ति अनुसासन्ति, अप्पेकच्चे थेरा भिक्खू चत्तारीसम्पि भिक्खू ओवदन्ति अनुसासन्ति। ते च नवा भिक्खू थेरेहि भिक्खूहि ओवदियमाना अनुसासियमाना उळारं पुब्बेनापरं विसेसं जानन्ति।
१४६. तेन खो पन समयेन भगवा तदहुपोसथे पन्नरसे कोमुदिया चातुमासिनिया पुण्णाय पुण्णमाय रत्तिया भिक्खुसङ्घपरिवुतो अब्भोकासे निसिन्नो होति। अथ खो भगवा तुण्हीभूतं तुण्हीभूतं भिक्खुसङ्घं अनुविलोकेत्वा भिक्खू आमन्तेसि – ‘‘अपलापायं, भिक्खवे, परिसा; निप्पलापायं, भिक्खवे, परिसा; सुद्धा सारे [सुद्धसारे पतिट्ठिता (स्या॰ कं॰ पी॰)] पतिट्ठिता। तथारूपो अयं, भिक्खवे, भिक्खुसङ्घो; तथारूपा अयं, भिक्खवे, परिसा यथारूपा परिसा आहुनेय्या पाहुनेय्या दक्खिणेय्या अञ्जलिकरणीया अनुत्तरं पुञ्ञक्खेत्तं लोकस्स। तथारूपो अयं, भिक्खवे, भिक्खुसङ्घो; तथारूपा अयं, भिक्खवे, परिसा यथारूपाय परिसाय अप्पं दिन्नं बहु होति, बहु दिन्नं बहुतरम्। तथारूपो अयं, भिक्खवे, भिक्खुसङ्घो; तथारूपा अयं, भिक्खवे, परिसा यथारूपा परिसा दुल्लभा दस्सनाय लोकस्स। तथारूपो अयं, भिक्खवे, भिक्खुसङ्घो; तथारूपा अयं, भिक्खवे, परिसा यथारूपं परिसं अलं योजनगणनानि दस्सनाय गन्तुं पुटोसेनापि’’ [पुटोसेनापि, तथारूपो अयं भिक्खवे भिक्खुसंघो, तथारूपा अयं परिसा (सी॰ पी॰ क॰)]।
१४७. ‘‘सन्ति, भिक्खवे, भिक्खू इमस्मिं भिक्खुसङ्घे अरहन्तो खीणासवा वुसितवन्तो कतकरणीया ओहितभारा अनुप्पत्तसदत्था परिक्खीणभवसंयोजना सम्मदञ्ञाविमुत्ता – एवरूपापि, भिक्खवे, सन्ति भिक्खू इमस्मिं भिक्खुसङ्घे । सन्ति, भिक्खवे, भिक्खू इमस्मिं भिक्खुसङ्घे पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिका तत्थ परिनिब्बायिनो अनावत्तिधम्मा तस्मा लोका – एवरूपापि, भिक्खवे, सन्ति भिक्खू इमस्मिं भिक्खुसङ्घे। सन्ति, भिक्खवे, भिक्खू इमस्मिं भिक्खुसङ्घे तिण्णं संयोजनानं परिक्खया रागदोसमोहानं तनुत्ता सकदागामिनो सकिदेव [सकिं देव (क॰)] इमं लोकं आगन्त्वा दुक्खस्सन्तं करिस्सन्ति – एवरूपापि, भिक्खवे, सन्ति भिक्खू इमस्मिं भिक्खुसङ्घे । सन्ति, भिक्खवे, भिक्खू इमस्मिं भिक्खुसङ्घे तिण्णं संयोजनानं परिक्खया सोतापन्ना अविनिपातधम्मा नियता सम्बोधिपरायना – एवरूपापि, भिक्खवे, सन्ति भिक्खू इमस्मिं भिक्खुसङ्घे।
