१२४. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति। ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुम्। भगवा एतदवोच –
‘‘यानि कानिचि, भिक्खवे, भयानि उप्पज्जन्ति सब्बानि तानि बालतो उप्पज्जन्ति, नो पण्डिततो; ये केचि उपद्दवा उप्पज्जन्ति सब्बे ते बालतो उप्पज्जन्ति, नो पण्डिततो; ये केचि उपसग्गा उप्पज्जन्ति सब्बे ते बालतो उप्पज्जन्ति, नो पण्डिततो। सेय्यथापि, भिक्खवे , नळागारा वा तिणागारा वा अग्गि मुत्तो [अग्गिमुक्को (सी॰ पी॰)] कूटागारानिपि दहति उल्लित्तावलित्तानि निवातानि फुसितग्गळानि पिहितवातपानानि; एवमेव खो, भिक्खवे, यानि कानिचि भयानि उप्पज्जन्ति सब्बानि तानि बालतो उप्पज्जन्ति, नो पण्डिततो; ये केचि उपद्दवा उप्पज्जन्ति सब्बे ते बालतो उप्पज्जन्ति, नो पण्डिततो; ये केचि उपसग्गा उप्पज्जन्ति सब्बे ते बालतो उप्पज्जन्ति, नो पण्डिततो। इति खो, भिक्खवे, सप्पटिभयो बालो, अप्पटिभयो पण्डितो; सउपद्दवो बालो, अनुपद्दवो पण्डितो; सउपसग्गो बालो, अनुपसग्गो पण्डितो। नत्थि, भिक्खवे, पण्डिततो भयं, नत्थि पण्डिततो उपद्दवो, नत्थि पण्डिततो उपसग्गो। तस्मातिह, भिक्खवे, ‘पण्डिता भविस्साम वीमंसका’ति – एवञ्हि वो, भिक्खवे, सिक्खितब्ब’’न्ति।
एवं वुत्ते, आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘कित्तावता नु खो, भन्ते, पण्डितो भिक्खु ‘वीमंसको’ति अलं वचनाया’’ति? ‘‘यतो खो, आनन्द, भिक्खु धातुकुसलो च होति, आयतनकुसलो च होति, पटिच्चसमुप्पादकुसलो च होति, ठानाठानकुसलो च होति – एत्तावता खो, आनन्द, पण्डितो भिक्खु ‘वीमंसको’ति अलं वचनाया’’ति।
१२५. ‘‘कित्तावता पन, भन्ते, ‘धातुकुसलो भिक्खू’ति अलं वचनाया’’ति? ‘‘अट्ठारस खो इमा, आनन्द, धातुयो – चक्खुधातु, रूपधातु, चक्खुविञ्ञाणधातु; सोतधातु, सद्दधातु, सोतविञ्ञाणधातु; घानधातु, गन्धधातु, घानविञ्ञाणधातु; जिव्हाधातु, रसधातु, जिव्हाविञ्ञाणधातु; कायधातु, फोट्ठब्बधातु, कायविञ्ञाणधातु; मनोधातु, धम्मधातु, मनोविञ्ञाणधातु। इमा खो, आनन्द, अट्ठारस धातुयो यतो जानाति पस्सति – एत्तावतापि खो, आनन्द, ‘धातुकुसलो भिक्खू’ति अलं वचनाया’’ति।
‘‘सिया पन, भन्ते, अञ्ञोपि परियायो, यथा ‘धातुकुसलो भिक्खू’ति अलं वचनाया’’ति? ‘‘सिया, आनन्द। छयिमा, आनन्द, धातुयो – पथवीधातु, आपोधातु, तेजोधातु, वायोधातु, आकासधातु, विञ्ञाणधातु। इमा खो, आनन्द, छ धातुयो यतो जानाति पस्सति – एत्तावतापि खो, आनन्द, ‘धातुकुसलो भिक्खू’ति अलं वचनाया’’ति।
‘‘सिया पन, भन्ते, अञ्ञोपि परियायो, यथा ‘धातुकुसलो भिक्खू’ति अलं वचनाया’’ति? ‘‘सिया, आनन्द। छयिमा, आनन्द, धातुयो – सुखधातु , दुक्खधातु, सोमनस्सधातु, दोमनस्सधातु, उपेक्खाधातु, अविज्जाधातु। इमा खो, आनन्द, छ धातुयो यतो जानाति पस्सति – एत्तावतापि खो, आनन्द, ‘धातुकुसलो भिक्खू’ति अलं वचनाया’’ति।
