४५४. एवं मे सुतं – एकं समयं भगवा इच्छानङ्गले [इच्छानङ्कले (सी॰ पी॰)] विहरति इच्छानङ्गलवनसण्डे। तेन खो पन समयेन सम्बहुला अभिञ्ञाता अभिञ्ञाता ब्राह्मणमहासाला इच्छानङ्गले पटिवसन्ति, सेय्यथिदं – चङ्की ब्राह्मणो, तारुक्खो ब्राह्मणो, पोक्खरसाति ब्राह्मणो, जाणुस्सोणि [जाणुस्सोणी (पी॰), जाणुसोणी (क॰)] ब्राह्मणो, तोदेय्यो ब्राह्मणो, अञ्ञे च अभिञ्ञाता अभिञ्ञाता ब्राह्मणमहासाला। अथ खो वासेट्ठभारद्वाजानं माणवानं जङ्घाविहारं अनुचङ्कमन्तानं अनुविचरन्तानं [अनुचङ्कममानानं अनुविचरमानानं (सी॰ पी॰)] अयमन्तराकथा उदपादि – ‘‘कथं, भो, ब्राह्मणो होती’’ति? भारद्वाजो माणवो एवमाह – ‘‘यतो खो, भो, उभतो सुजातो मातितो च पितितो च संसुद्धगहणिको याव सत्तमा पितामहयुगा अक्खित्तो अनुपक्कुट्ठो जातिवादेन – एत्तावता खो, भो, ब्राह्मणो होती’’ति। वासेट्ठो माणवो एवमाह – ‘‘यतो खो, भो, सीलवा च होति वत्तसम्पन्नो [वतसम्पन्नो (पी॰)] च – एत्तावता खो, भो, ब्राह्मणो होती’’ति। नेव खो असक्खि भारद्वाजो माणवो वासेट्ठं माणवं सञ्ञापेतुं, न पन असक्खि वासेट्ठो माणवो भारद्वाजं माणवं सञ्ञापेतुम्। अथ खो वासेट्ठो माणवो भारद्वाजं माणवं आमन्तेसि – ‘‘अयं खो, भो भारद्वाज, समणो गोतमो सक्यपुत्तो सक्यकुला पब्बजितो इच्छानङ्गले विहरति इच्छानङ्गलवनसण्डे। तं खो पन भवन्तं गोतमं एवं कल्याणो कित्तिसद्दो अब्भुग्गतो – ‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा’ति। आयाम, भो भारद्वाज, येन समणो गोतमो तेनुपसङ्कमिस्साम; उपसङ्कमित्वा समणं गोतमं एतमत्थं पुच्छिस्साम। यथा नो समणो गोतमो ब्याकरिस्सति तथा नं धारेस्सामा’’ति। ‘‘एवं, भो’’ति खो भारद्वाजो माणवो वासेट्ठस्स माणवस्स पच्चस्सोसि।
४५५. अथ खो वासेट्ठभारद्वाजा माणवा येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवता सद्धिं सम्मोदिंसु। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्नो खो वासेट्ठो माणवो भगवन्तं गाथाहि अज्झभासि –
‘‘अनुञ्ञातपटिञ्ञाता, तेविज्जा मयमस्मुभो।
अहं पोक्खरसातिस्स, तारुक्खस्सायं माणवो॥
‘‘तेविज्जानं यदक्खातं, तत्र केवलिनोस्मसे।
पदकस्मा वेय्याकरणा [नो ब्याकरणा (स्या॰ कं॰ क॰)], जप्पे आचरियसादिसा।
तेसं नो जातिवादस्मिं, विवादो अत्थि गोतम॥
‘‘जातिया ब्राह्मणो होति, भारद्वाजो इति भासति।
अहञ्च कम्मुना [कम्मना (सी॰ पी॰)] ब्रूमि, एवं जानाहि चक्खुम॥
‘‘ते न सक्कोम ञापेतुं [सञ्ञत्तुं (पी॰), सञ्ञापेतुं (क॰)], अञ्ञमञ्ञं मयं उभो।
भवन्तं पुट्ठुमागमा, सम्बुद्धं इति विस्सुतं॥
‘‘चन्दं यथा खयातीतं, पेच्च पञ्जलिका जना।
वन्दमाना नमस्सन्ति, लोकस्मिं गोतमं॥
‘‘चक्खुं लोके समुप्पन्नं, मयं पुच्छाम गोतमम्।
जातिया ब्राह्मणो होति, उदाहु भवति कम्मुना [कम्मना (सी॰ पी॰)]।
अजानतं नो पब्रूहि, यथा जानेमु ब्राह्मण’’न्ति॥
४५६.