‘‘सन्ति, भिक्खवे, भिक्खू इमस्मिं भिक्खुसङ्घे चतुन्नं सतिपट्ठानानं भावनानुयोगमनुयुत्ता विहरन्ति – एवरूपापि, भिक्खवे, सन्ति भिक्खू इमस्मिं भिक्खुसङ्घे। सन्ति, भिक्खवे, भिक्खू इमस्मिं भिक्खुसङ्घे चतुन्नं सम्मप्पधानानं भावनानुयोगमनुयुत्ता विहरन्ति…पे॰… चतुन्नं इद्धिपादानं… पञ्चन्नं इन्द्रियानं… पञ्चन्नं बलानं… सत्तन्नं बोज्झङ्गानं… अरियस्स अट्ठङ्गिकस्स मग्गस्स भावनानुयोगमनुयुत्ता विहरन्ति – एवरूपापि, भिक्खवे, सन्ति भिक्खू इमस्मिं भिक्खुसङ्घे। सन्ति, भिक्खवे, भिक्खू इमस्मिं भिक्खुसङ्घे मेत्ताभावनानुयोगमनुयुत्ता विहरन्ति… करुणाभावनानुयोगमनुयुत्ता विहरन्ति… मुदिताभावनानुयोगमनुयुत्ता विहरन्ति… उपेक्खाभावनानुयोगमनुयुत्ता विहरन्ति… असुभभावनानुयोगमनुयुत्ता विहरन्ति… अनिच्चसञ्ञाभावनानुयोगमनुयुत्ता विहरन्ति – एवरूपापि, भिक्खवे, सन्ति भिक्खू इमस्मिं भिक्खुसङ्घे। सन्ति, भिक्खवे, भिक्खू इमस्मिं भिक्खुसङ्घे आनापानस्सतिभावनानुयोगमनुयुत्ता विहरन्ति। आनापानस्सति, भिक्खवे, भाविता बहुलीकता महप्फला होति महानिसंसा। आनापानस्सति, भिक्खवे, भाविता बहुलीकता चत्तारो सतिपट्ठाने परिपूरेति। चत्तारो सतिपट्ठाना भाविता बहुलीकता सत्त बोज्झङ्गे परिपूरेन्ति। सत्त बोज्झङ्गा भाविता बहुलीकता विज्जाविमुत्तिं परिपूरेन्ति।
१४८. ‘‘कथं भाविता च, भिक्खवे, आनापानस्सति कथं बहुलीकता महप्फला होति महानिसंसा? इध, भिक्खवे, भिक्खु अरञ्ञगतो वा रुक्खमूलगतो वा सुञ्ञागारगतो वा निसीदति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा। सो सतोव अस्ससति सतोव [सतो (सी॰ स्या॰ कं॰ पी॰)] पस्ससति।
‘‘दीघं वा अस्ससन्तो ‘दीघं अस्ससामी’ति पजानाति, दीघं वा पस्ससन्तो ‘दीघं पस्ससामी’ति पजानाति; रस्सं वा अस्ससन्तो ‘रस्सं अस्ससामी’ति पजानाति, रस्सं वा पस्ससन्तो ‘रस्सं पस्ससामी’ति पजानाति; ‘सब्बकायपटिसंवेदी अस्ससिस्सामी’ति सिक्खति, ‘सब्बकायपटिसंवेदी पस्ससिस्सामी’ति सिक्खति; ‘पस्सम्भयं कायसङ्खारं अस्ससिस्सामी’ति सिक्खति, ‘पस्सम्भयं कायसङ्खारं पस्ससिस्सामी’ति सिक्खति।
‘‘‘पीतिपटिसंवेदी अस्ससिस्सामी’ति सिक्खति, ‘पीतिपटिसंवेदी पस्ससिस्सामी’ति सिक्खति; ‘सुखपटिसंवेदी अस्ससिस्सामी’ति सिक्खति, ‘सुखपटिसंवेदी पस्ससिस्सामी’ति सिक्खति; ‘चित्तसङ्खारपटिसंवेदी अस्ससिस्सामी’ति सिक्खति, ‘चित्तसङ्खारपटिसंवेदी पस्ससिस्सामी’ति सिक्खति; ‘पस्सम्भयं चित्तसङ्खारं अस्ससिस्सामी’ति सिक्खति, ‘पस्सम्भयं चित्तसङ्खारं पस्ससिस्सामी’ति सिक्खति।
‘‘‘चित्तपटिसंवेदी अस्ससिस्सामी’ति सिक्खति, ‘चित्तपटिसंवेदी पस्ससिस्सामी’ति सिक्खति; ‘अभिप्पमोदयं चित्तं अस्ससिस्सामी’ति सिक्खति, ‘अभिप्पमोदयं चित्तं पस्ससिस्सामी’ति सिक्खति ; ‘समादहं चित्तं अस्ससिस्सामी’ति सिक्खति, ‘समादहं चित्तं पस्ससिस्सामी’ति सिक्खति; ‘विमोचयं चित्तं अस्ससिस्सामी’ति सिक्खति, ‘विमोचयं चित्तं पस्ससिस्सामी’ति सिक्खति।