‘‘सिया पन, भन्ते, अञ्ञोपि परियायो, यथा ‘धातुकुसलो भिक्खू’ति अलं वचनाया’’ति? ‘‘सिया, आनन्द। छयिमा, आनन्द, धातुयो – कामधातु, नेक्खम्मधातु, ब्यापादधातु, अब्यापादधातु, विहिंसाधातु , अविहिंसाधातु। इमा खो, आनन्द, छ धातुयो यतो जानाति पस्सति – एत्तावतापि खो, आनन्द, ‘धातुकुसलो भिक्खू’ति अलं वचनाया’’ति।
‘‘सिया पन, भन्ते, अञ्ञोपि परियायो, यथा ‘धातुकुसलो भिक्खू’ति अलं वचनाया’’ति? ‘‘सिया, आनन्द। तिस्सो इमा, आनन्द, धातुयो – कामधातु, रूपधातु, अरूपधातु। इमा खो, आनन्द, तिस्सो धातुयो यतो जानाति पस्सति – एत्तावतापि खो, आनन्द, ‘धातुकुसलो भिक्खू’ति अलं वचनाया’’ति।
‘‘सिया पन, भन्ते, अञ्ञोपि परियायो, यथा ‘धातुकुसलो भिक्खू’ति अलं वचनाया’’ति? ‘‘सिया, आनन्द। द्वे इमा, आनन्द, धातुयो – सङ्खताधातु, असङ्खताधातु। इमा खो, आनन्द, द्वे धातुयो यतो जानाति पस्सति – एत्तावतापि खो, आनन्द, ‘धातुकुसलो भिक्खू’ति अलं वचनाया’’ति।
१२६. ‘‘कित्तावता पन, भन्ते, ‘आयतनकुसलो भिक्खू’ति अलं वचनाया’’ति? ‘‘छ खो पनिमानि, आनन्द, अज्झत्तिकबाहिरानि आयतनानि – चक्खुचेव रूपा च सोतञ्च सद्दा च घानञ्च गन्धा च जिव्हा च रसा च कायो च फोट्ठब्बा च मनो च धम्मा च। इमानि खो, आनन्द, छ अज्झत्तिकबाहिरानि आयतनानि यतो जानाति पस्सति – एत्तावता खो, आनन्द, ‘आयतनकुसलो भिक्खू’ति अलं वचनाया’’ति।
‘‘कित्तावता पन, भन्ते, ‘पटिच्चसमुप्पादकुसलो भिक्खू’ति अलं वचनाया’’ति? ‘‘इधानन्द, भिक्खु एवं पजानाति – ‘इमस्मिं सति इदं होति, इमस्सुप्पादा इदं उप्पज्जति, इमस्मिं असति इदं न होति, इमस्स निरोधा इदं निरुज्झति, यदिदं – अविज्जापच्चया सङ्खारा, सङ्खारपच्चया विञ्ञाणं, विञ्ञाणपच्चया नामरूपं, नामरूपपच्चया सळायतनं, सळायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया तण्हा, तण्हापच्चया उपादानं, उपादानपच्चया भवो , भवपच्चया जाति, जातिपच्चया जरामरणं सोकपरिदेवदुक्खदोमनस्सूपायासा सम्भवन्ति। एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति। अविज्जायत्वेव असेसविरागनिरोधा सङ्खारनिरोधो, सङ्खारनिरोधा विञ्ञाणनिरोधो, विञ्ञाणनिरोधा नामरूपनिरोधो, नामरूपनिरोधा सळायतननिरोधो, सळायतननिरोधा फस्सनिरोधो, फस्सनिरोधा वेदनानिरोधो, वेदनानिरोधा तण्हानिरोधो, तण्हानिरोधा उपादाननिरोधो, उपादाननिरोधा भवनिरोधो, भवनिरोधा जातिनिरोधो, जातिनिरोधा जरामरणं सोकपरिदेवदुक्खदोमनस्सूपायासा निरुज्झन्ति। एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होति’। एत्तावता खो, आनन्द, ‘पटिच्चसमुप्पादकुसलो भिक्खू’ति अलं वचनाया’’ति।
१२७. ‘‘कित्तावता पन, भन्ते, ‘ठानाठानकुसलो भिक्खू’ति अलं वचनाया’’ति? ‘‘इधानन्द, भिक्खु ‘अट्ठानमेतं अनवकासो यं दिट्ठिसम्पन्नो पुग्गलो कञ्चि [किञ्चि (स्या॰ कं॰ क॰)] सङ्खारं निच्चतो उपगच्छेय्य, नेतं ठानं विज्जती’ति पजानाति; ‘ठानञ्च खो एतं विज्जति यं पुथुज्जनो कञ्चि सङ्खारं निच्चतो उपगच्छेय्य, ठानमेतं विज्जती’ति पजानाति; ‘अट्ठानमेतं अनवकासो यं दिट्ठिसम्पन्नो पुग्गलो कञ्चि सङ्खारं सुखतो उपगच्छेय्य, नेतं ठानं विज्जती’ति पजानाति; ‘ठानञ्च खो एतं विज्जति यं पुथुज्जनो कञ्चि सङ्खारं सुखतो उपगच्छेय्य, ठानमेतं विज्जती’ति पजानाति। ‘अट्ठानमेतं अनवकासो यं दिट्ठिसम्पन्नो पुग्गलो कञ्चि धम्मं अत्ततो उपगच्छेय्य, नेतं ठानं विज्जती’ति पजानाति, ‘ठानञ्च खो एतं विज्जति यं पुथुज्जनो कञ्चि धम्मं अत्ततो उपगच्छेय्य, ठानमेतं विज्जती’ति पजानाति।