‘‘तेसं वो अहं ब्यक्खिस्सं, (वासेट्ठाति भगवा)
अनुपुब्बं यथातथम्।
जातिविभङ्गं पाणानं, अञ्ञमञ्ञाहि जातियो॥
‘‘तिणरुक्खेपि जानाथ, न चापि पटिजानरे।
लिङ्गं जातिमयं तेसं, अञ्ञमञ्ञा हि जातियो॥
‘‘ततो कीटे पटङ्गे च, याव कुन्थकिपिल्लिके।
लिङ्गं जातिमयं तेसं, अञ्ञमञ्ञा हि जातियो॥
‘‘चतुप्पदेपि जानाथ, खुद्दके च महल्लके।
लिङ्गं जातिमयं तेसं, अञ्ञमञ्ञा हि जातियो॥
‘‘पादुदरेपि जानाथ, उरगे दीघपिट्ठिके।
लिङ्गं जातिमयं तेसं, अञ्ञमञ्ञा हि जातियो॥
‘‘ततो मच्छेपि जानाथ, उदके वारिगोचरे।
लिङ्गं जातिमयं तेसं, अञ्ञमञ्ञा हि जातियो॥
‘‘ततो पक्खीपि जानाथ, पत्तयाने विहङ्गमे।
लिङ्गं जातिमयं तेसं, अञ्ञमञ्ञा हि जातियो॥
‘‘यथा एतासु जातीसु, लिङ्गं जातिमयं पुथु।
एवं नत्थि मनुस्सेसु, लिङ्गं जातिमयं पुथु॥
‘‘न केसेहि न सीसेहि, न कण्णेहि न अक्खीहि।
न मुखेन न नासाय, न ओट्ठेहि भमूहि वा॥
‘‘न गीवाय न अंसेहि, न उदरेन न पिट्ठिया।
न सोणिया न उरसा, न सम्बाधे न मेथुने [न सम्बाधा न मेथुना (क॰)]॥
‘‘न हत्थेहि न पादेहि, नङ्गुलीहि नखेहि वा।
न जङ्घाहि न ऊरूहि, न वण्णेन सरेन वा।
लिङ्गं जातिमयं नेव, यथा अञ्ञासु जातिसु॥
४५७.
‘‘पच्चत्तञ्च सरीरेसु [पच्चत्तं ससरीरेसु (सी॰ पी॰)], मनुस्सेस्वेतं न विज्जति।
वोकारञ्च मनुस्सेसु, समञ्ञाय पवुच्चति॥
‘‘यो हि कोचि मनुस्सेसु, गोरक्खं उपजीवति।
एवं वासेट्ठ जानाहि, कस्सको सो न ब्राह्मणो॥
‘‘यो हि कोचि मनुस्सेसु, पुथुसिप्पेन जीवति।
एवं वासेट्ठ जानाहि, सिप्पिको सो न ब्राह्मणो॥
‘‘यो हि कोचि मनुस्सेसु, वोहारं उपजीवति।
एवं वासेट्ठ जानाहि, वाणिजो सो न ब्राह्मणो॥
‘‘यो हि कोचि मनुस्सेसु, परपेस्सेन जीवति।
एवं वासेट्ठ जानाहि, पेस्सको [पेस्सिको (सी॰ स्या॰ कं॰ पी॰)] सो न ब्राह्मणो॥
‘‘यो हि कोचि मनुस्सेसु, अदिन्नं उपजीवति।
एवं वासेट्ठ जानाहि, चोरो एसो न ब्राह्मणो॥
‘‘यो हि कोचि मनुस्सेसु, इस्सत्थं उपजीवति।
एवं वासेट्ठ जानाहि, योधाजीवो न ब्राह्मणो॥
‘‘यो हि कोचि मनुस्सेसु, पोरोहिच्चेन जीवति।
एवं वासेट्ठ जानाहि, याजको सो न ब्राह्मणो॥
‘‘यो हि कोचि मनुस्सेसु, गामं रट्ठञ्च भुञ्जति।
एवं वासेट्ठ जानाहि, राजा एसो न ब्राह्मणो॥
‘‘न चाहं ब्राह्मणं ब्रूमि, योनिजं मत्तिसम्भवम्।
भोवादि [भोवादी (स्या॰ कं॰)] नाम सो होति, सचे होति सकिञ्चनो।
अकिञ्चनं अनादानं, तमहं ब्रूमि ब्राह्मणं॥
४५८.