‘‘‘अनिच्चानुपस्सी अस्ससिस्सामी’ति सिक्खति, ‘अनिच्चानुपस्सी पस्ससिस्सामी’ति सिक्खति; ‘विरागानुपस्सी अस्ससिस्सामी’ति सिक्खति, ‘विरागानुपस्सी पस्ससिस्सामी’ति सिक्खति; ‘निरोधानुपस्सी अस्ससिस्सामी’ति सिक्खति, ‘निरोधानुपस्सी पस्ससिस्सामी’ति सिक्खति; ‘पटिनिस्सग्गानुपस्सी अस्ससिस्सामी’ति सिक्खति, ‘पटिनिस्सग्गानुपस्सी पस्ससिस्सामी’ति सिक्खति। एवं भाविता खो, भिक्खवे, आनापानस्सति एवं बहुलीकता महप्फला होति महानिसंसा।
१४९. ‘‘कथं भाविता च, भिक्खवे, आनापानस्सति कथं बहुलीकता चत्तारो सतिपट्ठाने परिपूरेति? यस्मिं समये, भिक्खवे, भिक्खु दीघं वा अस्ससन्तो ‘दीघं अस्ससामी’ति पजानाति, दीघं वा पस्ससन्तो ‘दीघं पस्ससामी’ति पजानाति; रस्सं वा अस्ससन्तो ‘रस्सं अस्ससामी’ति पजानाति, रस्सं वा पस्ससन्तो ‘रस्सं पस्ससामी’ति पजानाति; ‘सब्बकायपटिसंवेदी अस्ससिस्सामी’ति सिक्खति, ‘सब्बकायपटिसंवेदी पस्ससिस्सामी’ति सिक्खति; ‘पस्सम्भयं कायसङ्खारं अस्ससिस्सामी’ति सिक्खति, ‘पस्सम्भयं कायसङ्खारं पस्ससिस्सामी’ति सिक्खति; काये कायानुपस्सी, भिक्खवे, तस्मिं समये भिक्खु विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सम्। कायेसु कायञ्ञतराहं, भिक्खवे, एवं वदामि यदिदं – अस्सासपस्सासा। तस्मातिह, भिक्खवे, काये कायानुपस्सी तस्मिं समये भिक्खु विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सम्।
‘‘यस्मिं समये, भिक्खवे, भिक्खु ‘पीतिपटिसंवेदी अस्ससिस्सामी’ति सिक्खति, ‘पीतिपटिसंवेदी पस्ससिस्सामी’ति सिक्खति; ‘सुखपटिसंवेदी अस्ससिस्सामी’ति सिक्खति, ‘सुखपटिसंवेदी पस्ससिस्सामी’ति सिक्खति; ‘चित्तसङ्खारपटिसंवेदी अस्ससिस्सामी’ति सिक्खति, ‘चित्तसङ्खारपटिसंवेदी पस्ससिस्सामी’ति सिक्खति; ‘पस्सम्भयं चित्तसङ्खारं अस्ससिस्सामी’ति सिक्खति, ‘पस्सम्भयं चित्तसङ्खारं पस्ससिस्सामी’ति सिक्खति; वेदनासु वेदनानुपस्सी, भिक्खवे, तस्मिं समये भिक्खु विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सम्। वेदनासु वेदनाञ्ञतराहं, भिक्खवे, एवं वदामि यदिदं – अस्सासपस्सासानं साधुकं मनसिकारम्। तस्मातिह, भिक्खवे, वेदनासु वेदनानुपस्सी तस्मिं समये भिक्खु विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सम्।
