३४. एवं मे सुतं – एकं समयं भगवा पिसिनारायं [कुसिनारायं (सी॰)] विहरति बलिहरणे वनसण्डे। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति। ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुम्। भगवा एतदवोच – ‘‘किन्ति वो , भिक्खवे, मयि होति – ‘चीवरहेतु वा समणो गोतमो धम्मं देसेति, पिण्डपातहेतु वा समणो गोतमो धम्मं देसेति, सेनासनहेतु वा समणो गोतमो धम्मं देसेति, इतिभवाभवहेतु वा समणो गोतमो धम्मं देसेती’’’ति? ‘‘न खो नो, भन्ते, भगवति एवं होति – ‘चीवरहेतु वा समणो गोतमो धम्मं देसेति, पिण्डपातहेतु वा समणो गोतमो धम्मं देसेति, सेनासनहेतु वा समणो गोतमो धम्मं देसेति, इतिभवाभवहेतु वा समणो गोतमो धम्मं देसेती’’’ति।
‘‘न च किर वो, भिक्खवे, मयि एवं होति – ‘चीवरहेतु वा समणो गोतमो धम्मं देसेति…पे॰… इतिभवाभवहेतु वा समणो गोतमो धम्मं देसेती’ति; अथ किन्ति चरहि वो [अथ किन्ति वो (सी॰ पी॰), अथ किञ्चरहि वो (क॰)], भिक्खवे, मयि होती’’ति? ‘‘एवं खो नो, भन्ते, भगवति होति – ‘अनुकम्पको भगवा हितेसी; अनुकम्पं उपादाय धम्मं देसेती’’’ति। ‘‘एवञ्च [एवं (सी॰ पी॰)] किर वो, भिक्खवे, मयि होति – ‘अनुकम्पको भगवा हितेसी; अनुकम्पं उपादाय धम्मं देसेती’’’ति।
३५. ‘‘तस्मातिह, भिक्खवे, ये वो [ये ते (क॰)] मया धम्मा अभिञ्ञा देसिता, सेय्यथिदं – चत्तारो सतिपट्ठाना चत्तारो सम्मप्पधाना चत्तारो इद्धिपादा पञ्चिन्द्रियानि पञ्च बलानि सत्त बोज्झङ्गा अरियो अट्ठङ्गिको मग्गो, तत्थ सब्बेहेव समग्गेहि सम्मोदमानेहि अविवदमानेहि सिक्खितब्बम्। तेसञ्च वो, भिक्खवे, समग्गानं सम्मोदमानानं अविवदमानानं सिक्खतं सियंसु [सियुं (सी॰ स्या॰ कं॰) सद्दनीति ओलोकेतब्बा] द्वे भिक्खू अभिधम्मे नानावादा। तत्र चे तुम्हाकं एवमस्स – ‘इमेसं खो आयस्मन्तानं अत्थतो चेव नानं ब्यञ्जनतो च नान’न्ति, तत्थ यं भिक्खुं सुवचतरं [सुब्बचतरं (क॰)] मञ्ञेय्याथ सो उपसङ्कमित्वा एवमस्स वचनीयो – ‘आयस्मन्तानं खो अत्थतो चेव नानं, ब्यञ्जनतो च नानम्। तदमिनापेतं [तदिमिनापेतं (स्या॰ कं॰)] आयस्मन्तो जानाथ – यथा अत्थतो चेव नानं, ब्यञ्जनतो च नानम्। मायस्मन्तो विवादं आपज्जित्था’ति। अथापरेसं एकतोपक्खिकानं भिक्खूनं यं भिक्खुं सुवचतरं मञ्ञेय्याथ सो उपसङ्कमित्वा एवमस्स वचनीयो – ‘आयस्मन्तानं खो अत्थतो चेव नानं, ब्यञ्जनतो च नानम्। तदमिनापेतं आयस्मन्तो जानाथ – यथा अत्थतो चेव नानं, ब्यञ्जनतो च नानम्। मायस्मन्तो विवादं आपज्जित्था’ति। इति दुग्गहितं दुग्गहिततो धारेतब्बं, सुग्गहितं सुग्गहिततो धारेतब्बम्। दुग्गहितं दुग्गहिततो धारेत्वा सुग्गहितं सुग्गहिततो धारेत्वा [इति दुग्गहितं दुग्गहिततो धारेतब्बं, दुग्गहितं दुग्गहिततो धारेत्वा (सी॰ स्या॰ कं॰ पी॰) अनन्तरवारत्तये पन इदं पाठनानत्तं नत्थि] यो धम्मो यो विनयो सो भासितब्बो।