‘‘सब्बसंयोजनं छेत्वा, यो वे न परितस्सति।
सङ्गातिगं विसंयुत्तं [विसञ्ञुत्तं (क॰)], तमहं ब्रूमि ब्राह्मणं॥
‘‘छेत्वा नद्धिं [नद्धिं (सी॰ पी॰)] वरत्तञ्च, सन्दानं सहनुक्कमम्।
उक्खित्तपलिघं बुद्धं, तमहं ब्रूमि ब्राह्मणं॥
‘‘अक्कोसं वधबन्धञ्च, अदुट्ठो यो तितिक्खति।
खन्तीबलं बलानीकं, तमहं ब्रूमि ब्राह्मणं॥
‘‘अक्कोधनं वतवन्तं, सीलवन्तं अनुस्सदम्।
दन्तं अन्तिमसारीरं, तमहं ब्रूमि ब्राह्मणं॥
‘‘वारिपोक्खरपत्तेव, आरग्गेरिव सासपो।
यो न लिम्पति कामेसु, तमहं ब्रूमि ब्राह्मणं॥
‘‘यो दुक्खस्स पजानाति, इधेव खयमत्तनो।
पन्नभारं विसंयुत्तं, तमहं ब्रूमि ब्राह्मणं॥
‘‘गम्भीरपञ्ञं मेधाविं, मग्गामग्गस्स कोविदम्।
उत्तमत्थमनुप्पत्तं, तमहं ब्रूमि ब्राह्मणं॥
‘‘असंसट्ठं गहट्ठेहि, अनागारेहि चूभयम्।
अनोकसारिमप्पिच्छं, तमहं ब्रूमि ब्राह्मणं॥
‘‘निधाय दण्डं भूतेसु, तसेसु थावरेसु च।
यो न हन्ति न घातेति, तमहं ब्रूमि ब्राह्मणं॥
‘‘अविरुद्धं विरुद्धेसु, अत्तदण्डेसु निब्बुतम्।
सादानेसु अनादानं, तमहं ब्रूमि ब्राह्मणं॥
‘‘यस्स रागो च दोसो च, मानो मक्खो च ओहितो।
सासपोरिव आरग्गा, तमहं ब्रूमि ब्राह्मणं॥
४५९.
‘‘अकक्कसं विञ्ञापनिं, गिरं सच्चं उदीरये।
याय नाभिसज्जे किञ्चि, तमहं ब्रूमि ब्राह्मणं॥
‘‘यो च दीघं व रस्सं वा, अणुं थूलं सुभासुभम्।
लोके अदिन्नं नादेति [नादियति (सी॰ पी॰)], तमहं ब्रूमि ब्राह्मणं॥
‘‘आसा यस्स न विज्जन्ति, अस्मिं लोके परम्हि च।
निरासासं [निरासयं (सी॰ पी॰)] विसंयुत्तं, तमहं ब्रूमि ब्राह्मणं॥
‘‘यस्सालया न विज्जन्ति, अञ्ञाय अकथंकथिम्।
अमतोगधं अनुप्पत्तं, तमहं ब्रूमि ब्राह्मणं॥
‘‘योधपुञ्ञञ्च पापञ्च, उभो सङ्गं उपच्चगा।
असोकं विरजं सुद्धं, तमहं ब्रूमि ब्राह्मणं॥
‘‘चन्दं व विमलं सुद्धं, विप्पसन्नं अनाविलम्।
नन्दीभवपरिक्खीणं, तमहं ब्रूमि ब्राह्मणं॥
‘‘यो इमं पलिपथं दुग्गं, संसारं मोहमच्चगा।
तिण्णो पारङ्गतो झायी, अनेजो अकथंकथी।
अनुपादाय निब्बुतो, तमहं ब्रूमि ब्राह्मणं॥
‘‘योधकामे पहन्त्वान [पहत्वान (सी॰)], अनागारो परिब्बजे।
कामभवपरिक्खीणं, तमहं ब्रूमि ब्राह्मणं॥
‘‘योधतण्हं पहन्त्वान, अनागारो परिब्बजे।
तण्हाभवपरिक्खीणं, तमहं ब्रूमि ब्राह्मणं॥
‘‘हित्वा मानुसकं योगं, दिब्बं योगं उपच्चगा।
सब्बयोगविसंयुत्तं, तमहं ब्रूमि ब्राह्मणं॥
