३५८. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। अथ खो आयस्मा आनन्दो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सावत्थियं पिण्डाय पाविसि। सावत्थियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो येन पुब्बारामो मिगारमातुपासादो तेनुपसङ्कमि दिवाविहाराय। तेन खो पन समयेन राजा पसेनदि कोसलो एकपुण्डरीकं नागं अभिरुहित्वा सावत्थिया निय्याति दिवा दिवस्स। अद्दसा खो राजा पसेनदि कोसलो आयस्मन्तं आनन्दं दूरतोव आगच्छन्तम्। दिस्वान सिरिवड्ढं महामत्तं आमन्तेसि – ‘‘आयस्मा नो एसो, सम्म सिरिवड्ढ, आनन्दो’’ति । ‘‘एवं, महाराज, आयस्मा एसो आनन्दो’’ति। अथ खो राजा पसेनदि कोसलो अञ्ञतरं पुरिसं आमन्तेसि – ‘‘एहि त्वं, अम्भो पुरिस, येनायस्मा आनन्दो तेनुपसङ्कम; उपसङ्कमित्वा मम वचनेन आयस्मतो आनन्दस्स पादे सिरसा वन्दाहि – ‘राजा, भन्ते, पसेनदि कोसलो आयस्मतो आनन्दस्स पादे सिरसा वन्दती’ति। एवञ्च वदेहि – ‘सचे किर, भन्ते, आयस्मतो आनन्दस्स न किञ्चि अच्चायिकं करणीयं, आगमेतु किर, भन्ते, आयस्मा आनन्दो मुहुत्तं अनुकम्पं उपादाया’’’ति। ‘‘एवं, देवा’’ति खो सो पुरिसो रञ्ञो पसेनदिस्स कोसलस्स पटिस्सुत्वा येनायस्मा आनन्दो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं आनन्दं अभिवादेत्वा एकमन्तं अट्ठासि। एकमन्तं ठितो खो सो पुरिसो आयस्मन्तं आनन्दं एतदवोच – ‘‘राजा, भन्ते, पसेनदि कोसलो आयस्मतो आनन्दस्स पादे सिरसा वन्दति; एवञ्च वदेति – ‘सचे किर, भन्ते, आयस्मतो आनन्दस्स न किञ्चि अच्चायिकं करणीयं, आगमेतु किर, भन्ते, आयस्मा आनन्दो मुहुत्तं अनुकम्पं उपादाया’’’ति। अधिवासेसि खो आयस्मा आनन्दो तुण्हीभावेन। अथ खो राजा पसेनदि कोसलो यावतिका नागस्स भूमि नागेन गन्त्वा नागा पच्चोरोहित्वा पत्तिकोव येनायस्मा आनन्दो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं आनन्दं अभिवादेत्वा एकमन्तं अट्ठासि। एकमन्तं ठितो खो राजा पसेनदि कोसलो आयस्मन्तं आनन्दं एतदवोच – ‘‘सचे, भन्ते, आयस्मतो आनन्दस्स न किञ्चि अच्चायिकं करणीयं , साधु, भन्ते, आयस्मा आनन्दो येन अचिरवतिया नदिया तीरं तेनुपसङ्कमतु अनुकम्पं उपादाया’’ति। अधिवासेसि खो आयस्मा आनन्दो तुण्हीभावेन।