‘‘यस्मिं समये, भिक्खवे, भिक्खु ‘चित्तपटिसंवेदी अस्ससिस्सामी’ति सिक्खति, ‘चित्तपटिसंवेदी पस्ससिस्सामी’ति सिक्खति; ‘अभिप्पमोदयं चित्तं अस्ससिस्सामी’ति सिक्खति, ‘अभिप्पमोदयं चित्तं पस्ससिस्सामी’ति सिक्खति; ‘समादहं चित्तं अस्ससिस्सामी’ति सिक्खति, ‘समादहं चित्तं पस्ससिस्सामी’ति सिक्खति; ‘विमोचयं चित्तं अस्ससिस्सामी’ति सिक्खति, ‘विमोचयं चित्तं पस्ससिस्सामी’ति सिक्खति; चित्ते चित्तानुपस्सी, भिक्खवे, तस्मिं समये भिक्खु विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सम्। नाहं, भिक्खवे, मुट्ठस्सतिस्स असम्पजानस्स आनापानस्सतिं वदामि। तस्मातिह, भिक्खवे, चित्ते चित्तानुपस्सी तस्मिं समये भिक्खु विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सम्।
‘‘यस्मिं समये, भिक्खवे, भिक्खु ‘अनिच्चानुपस्सी अस्ससिस्सामी’ति सिक्खति, ‘अनिच्चानुपस्सी पस्ससिस्सामी’ति सिक्खति; ‘विरागानुपस्सी अस्ससिस्सामी’ति सिक्खति, ‘विरागानुपस्सी पस्ससिस्सामी’ति सिक्खति; ‘निरोधानुपस्सी अस्ससिस्सामी’ति सिक्खति, ‘निरोधानुपस्सी पस्ससिस्सामी’ति सिक्खति; ‘पटिनिस्सग्गानुपस्सी अस्ससिस्सामी’ति सिक्खति, ‘पटिनिस्सग्गानुपस्सी पस्ससिस्सामी’ति सिक्खति; धम्मेसु धम्मानुपस्सी, भिक्खवे, तस्मिं समये भिक्खु विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सम्। सो यं तं अभिज्झादोमनस्सानं पहानं तं पञ्ञाय दिस्वा साधुकं अज्झुपेक्खिता होति। तस्मातिह, भिक्खवे, धम्मेसु धम्मानुपस्सी तस्मिं समये भिक्खु विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सम्।
‘‘एवं भाविता खो, भिक्खवे, आनापानस्सति एवं बहुलीकता चत्तारो सतिपट्ठाने परिपूरेति।
१५०. ‘‘कथं भाविता च, भिक्खवे, चत्तारो सतिपट्ठाना कथं बहुलीकता सत्त बोज्झङ्गे परिपूरेन्ति? यस्मिं समये, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं, उपट्ठितास्स तस्मिं समये सति होति असम्मुट्ठा [अप्पम्मुट्ठा (स्या॰ कं॰)]। यस्मिं समये, भिक्खवे, भिक्खुनो उपट्ठिता सति होति असम्मुट्ठा, सतिसम्बोज्झङ्गो तस्मिं समये भिक्खुनो आरद्धो होति। सतिसम्बोज्झङ्गं तस्मिं समये भिक्खु भावेति, सतिसम्बोज्झङ्गो तस्मिं समये भिक्खुनो भावनापारिपूरिं गच्छति।
‘‘सो तथासतो विहरन्तो तं धम्मं पञ्ञाय पविचिनति पविचयति [पविचरति (सी॰ स्या॰ कं॰ पी॰)] परिवीमंसं आपज्जति। यस्मिं समये, भिक्खवे, भिक्खु तथासतो विहरन्तो तं धम्मं पञ्ञाय पविचिनति पविचयति परिवीमंसं आपज्जति, धम्मविचयसम्बोज्झङ्गो तस्मिं समये भिक्खुनो आरद्धो होति, धम्मविचयसम्बोज्झङ्गं तस्मिं समये भिक्खु भावेति, धम्मविचयसम्बोज्झङ्गो तस्मिं समये भिक्खुनो भावनापारिपूरिं गच्छति।