१२८. ‘‘‘अट्ठानमेतं अनवकासो यं दिट्ठिसम्पन्नो पुग्गलो मातरं जीविता वोरोपेय्य, नेतं ठानं विज्जती’ति पजानाति; ‘ठानञ्च खो एतं विज्जति यं पुथुज्जनो मातरं जीविता वोरोपेय्य, ठानमेतं विज्जती’ति पजानाति। ‘अट्ठानमेतं अनवकासो यं दिट्ठिसम्पन्नो पुग्गलो पितरं जीविता वोरोपेय्य…पे॰… अरहन्तं जीविता वोरोपेय्य, ठानमेतं विज्जती’ति पजानाति; ‘अट्ठानमेतं अनवकासो यं दिट्ठिसम्पन्नो पुग्गलो दुट्ठचित्तो तथागतस्स लोहितं उप्पादेय्य, नेतं ठानं विज्जती’ति पजानाति; ‘ठानञ्च खो एतं विज्जति यं पुथुज्जनो दुट्ठचित्तो तथागतस्स लोहितं उप्पादेय्य, ठानमेतं विज्जती’ति पजानाति। ‘अट्ठानमेतं अनवकासो यं दिट्ठिसम्पन्नो पुग्गलो सङ्घं भिन्देय्य, नेतं ठानं विज्जती’ति पजानाति; ‘ठानञ्च खो एतं विज्जति यं पुथुज्जनो सङ्घं भिन्देय्य, ठानमेतं विज्जती’ति पजानाति। ‘अट्ठानमेतं अनवकासो यं दिट्ठिसम्पन्नो पुग्गलो अञ्ञं सत्थारं उद्दिसेय्य, नेतं ठानं विज्जती’ति पजानाति; ‘ठानञ्च खो एतं विज्जति यं पुथुज्जनो अञ्ञं सत्थारं उद्दिसेय्य, ठानमेतं विज्जती’ति पजानाति।
१२९. ‘‘‘अट्ठानमेतं अनवकासो यं एकिस्सा लोकधातुया द्वे अरहन्तो सम्मासम्बुद्धा अपुब्बं अचरिमं उप्पज्जेय्युं, नेतं ठानं विज्जती’ति पजानाति; ‘ठानञ्च खो एतं विज्जति यं एकिस्सा लोकधातुया एको अरहं सम्मासम्बुद्धो उप्पज्जेय्य, ठानमेतं विज्जती’ति पजानाति। ‘अट्ठानमेतं अनवकासो यं एकिस्सा लोकधातुया द्वे राजानो चक्कवत्तिनो अपुब्बं अचरिमं उप्पज्जेय्युं, नेतं ठानं विज्जती’ति पजानाति; ‘ठानञ्च खो एतं विज्जति यं एकिस्सा लोकधातुया एको राजा चक्कवत्ती उप्पज्जेय्य, ठानमेतं विज्जती’ति पजानाति।
१३०. ‘‘‘अट्ठानमेतं अनवकासो यं इत्थी अरहं अस्स सम्मासम्बुद्धो , नेतं ठानं विज्जती’ति पजानाति; ‘ठानञ्च खो एतं विज्जति यं पुरिसो अरहं अस्स सम्मासम्बुद्धो, ठानमेतं विज्जती’ति पजानाति। ‘अट्ठानमेतं अनवकासो यं इत्थी राजा अस्स चक्कवत्ती, नेतं ठानं विज्जती’ति पजानाति; ‘ठानञ्च खो एतं विज्जति यं पुरिसो राजा अस्स चक्कवत्ती, ठानमेतं विज्जती’ति पजानाति। ‘अट्ठानमेतं अनवकासो यं इत्थी सक्कत्तं करेय्य … मारत्तं करेय्य… ब्रह्मत्तं करेय्य, नेतं ठानं विज्जती’ति पजानाति; ‘ठानञ्च खो एतं विज्जति यं पुरिसो सक्कत्तं करेय्य… मारत्तं करेय्य… ब्रह्मत्तं करेय्य, ठानमेतं विज्जती’ति पजानाति।