३५९. अथ खो आयस्मा आनन्दो येन अचिरवतिया नदिया तीरं तेनुपसङ्कमि; उपसङ्कमित्वा अञ्ञतरस्मिं रुक्खमूले पञ्ञत्ते आसने निसीदि। अथ खो राजा पसेनदि कोसलो यावतिका नागस्स भूमि नागेन गन्त्वा नागा पच्चोरोहित्वा पत्तिकोव येनायस्मा आनन्दो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं आनन्दं अभिवादेत्वा एकमन्तं अट्ठासि। एकमन्तं ठितो खो राजा पसेनदि कोसलो आयस्मन्तं आनन्दं एतदवोच – ‘‘इध, भन्ते, आयस्मा आनन्दो हत्थत्थरे निसीदतू’’ति। ‘‘अलं, महाराज। निसीद त्वं; निसिन्नो अहं सके आसने’’ति। निसीदि खो राजा पसेनदि कोसलो पञ्ञत्ते आसने। निसज्ज खो राजा पसेनदि कोसलो आयस्मन्तं आनन्दं एतदवोच – ‘‘किं नु खो, भन्ते आनन्द, सो भगवा तथारूपं कायसमाचारं समाचरेय्य, य्वास्स कायसमाचारो ओपारम्भो समणेहि ब्राह्मणेही’’ति [ब्राह्मणेहि विञ्ञूहीति (सब्बत्थ) अट्ठकथा टीका ओलोकेतब्बा]? ‘‘न खो, महाराज, सो भगवा तथारूपं कायसमाचारं समाचरेय्य, य्वास्स कायसमाचारो ओपारम्भो समणेहि ब्राह्मणेहि विञ्ञूही’’ति।
‘‘किं पन, भन्ते आनन्द, सो भगवा तथारूपं वचीसमाचारं…पे॰… मनोसमाचारं समाचरेय्य, य्वास्स मनोसमाचारो ओपारम्भो समणेहि ब्राह्मणेही’’ति [ब्राह्मणेहि विञ्ञूहीति (सब्बत्थ) अट्ठकथा टीका ओलोकेतब्बा]? ‘‘न खो, महाराज, सो भगवा तथारूपं मनोसमाचारं समाचरेय्य, य्वास्स मनोसमाचारो ओपारम्भो समणेहि ब्राह्मणेहि विञ्ञूही’’ति।
‘‘अच्छरियं, भन्ते, अब्भुतं, भन्ते! यञ्हि मयं, भन्ते, नासक्खिम्हा पञ्हेन परिपूरेतुं तं, भन्ते, आयस्मता आनन्देन पञ्हस्स वेय्याकरणेन परिपूरितम्। ये ते, भन्ते, बाला अब्यत्ता अननुविच्च अपरियोगाहेत्वा परेसं वण्णं वा अवण्णं वा भासन्ति, न मयं तं सारतो पच्चागच्छाम; ये पन [ये च खो (सी॰ स्या॰ कं॰ पी॰)] ते, भन्ते , पण्डिता वियत्ता [ब्यत्ता (सी॰ स्या॰ कं॰ पी॰)] मेधाविनो अनुविच्च परियोगाहेत्वा परेसं वण्णं वा अवण्णं वा भासन्ति, मयं तं सारतो पच्चागच्छाम’’।
३६०. ‘‘कतमो पन, भन्ते आनन्द, कायसमाचारो ओपारम्भो समणेहि ब्राह्मणेहि विञ्ञूही’’ति? ‘‘यो खो, महाराज, कायसमाचारो अकुसलो’’।
‘‘कतमो पन, भन्ते, कायसमाचारो अकुसलो’’? ‘‘यो खो, महाराज, कायसमाचारो सावज्जो’’।
‘‘कतमो पन, भन्ते, कायसमाचारो सावज्जो’’? ‘‘यो खो, महाराज, कायसमाचारो सब्याबज्झो’’ [सब्यापज्झो (सी॰ स्या॰ कं॰ पी॰), सब्यापज्जो (क॰)]।
‘‘कतमो पन, भन्ते, कायसमाचारो सब्याबज्झो’’? ‘‘यो खो, महाराज, कायसमाचारो दुक्खविपाको’’।
‘‘कतमो पन, भन्ते, कायसमाचारो दुक्खविपाको’’? ‘‘यो खो, महाराज, कायसमाचारो अत्तब्याबाधायपि संवत्तति, परब्याबाधायपि संवत्तति, उभयब्याबाधायपि संवत्तति तस्स अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति; एवरूपो खो, महाराज, कायसमाचारो ओपारम्भो समणेहि ब्राह्मणेहि विञ्ञूही’’ति।
‘‘कतमो पन, भन्ते आनन्द, वचीसमाचारो…पे॰… मनोसमाचारो ओपारम्भो समणेहि ब्राह्मणेहि विञ्ञूही’’ति? ‘‘यो खो, महाराज, मनोसमाचारो अकुसलो’’।