३६. ‘‘तत्र चे तुम्हाकं एवमस्स – ‘इमेसं खो आयस्मन्तानं अत्थतो हि खो नानं, ब्यञ्जनतो समेती’ति, तत्थ यं भिक्खुं सुवचतरं मञ्ञेय्याथ सो उपसङ्कमित्वा एवमस्स वचनीयो – ‘आयस्मन्तानं खो अत्थतो हि नानं, ब्यञ्जनतो समेति। तदमिनापेतं आयस्मन्तो जानाथ – यथा अत्थतो हि खो नानं, ब्यञ्जनतो समेति। मायस्मन्तो विवादं आपज्जित्था’ति। अथापरेसं एकतोपक्खिकानं भिक्खूनं यं भिक्खुं सुवचतरं मञ्ञेय्याथ सो उपसङ्कमित्वा एवमस्स वचनीयो – ‘आयस्मन्तानं खो अत्थतो हि खो नानं, ब्यञ्जनतो समेति। तदमिनापेतं आयस्मन्तो जानाथ – यथा अत्थतो हि खो नानं, ब्यञ्जनतो समेति। मायस्मन्तो विवादं आपज्जित्था’ति । इति दुग्गहितं दुग्गहिततो धारेतब्बं, सुग्गहितं सुग्गहिततो धारेतब्बम्। दुग्गहितं दुग्गहिततो धारेत्वा सुग्गहितं सुग्गहिततो धारेत्वा यो धम्मो यो विनयो सो भासितब्बो।
३७. ‘‘तत्र चे तुम्हाकं एवमस्स – ‘इमेसं खो आयस्मन्तानं अत्थतो हि खो समेति, ब्यञ्जनतो नान’न्ति, तत्थ यं भिक्खुं सुवचतरं मञ्ञेय्याथ सो उपसङ्कमित्वा एवमस्स वचनीयो – ‘आयस्मन्तानं खो अत्थतो हि समेति, ब्यञ्जनतो नानम्। तदमिनापेतं आयस्मन्तो जानाथ – यथा अत्थतो हि खो समेति, ब्यञ्जनतो नानम्। अप्पमत्तकं खो पनेतं यदिदं – ब्यञ्जनम्। मायस्मन्तो अप्पमत्तके विवादं आपज्जित्था’ति। अथापरेसं एकतोपक्खिकानं भिक्खूनं यं भिक्खुं सुवचतरं मञ्ञेय्याथ सो उपसङ्कमित्वा एवमस्स वचनीयो – ‘आयस्मन्तानं खो अत्थतो हि समेति, ब्यञ्जनतो नानम्। तदमिनापेतं आयस्मन्तो जानाथ – यथा अत्थतो हि खो समेति, ब्यञ्जनतो नानम्। अप्पमत्तकं खो पनेतं यदिदं – ब्यञ्जनम्। मायस्मन्तो अप्पमत्तके [अप्पमत्तकेहि (सी॰ पी॰)] विवादं आपज्जित्था’ति। इति सुग्गहितं सुग्गहिततो धारेतब्बं, दुग्गहितं दुग्गहिततो धारेतब्बम्। सुग्गहितं सुग्गहिततो धारेत्वा दुग्गहितं दुग्गहिततो धारेत्वा यो धम्मो यो विनयो सो भासितब्बो।
३८. ‘‘तत्र चे तुम्हाकं एवमस्स – ‘इमेसं खो आयस्मन्तानं अत्थतो चेव समेति ब्यञ्जनतो च समेती’ति, तत्थ यं भिक्खुं सुवचतरं मञ्ञेय्याथ सो उपसङ्कमित्वा एवमस्स वचनीयो – ‘आयस्मन्तानं खो अत्थतो चेव समेति, ब्यञ्जनतो च समेति। तदमिनापेतं आयस्मन्तो जानाथ – यथा अत्थतो चेव समेति ब्यञ्जनतो च समेति। मायस्मन्तो विवादं आपज्जित्था’ति। अथापरेसं एकतोपक्खिकानं भिक्खूनं यं भिक्खुं सुवचतरं मञ्ञेय्याथ सो उपसङ्कमित्वा एवमस्स वचनीयो – ‘आयस्मन्तानं खो अत्थतो चेव समेति ब्यञ्जनतो च समेति। तदमिनापेतं आयस्मन्तो जानाथ – यथा अत्थतो चेव समेति ब्यञ्जनतो च समेति। मायस्मन्तो विवादं आपज्जित्था’ति। इति सुग्गहितं सुग्गहिततो धारेतब्बम्। सुग्गहितं सुग्गहिततो धारेत्वा यो धम्मो यो विनयो सो भासितब्बो।