१३१. ‘‘‘अट्ठानमेतं अनवकासो यं कायदुच्चरितस्स इट्ठो कन्तो मनापो विपाको निब्बत्तेय्य, नेतं ठानं विज्जती’ति पजानाति; ‘ठानञ्च खो एतं विज्जति यं कायदुच्चरितस्स अनिट्ठो अकन्तो अमनापो विपाको निब्बत्तेय्य, ठानमेतं विज्जती’ति पजानाति। ‘अट्ठानमेतं अनवकासो यं वचीदुच्चरितस्स…पे॰… यं मनोदुच्चरितस्स इट्ठो कन्तो मनापो विपाको निब्बत्तेय्य, नेतं ठानं विज्जती’ति पजानाति; ठानञ्च खो एतं विज्जति यं वचीदुच्चरितस्स…पे॰… यं मनोदुच्चरितस्स अनिट्ठो अकन्तो अमनापो विपाको निब्बत्तेय्य, ठानमेतं विज्जतीति पजानाति। ‘अट्ठानमेतं अनवकासो यं कायसुचरितस्स अनिट्ठो अकन्तो अमनापो विपाको निब्बत्तेय्य, नेतं ठानं विज्जती’ति पजानाति; ‘ठानञ्च खो एतं विज्जति यं कायसुचरितस्स इट्ठो कन्तो मनापो विपाको निब्बत्तेय्य, ठानमेतं विज्जती’ति पजानाति। ‘अट्ठानमेतं अनवकासो यं वचीसुचरितस्स…पे॰… यं मनोसुचरितस्स अनिट्ठो अकन्तो अमनापो विपाको निब्बत्तेय्य, नेतं ठानं विज्जती’ति पजानाति; ‘ठानञ्च खो एतं विज्जति यं वचीसुचरितस्स…पे॰… यं मनोसुचरितस्स इट्ठो कन्तो मनापो विपाको निब्बत्तेय्य, ठानमेतं विज्जती’ति पजानाति।
‘‘‘अट्ठानमेतं अनवकासो यं कायदुच्चरितसमङ्गी तंनिदाना तप्पच्चया कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जेय्य, नेतं ठानं विज्जती’ति पजानाति; ‘ठानञ्च खो एतं विज्जति यं कायदुच्चरितसमङ्गी तंनिदाना तप्पच्चया कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जेय्य, ठानमेतं विज्जती’ति पजानाति। ‘अट्ठानमेतं अनवकासो यं वचीदुच्चरितसमङ्गी…पे॰… यं मनोदुच्चरितसमङ्गी तंनिदाना तप्पच्चया कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जेय्य, नेतं ठानं विज्जती’ति पजानाति; ‘ठानञ्च खो एतं विज्जति यं वचीदुच्चरितसमङ्गी…पे॰… यं मनोदुच्चरितसमङ्गी तंनिदाना तप्पच्चया कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जेय्य, ठानमेतं विज्जती’ति पजानाति। ‘अट्ठानमेतं अनवकासो यं कायसुचरितसमङ्गी तंनिदाना तप्पच्चया कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जेय्य, नेतं ठानं विज्जती’ति पजानाति; ‘ठानञ्च खो एतं विज्जति यं कायसुचरितसमङ्गी तंनिदाना तप्पच्चया कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जेय्य, ठानमेतं विज्जती’ति पजानाति। ‘अट्ठानमेतं अनवकासो यं वचीसुचरितसमङ्गी…पे॰… यं मनोसुचरितसमङ्गी तंनिदाना तप्पच्चया कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जेय्य, नेतं ठानं विज्जती’ति पजानाति; ‘ठानञ्च खो एतं विज्जति यं वचीसुचरितसमङ्गी…पे॰… यं मनोसुचरितसमङ्गी तंनिदाना तप्पच्चया कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जेय्य, ठानमेतं विज्जती’ति पजानाति। एत्तावता खो, आनन्द, ‘ठानाठानकुसलो भिक्खू’ति अलं वचनाया’’ति।
१३२. एवं वुत्ते आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘अच्छरियं, भन्ते, अब्भुतं, भन्ते! कोनामो अयं, भन्ते, धम्मपरियायो’’ति? ‘‘तस्मातिह त्वं, आनन्द, इमं धम्मपरियायं ‘बहुधातुको’तिपि नं धारेहि, ‘चतुपरिवट्टो’तिपि नं धारेहि, ‘धम्मादासो’तिपि नं धारेहि, ‘अमतदुन्दुभी’तिपि [दुद्रभीतिपि (क॰)] नं धारेहि, ‘अनुत्तरो सङ्गामविजयो’तिपि नं धारेही’’ति।
इदमवोच भगवा। अत्तमनो आयस्मा आनन्दो भगवतो भासितं अभिनन्दीति।
बहुधातुकसुत्तं निट्ठितं पञ्चमम्।