‘‘कतमो पन, भन्ते, मनोसमाचारो अकुसलो’’? ‘‘यो खो, महाराज, मनोसमाचारो सावज्जो’’।
‘‘कतमो पन, भन्ते, मनोसमाचारो सावज्जो’’? ‘‘यो खो, महाराज, मनोसमाचारो सब्याबज्झो’’।
‘‘कतमो पन, भन्ते, मनोसमाचारो सब्याबज्झो’’? ‘‘यो खो, महाराज, मनोसमाचारो दुक्खविपाको’’।
‘‘कतमो पन, भन्ते, मनोसमाचारो दुक्खविपाको’’? ‘‘यो खो, महाराज, मनोसमाचारो अत्तब्याबाधायपि संवत्तति, परब्याबाधायपि संवत्तति, उभयब्याबाधायपि संवत्तति तस्स अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति; एवरूपो खो, महाराज, मनोसमाचारो ओपारम्भो समणेहि ब्राह्मणेहि विञ्ञूही’’ति।
‘‘किं नु खो, भन्ते आनन्द, सो भगवा सब्बेसंयेव अकुसलानं धम्मानं पहानं वण्णेती’’ति? ‘‘सब्बाकुसलधम्मपहीनो खो, महाराज, तथागतो कुसलधम्मसमन्नागतो’’ति।
३६१. ‘‘कतमो पन, भन्ते आनन्द, कायसमाचारो अनोपारम्भो समणेहि ब्राह्मणेहि विञ्ञूही’’ति? ‘‘यो खो, महाराज, कायसमाचारो कुसलो’’।
‘‘कतमो पन, भन्ते, कायसमाचारो कुसलो’’? ‘‘यो खो, महाराज, कायसमाचारो अनवज्जो’’।
‘‘कतमो पन, भन्ते, कायसमाचारो अनवज्जो’’? ‘‘यो खो, महाराज, कायसमाचारो अब्याबज्झो’’।
‘‘कतमो पन, भन्ते, कायसमाचारो अब्याबज्झो’’? ‘‘यो खो, महाराज, कायसमाचारो सुखविपाको’’।
‘‘कतमो पन, भन्ते, कायसमाचारो सुखविपाको’’?
‘‘यो खो, महाराज, कायसमाचारो नेवत्तब्याबाधायपि संवत्तति, न परब्याबाधायपि संवत्तति, न उभयब्याबाधायपि संवत्तति तस्स अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ति; एवरूपो खो, महाराज, कायसमाचारो अनोपारम्भो समणेहि ब्राह्मणेहि विञ्ञूही’’ति।
‘‘कतमो पन, भन्ते आनन्द, वचीसमाचारो…पे॰… मनोसमाचारो अनोपारम्भो समणेहि ब्राह्मणेहि विञ्ञूही’’ति? ‘‘यो खो, महाराज, मनोसमाचारो कुसलो’’।
‘‘कतमो पन, भन्ते, मनोसमाचारो कुसलो’’? ‘‘यो खो, महाराज, मनोसमाचारो अनवज्जो’’।
‘‘कतमो पन, भन्ते, मनोसमाचारो अनवज्जो’’? ‘‘यो खो, महाराज, मनोसमाचारो अब्याबज्झो’’।
‘‘कतमो पन, भन्ते, मनोसमाचारो अब्याबज्झो’’? ‘‘यो खो, महाराज, मनोसमाचारो सुखविपाको’’।
‘‘कतमो पन, भन्ते, मनोसमाचारो सुखविपाको’’? ‘‘यो खो, महाराज, मनोसमाचारो नेवत्तब्याबाधायपि संवत्तति, न परब्याबाधायपि संवत्तति, न उभयब्याबाधायपि संवत्तति। तस्स अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ति। एवरूपो खो, महाराज, मनोसमाचारो अनोपारम्भो समणेहि ब्राह्मणेहि विञ्ञूही’’ति।
‘‘किं पन, भन्ते आनन्द, सो भगवा सब्बेसंयेव कुसलानं धम्मानं उपसम्पदं वण्णेती’’ति? ‘‘सब्बाकुसलधम्मपहीनो खो, महाराज, तथागतो कुसलधम्मसमन्नागतो’’ति।