३९. ‘‘तेसञ्च वो, भिक्खवे, समग्गानं सम्मोदमानानं अविवदमानानं सिक्खतं सिया अञ्ञतरस्स भिक्खुनो आपत्ति सिया वीतिक्कमो, तत्र, भिक्खवे, न चोदनाय तरितब्बं [चोदितब्बं (स्या॰ कं॰ क॰) तुरितब्बं (?)]। पुग्गलो उपपरिक्खितब्बो – ‘इति मय्हञ्च अविहेसा भविस्सति परस्स च पुग्गलस्स अनुपघातो, परो हि पुग्गलो अक्कोधनो अनुपनाही अदळ्हदिट्ठी सुप्पटिनिस्सग्गी, सक्कोमि चाहं एतं पुग्गलं अकुसला वुट्ठापेत्वा कुसले पतिट्ठापेतु’न्ति। सचे, भिक्खवे, एवमस्स, कल्लं वचनाय।
‘‘सचे पन, भिक्खवे, एवमस्स – ‘मय्हं खो अविहेसा भविस्सति परस्स च पुग्गलस्स उपघातो, परो हि पुग्गलो कोधनो उपनाही अदळ्हदिट्ठी सुप्पटिनिस्सग्गी, सक्कोमि चाहं एतं पुग्गलं अकुसला वुट्ठापेत्वा कुसले पतिट्ठापेतुम्। अप्पमत्तकं खो पनेतं यदिदं – परस्स [यदिदं मय्हञ्च विहेसा भविस्सति परस्स च (क॰)] पुग्गलस्स उपघातो। अथ खो एतदेव बहुतरं – स्वाहं सक्कोमि एतं पुग्गलं अकुसला वुट्ठापेत्वा कुसले पतिट्ठापेतु’न्ति । सचे, भिक्खवे, एवमस्स, कल्लं वचनाय।
‘‘सचे पन, भिक्खवे, एवमस्स – ‘मय्हं खो विहेसा भविस्सति परस्स च पुग्गलस्स अनुपघातो। परो हि पुग्गलो अक्कोधनो अनुपनाही दळ्हदिट्ठी दुप्पटिनिस्सग्गी, सक्कोमि चाहं एतं पुग्गलं अकुसला वुट्ठापेत्वा कुसले पतिट्ठापेतुम्। अप्पमत्तकं खो पनेतं यदिदं – मय्हं विहेसा [मय्हञ्च विहेसा भविस्सति परस्स च पुग्गलस्स उपघातो (क॰)]। अथ खो एतदेव बहुतरं – स्वाहं सक्कोमि एतं पुग्गलं अकुसला वुट्ठापेत्वा कुसले पतिट्ठापेतु’न्ति। सचे, भिक्खवे, एवमस्स, कल्लं वचनाय।
‘‘सचे पन, भिक्खवे, एवमस्स – ‘मय्हञ्च खो विहेसा भविस्सति परस्स च पुग्गलस्स उपघातो। परो हि पुग्गलो कोधनो उपनाही दळ्हदिट्ठी दुप्पटिनिस्सग्गी, सक्कोमि चाहं एतं पुग्गलं अकुसला वुट्ठापेत्वा कुसले पतिट्ठापेतुम्। अप्पमत्तकं खो पनेतं यदिदं – मय्हञ्च विहेसा भविस्सति परस्स च पुग्गलस्स उपघातो। अथ खो एतदेव बहुतरं – स्वाहं सक्कोमि एतं पुग्गलं अकुसला वुट्ठापेत्वा कुसले पतिट्ठापेतु’न्ति। सचे, भिक्खवे, एवमस्स, कल्लं वचनाय।
‘‘सचे पन, भिक्खवे, एवमस्स – ‘मय्हञ्च खो विहेसा भविस्सति परस्स च पुग्गलस्स उपघातो। परो हि पुग्गलो कोधनो उपनाही दळ्हदिट्ठी दुप्पटिनिस्सग्गी, न चाहं सक्कोमि एतं पुग्गलं अकुसला वुट्ठापेत्वा कुसले पतिट्ठापेतु’न्ति। एवरूपे, भिक्खवे, पुग्गले उपेक्खा नातिमञ्ञितब्बा।