‘‘हित्वा रतिञ्च अरतिं, सीतीभूतं निरूपधिम्।
सब्बलोकाभिभुं वीरं, तमहं ब्रूमि ब्राह्मणं॥
‘‘चुतिं यो वेदि सत्तानं, उपपत्तिञ्च सब्बसो।
असत्तं सुगतं बुद्धं, तमहं ब्रूमि ब्राह्मणं॥
‘‘यस्स गतिं न जानन्ति, देवा गन्धब्बमानुसा।
खीणासवं अरहन्तं, तमहं ब्रूमि ब्राह्मणं॥
‘‘यस्स पुरे च पच्छा च, मज्झे च नत्थि किञ्चनम्।
अकिञ्चनं अनादानं, तमहं ब्रूमि ब्राह्मणं॥
‘‘उसभं पवरं वीरं, महेसिं विजिताविनम्।
अनेजं न्हातकं [नहातकं (सी॰ पी॰)] बुद्धं, तमहं ब्रूमि ब्राह्मणं॥
‘‘पुब्बेनिवासं यो वेदि, सग्गापायञ्च पस्सति।
अथो जातिक्खयं पत्तो, तमहं ब्रूमि ब्राह्मणं॥
४६०.
‘‘समञ्ञा हेसा लोकस्मिं, नामगोत्तं पकप्पितम्।
सम्मुच्चा समुदागतं, तत्थ तत्थ पकप्पितं॥
‘‘दीघरत्तानुसयितं, दिट्ठिगतमजानतम्।
अजानन्ता नो [अजानन्ता नोति अजानन्ता एव (टीका)] पब्रुन्ति [पब्रुवन्ति (सी॰ पी॰)], जातिया होति ब्राह्मणो॥
‘‘न जच्चा ब्राह्मणो [वसलो (स्या॰ कं॰ क॰)] होति, न जच्चा होति अब्राह्मणो [ब्राह्मणो (स्या॰ कं॰ क॰)]।
कम्मुना ब्राह्मणो [वसलो (स्या॰ कं॰ क॰)] होति, कम्मुना होति अब्राह्मणो [ब्राह्मणो (स्या॰ कं॰ क॰)]॥
‘‘कस्सको कम्मुना होति, सिप्पिको होति कम्मुना।
वाणिजो कम्मुना होति, पेस्सको होति कम्मुना॥
‘‘चोरोपि कम्मुना होति, योधाजीवोपि कम्मुना।
याजको कम्मुना होति, राजापि होति कम्मुना॥
‘‘एवमेतं यथाभूतं, कम्मं पस्सन्ति पण्डिता।
पटिच्चसमुप्पाददस्सा, कम्मविपाककोविदा॥
‘‘कम्मुना वत्तति लोको, कम्मुना वत्तति पजा।
कम्मनिबन्धना सत्ता, रथस्साणीव यायतो॥
‘‘तपेन ब्रह्मचरियेन, संयमेन दमेन च।
एतेन ब्राह्मणो होति, एतं ब्राह्मणमुत्तमं॥
‘‘तीहि विज्जाहि सम्पन्नो, सन्तो खीणपुनब्भवो।
एवं वासेट्ठ जानाहि, ब्रह्मा सक्को विजानत’’न्ति॥
४६१. एवं वुत्ते, वासेट्ठभारद्वाजा माणवा भगवन्तं एतदवोचुं – ‘‘अभिक्कन्तं, भो गोतम, अभिक्कन्तं, भो गोतम! सेय्यथापि, भो गोतम, निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूळ्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य – चक्खुमन्तो रूपानि दक्खन्तीति – एवमेवं भोता गोतमेन अनेकपरियायेन धम्मो पकासितो। एते मयं भवन्तं गोतमं सरणं गच्छाम धम्मञ्च भिक्खुसङ्घञ्च। उपासके नो भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गते’’ति।
वासेट्ठसुत्तं निट्ठितं अट्ठमम्।