‘‘तस्स तं धम्मं पञ्ञाय पविचिनतो पविचयतो परिवीमंसं आपज्जतो आरद्धं होति वीरियं असल्लीनम्। यस्मिं समये, भिक्खवे, भिक्खुनो तं धम्मं पञ्ञाय पविचिनतो पविचयतो परिवीमंसं आपज्जतो आरद्धं होति वीरियं असल्लीनं, वीरियसम्बोज्झङ्गो तस्मिं समये भिक्खुनो आरद्धो होति, वीरियसम्बोज्झङ्गं तस्मिं समये भिक्खु भावेति, वीरियसम्बोज्झङ्गो तस्मिं समये भिक्खुनो भावनापारिपूरिं गच्छति।
‘‘आरद्धवीरियस्स उप्पज्जति पीति निरामिसा। यस्मिं समये, भिक्खवे, भिक्खुनो आरद्धवीरियस्स उप्पज्जति पीति निरामिसा, पीतिसम्बोज्झङ्गो तस्मिं समये भिक्खुनो आरद्धो होति, पीतिसम्बोज्झङ्गं तस्मिं समये भिक्खु भावेति, पीतिसम्बोज्झङ्गो तस्मिं समये भिक्खुनो भावनापारिपूरिं गच्छति।
‘‘पीतिमनस्स कायोपि पस्सम्भति, चित्तम्पि पस्सम्भति। यस्मिं समये, भिक्खवे, भिक्खुनो पीतिमनस्स कायोपि पस्सम्भति, चित्तम्पि पस्सम्भति, पस्सद्धिसम्बोज्झङ्गो तस्मिं समये भिक्खुनो आरद्धो होति, पस्सद्धिसम्बोज्झङ्गं तस्मिं समये भिक्खु भावेति, पस्सद्धिसम्बोज्झङ्गो तस्मिं समये भिक्खुनो भावनापारिपूरिं गच्छति।
‘‘पस्सद्धकायस्स सुखिनो चित्तं समाधियति। यस्मिं समये, भिक्खवे, भिक्खुनो पस्सद्धकायस्स सुखिनो चित्तं समाधियति, समाधिसम्बोज्झङ्गो तस्मिं समये भिक्खुनो आरद्धो होति, समाधिसम्बोज्झङ्गं तस्मिं समये भिक्खु भावेति, समाधिसम्बोज्झङ्गो तस्मिं समये भिक्खुनो भावनापारिपूरिं गच्छति।
‘‘सो तथासमाहितं चित्तं साधुकं अज्झुपेक्खिता होति। यस्मिं समये, भिक्खवे, भिक्खु तथासमाहितं चित्तं साधुकं अज्झुपेक्खिता होति, उपेक्खासम्बोज्झङ्गो तस्मिं समये भिक्खुनो आरद्धो होति, उपेक्खासम्बोज्झङ्गं तस्मिं समये भिक्खु भावेति, उपेक्खासम्बोज्झङ्गो तस्मिं समये भिक्खुनो भावनापारिपूरिं गच्छति।
१५१. ‘‘यस्मिं समये, भिक्खवे, भिक्खु वेदनासु…पे॰… चित्ते… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं, उपट्ठितास्स तस्मिं समये सति होति असम्मुट्ठा। यस्मिं समये, भिक्खवे, भिक्खुनो उपट्ठिता सति होति असम्मुट्ठा, सतिसम्बोज्झङ्गो तस्मिं समये भिक्खुनो आरद्धो होति, सतिसम्बोज्झङ्गं तस्मिं समये भिक्खु भावेति, सतिसम्बोज्झङ्गो तस्मिं समये भिक्खुनो भावनापारिपूरिं गच्छति।
‘‘सो तथासतो विहरन्तो तं धम्मं पञ्ञाय पविचिनति पविचयति परिवीमंसं आपज्जति। यस्मिं समये, भिक्खवे, भिक्खु तथासतो विहरन्तो तं धम्मं पञ्ञाय पविचिनति पविचयति परिवीमंसं आपज्जति, धम्मविचयसम्बोज्झङ्गो तस्मिं समये भिक्खुनो आरद्धो होति, धम्मविचयसम्बोज्झङ्गं तस्मिं समये भिक्खु भावेति, धम्मविचयसम्बोज्झङ्गो तस्मिं समये भिक्खुनो भावनापारिपूरिं गच्छति।