३६२. ‘‘अच्छरियं , भन्ते, अब्भुतं, भन्ते! याव सुभासितं चिदं [सुभासितमिदं (सी॰)], भन्ते, आयस्मता आनन्देन। इमिना च मयं, भन्ते, आयस्मतो आनन्दस्स सुभासितेन अत्तमनाभिरद्धा। एवं अत्तमनाभिरद्धा च मयं , भन्ते, आयस्मतो आनन्दस्स सुभासितेन। सचे, भन्ते, आयस्मतो आनन्दस्स हत्थिरतनं कप्पेय्य, हत्थिरतनम्पि मयं आयस्मतो आनन्दस्स ददेय्याम। सचे, भन्ते, आयस्मतो आनन्दस्स अस्सरतनं कप्पेय्य, अस्सरतनम्पि मयं आयस्मतो आनन्दस्स ददेय्याम। सचे, भन्ते, आयस्मतो आनन्दस्स गामवरं कप्पेय्य, गामवरम्पि मयं आयस्मतो आनन्दस्स ददेय्याम। अपि च, भन्ते, मयम्पेतं [मयमेव तं (सी॰), मयम्पनेतं (स्या॰ कं॰)] जानाम – ‘नेतं आयस्मतो आनन्दस्स कप्पती’ति। अयं मे, भन्ते, बाहितिका रञ्ञा मागधेन अजातसत्तुना वेदेहिपुत्तेन वत्थनाळिया [छत्तनाळिया (स्या॰ कं॰ पी॰)] पक्खिपित्वा पहिता सोळससमा आयामेन, अट्ठसमा वित्थारेन । तं, भन्ते, आयस्मा आनन्दो पटिग्गण्हातु अनुकम्पं उपादाया’’ति। ‘‘अलं, महाराज, परिपुण्णं मे तिचीवर’’न्ति।
‘‘अयं , भन्ते, अचिरवती नदी दिट्ठा आयस्मता चेव आनन्देन अम्हेहि च। यदा उपरिपब्बते महामेघो अभिप्पवुट्ठो होति, अथायं अचिरवती नदी उभतो कूलानि संविस्सन्दन्ती गच्छति; एवमेव खो, भन्ते, आयस्मा आनन्दो इमाय बाहितिकाय अत्तनो तिचीवरं करिस्सति। यं पनायस्मतो आनन्दस्स पुराणं तिचीवरं तं सब्रह्मचारीहि संविभजिस्सति। एवायं अम्हाकं दक्खिणा संविस्सन्दन्ती मञ्ञे गमिस्सति। पटिग्गण्हातु, भन्ते, आयस्मा आनन्दो बाहितिक’’न्ति। पटिग्गहेसि खो आयस्मा आनन्दो बाहितिकम्।
अथ खो राजा पसेनदि कोसलो आयस्मन्तं आनन्दं एतदवोच – ‘‘हन्द च दानि मयं, भन्ते आनन्द, गच्छाम; बहुकिच्चा मयं बहुकरणीया’’ति। ‘‘यस्सदानि त्वं, महाराज, कालं मञ्ञसी’’ति। अथ खो राजा पसेनदि कोसलो आयस्मतो आनन्दस्स भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना आयस्मन्तं आनन्दं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि।
३६३. अथ खो आयस्मा आनन्दो अचिरपक्कन्तस्स रञ्ञो पसेनदिस्स कोसलस्स येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो आयस्मा आनन्दो यावतको अहोसि रञ्ञा पसेनदिना कोसलेन सद्धिं कथासल्लापो तं सब्बं भगवतो आरोचेसि। तञ्च बाहितिकं भगवतो पादासि। अथ खो भगवा भिक्खू आमन्तेसि – ‘‘लाभा, भिक्खवे, रञ्ञो पसेनदिस्स कोसलस्स, सुलद्धलाभा, भिक्खवे, रञ्ञो पसेनदिस्स कोसलस्स; यं राजा पसेनदि कोसलो लभति आनन्दं दस्सनाय, लभति पयिरुपासनाया’’ति।
इदमवोच भगवा। अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति।
बाहितिकसुत्तं निट्ठितं अट्ठमम्।