४०. ‘‘तेसञ्च वो, भिक्खवे, समग्गानं सम्मोदमानानं अविवदमानानं सिक्खतं अञ्ञमञ्ञस्स वचीसंहारो [वचीसङ्खारो (सी॰ पी॰)] उप्पज्जेय्य दिट्ठिपळासो [दिट्ठिपलासो (सी॰ क॰)] चेतसो आघातो अप्पच्चयो अनभिरद्धि। तत्थ एकतोपक्खिकानं भिक्खूनं यं भिक्खुं सुवचतरं मञ्ञेय्याथ सो उपसङ्कमित्वा एवमस्स वचनीयो – ‘यं नो, आवुसो, अम्हाकं समग्गानं सम्मोदमानानं अविवदमानानं सिक्खतं अञ्ञमञ्ञस्स वचीसंहारो उप्पन्नो दिट्ठिपळासो चेतसो आघातो अप्पच्चयो अनभिरद्धि, तं जानमानो समणो गरहेय्या’ति [समानो (सी॰ क॰)]। सम्मा ब्याकरमानो, भिक्खवे, भिक्खु एवं ब्याकरेय्य – ‘यं नो, आवुसो, अम्हाकं समग्गानं सम्मोदमानानं अविवदमानानं सिक्खतं अञ्ञमञ्ञस्स वचीसंहारो उप्पन्नो दिट्ठिपळासो चेतसो आघातो अप्पच्चयो अनभिरद्धि, तं जानमानो समणो गरहेय्याति। एतं पनावुसो, धम्मं अप्पहाय निब्बानं सच्छिकरेय्या’ति। सम्मा ब्याकरमानो, भिक्खवे, भिक्खु एवं ब्याकरेय्य – ‘एतं, आवुसो, धम्मं अप्पहाय न निब्बानं सच्छिकरेय्या’ति।
‘‘अथापरेसं एकतोपक्खिकानं भिक्खूनं यं भिक्खुं सुवचतरं मञ्ञेय्याथ, सो उपसङ्कमित्वा एवमस्स वचनीयो – ‘यं नो, आवुसो, अम्हाकं समग्गानं सम्मोदमानानं अविवदमानानं सिक्खतं अञ्ञमञ्ञस्स वचीसंहारो उप्पन्नो दिट्ठिपळासो चेतसो आघातो अप्पच्चयो अनभिरद्धि, तं जानमानो समणो गरहेय्या’ति। सम्मा ब्याकरमानो, भिक्खवे, भिक्खु एवं ब्याकरेय्य – ‘यं नो, आवुसो, अम्हाकं समग्गानं सम्मोदमानानं अविवदमानानं सिक्खतं अञ्ञमञ्ञस्स वचीसंहारो उप्पन्नो दिट्ठिपळासो चेतसो आघातो अप्पच्चयो अनभिरद्धि तं जानमानो समणो गरहेय्याति। एतं पनावुसो, धम्मं अप्पहाय निब्बानं सच्छिकरेय्या’ति। सम्मा ब्याकरमानो, भिक्खवे, भिक्खु एवं ब्याकरेय्य – ‘एतं खो, आवुसो, धम्मं अप्पहाय न निब्बानं सच्छिकरेय्या’’’ति।
‘‘तं चे, भिक्खवे, भिक्खुं परे एवं पुच्छेय्युं – ‘आयस्मता नो एते भिक्खू अकुसला वुट्ठापेत्वा कुसले पतिट्ठापिता’ति? सम्मा ब्याकरमानो, भिक्खवे, भिक्खु एवं ब्याकरेय्य – ‘इधाहं, आवुसो, येन भगवा तेनुपसङ्कमिं, तस्स मे भगवा धम्मं देसेसि, ताहं धम्मं सुत्वा तेसं भिक्खूनं अभासिम्। तं ते भिक्खू धम्मं सुत्वा अकुसला वुट्ठहिंसु, कुसले पतिट्ठहिंसू’ति। एवं ब्याकरमानो खो, भिक्खवे, भिक्खु न चेव अत्तानं उक्कंसेति, न परं वम्भेति, धम्मस्स चानुधम्मं ब्याकरोति, न च कोचि सहधम्मिको वादानुवादो गारय्हं ठानं आगच्छती’’ति।
इदमवोच भगवा। अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति।
किन्तिसुत्तं निट्ठितं ततियम्।