‘‘तस्स तं धम्मं पञ्ञाय पविचिनतो पविचयतो परिवीमंसं आपज्जतो आरद्धं होति वीरियं असल्लीनम्। यस्मिं समये, भिक्खवे, भिक्खुनो तं धम्मं पञ्ञाय पविचिनतो पविचयतो परिवीमंसं आपज्जतो आरद्धं होति वीरियं असल्लीनं, वीरियसम्बोज्झङ्गो तस्मिं समये भिक्खुनो आरद्धो होति, वीरियसम्बोज्झङ्गं तस्मिं समये भिक्खु भावेति, वीरियसम्बोज्झङ्गो तस्मिं समये भिक्खुनो भावनापारिपूरिं गच्छति।
‘‘आरद्धवीरियस्स उप्पज्जति पीति निरामिसा। यस्मिं समये, भिक्खवे, भिक्खुनो आरद्धवीरियस्स उप्पज्जति पीति निरामिसा, पीतिसम्बोज्झङ्गो तस्मिं समये भिक्खुनो आरद्धो होति, पीतिसम्बोज्झङ्गं तस्मिं समये भिक्खु भावेति, पीतिसम्बोज्झङ्गो तस्मिं समये भिक्खुनो भावनापारिपूरिं गच्छति।
‘‘पीतिमनस्स कायोपि पस्सम्भति, चित्तम्पि पस्सम्भति। यस्मिं समये, भिक्खवे, भिक्खुनो पीतिमनस्स कायोपि पस्सम्भति, चित्तम्पि पस्सम्भति, पस्सद्धिसम्बोज्झङ्गो तस्मिं समये भिक्खुनो आरद्धो होति, पस्सद्धिसम्बोज्झङ्गं तस्मिं समये भिक्खु भावेति, पस्सद्धिसम्बोज्झङ्गो तस्मिं समये भिक्खुनो भावनापारिपूरिं गच्छति।
‘‘पस्सद्धकायस्स सुखिनो चित्तं समाधियति। यस्मिं समये, भिक्खवे, भिक्खुनो पस्सद्धकायस्स सुखिनो चित्तं समाधियति, समाधिसम्बोज्झङ्गो तस्मिं समये भिक्खुनो आरद्धो होति, समाधिसम्बोज्झङ्गं तस्मिं समये भिक्खु भावेति, समाधिसम्बोज्झङ्गो तस्मिं समये भिक्खुनो भावनापारिपूरिं गच्छति।
‘‘सो तथासमाहितं चित्तं साधुकं अज्झुपेक्खिता होति। यस्मिं समये, भिक्खवे, भिक्खु तथासमाहितं चित्तं साधुकं अज्झुपेक्खिता होति, उपेक्खासम्बोज्झङ्गो तस्मिं समये भिक्खुनो आरद्धो होति, उपेक्खासम्बोज्झङ्गं तस्मिं समये भिक्खु भावेति, उपेक्खासम्बोज्झङ्गो तस्मिं समये भिक्खुनो भावनापारिपूरिं गच्छति। एवं भाविता खो, भिक्खवे, चत्तारो सतिपट्ठाना एवं बहुलीकता सत्त सम्बोज्झङ्गे परिपूरेन्ति।
१५२. ‘‘कथं भाविता च, भिक्खवे, सत्त बोज्झङ्गा कथं बहुलीकता विज्जाविमुत्तिं परिपूरेन्ति ? इध, भिक्खवे, भिक्खु सतिसम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिम्। धम्मविचयसम्बोज्झङ्गं भावेति…पे॰… वीरियसम्बोज्झङ्गं भावेति… पीतिसम्बोज्झङ्गं भावेति… पस्सद्धिसम्बोज्झङ्गं भावेति… समाधिसम्बोज्झङ्गं भावेति… उपेक्खासम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिम्। एवं भाविता खो, भिक्खवे, सत्त बोज्झङ्गा एवं बहुलीकता विज्जाविमुत्तिं परिपूरेन्ती’’ति।
इदमवोच भगवा। अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति।
आनापानस्सतिसुत्तं निट्ठितं अट्ठमम्।