०७ ७ पियजातिकसुत्तम्

३५३. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन अञ्ञतरस्स गहपतिस्स एकपुत्तको पियो मनापो कालङ्कतो होति। तस्स कालंकिरियाय नेव कम्मन्ता पटिभन्ति न भत्तं पटिभाति। सो आळाहनं गन्त्वा कन्दति – ‘‘कहं, एकपुत्तक, कहं, एकपुत्तका’’ति! अथ खो सो गहपति येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नं खो तं गहपतिं भगवा एतदवोच – ‘‘न खो ते, गहपति, सके चित्ते ठितस्स इन्द्रियानि, अत्थि ते इन्द्रियानं अञ्ञथत्त’’न्ति। ‘‘किञ्हि मे, भन्ते, इन्द्रियानं नाञ्ञथत्तं भविस्सति; मय्हञ्हि, भन्ते, एकपुत्तो पियो मनापो कालङ्कतो। तस्स कालंकिरियाय नेव कम्मन्ता पटिभन्ति, न भत्तं पटिभाति। सोहं आळाहनं गन्त्वा कन्दामि – ‘कहं, एकपुत्तक, कहं, एकपुत्तका’’’ति! ‘‘एवमेतं, गहपति, एवमेतं, गहपति [एवमेतं गहपति (पी॰ सकिदेव), एवमेव (सी॰ सकिदेव)]! पियजातिका हि, गहपति, सोकपरिदेवदुक्खदोमनस्सुपायासा पियप्पभविका’’ति। ‘‘कस्स खो [किस्स नु खो (सी॰)] नामेतं, भन्ते, एवं भविस्सति – ‘पियजातिका सोकपरिदेवदुक्खदोमनस्सुपायासा पियप्पभविका’ति? पियजातिका हि खो, भन्ते, आनन्दसोमनस्सा पियप्पभविका’’ति। अथ खो सो गहपति भगवतो भासितं अनभिनन्दित्वा पटिक्कोसित्वा उट्ठायासना पक्कामि।
३५४. तेन खो पन समयेन सम्बहुला अक्खधुत्ता भगवतो अविदूरे अक्खेहि दिब्बन्ति। अथ खो सो गहपति येन ते अक्खधुत्ता तेनुपसङ्कमि; उपसङ्कमित्वा अक्खधुत्ते एतदवोच – ‘‘इधाहं, भोन्तो, येन समणो गोतमो तेनुपसङ्कमिं; उपसङ्कमित्वा समणं गोतमं अभिवादेत्वा एकमन्तं निसीदिम्। एकमन्तं निसिन्नं खो मं, भोन्तो, समणो गोतमो एतदवोच – ‘न खो ते, गहपति, सके चित्ते ठितस्स इन्द्रियानि, अत्थि ते इन्द्रियानं अञ्ञथत्त’न्ति। एवं वुत्ते, अहं, भोन्तो, समणं गोतमं एतदवोचं – ‘किञ्हि मे, भन्ते, इन्द्रियानं नाञ्ञथत्तं भविस्सति; मय्हञ्हि, भन्ते, एकपुत्तको पियो मनापो कालङ्कतो। तस्स कालंकिरियाय नेव कम्मन्ता पटिभन्ति, न भत्तं पटिभाति । सोहं आळाहनं गन्त्वा कन्दामि – कहं, एकपुत्तक, कहं, एकपुत्तका’ति! ‘एवमेतं, गहपति, एवमेतं, गहपति! पियजातिका हि, गहपति, सोकपरिदेवदुक्खदोमनस्सुपायासा पियप्पभविका’ति। ‘कस्स खो नामेतं, भन्ते, एवं भविस्सति – पियजातिका सोकपरिदेवदुक्खदोमनस्सुपायासा पियप्पभविका? पियजातिका हि खो, भन्ते, आनन्दसोमनस्सा पियप्पभविका’ति। अथ ख्वाहं, भोन्तो, समणस्स गोतमस्स भासितं अनभिनन्दित्वा पटिक्कोसित्वा उट्ठायासना पक्कमि’’न्ति। ‘‘एवमेतं, गहपति, एवमेतं, गहपति! पियजातिका हि, गहपति, आनन्दसोमनस्सा पियप्पभविका’’ति । अथ खो सो गहपति ‘‘समेति मे अक्खधुत्तेही’’ति पक्कामि। अथ खो इदं कथावत्थु अनुपुब्बेन राजन्तेपुरं पाविसि।
३५५. अथ खो राजा पसेनदि कोसलो मल्लिकं देविं आमन्तेसि – ‘‘इदं ते, मल्लिके, समणेन गोतमेन भासितं – ‘पियजातिका सोकपरिदेवदुक्खदोमनस्सुपायासा पियप्पभविका’’’ति। ‘‘सचेतं, महाराज, भगवता भासितं, एवमेत’’न्ति। ‘‘एवमेव पनायं मल्लिका यञ्ञदेव समणो गोतमो भासति तं तदेवस्स अब्भनुमोदति’’। ‘‘सचेतं, महाराज, भगवता भासितं एवमेतन्ति। सेय्यथापि नाम, यञ्ञदेव आचरियो अन्तेवासिस्स भासति तं तदेवस्स अन्तेवासी अब्भनुमोदति – ‘एवमेतं, आचरिय, एवमेतं, आचरिया’’’ति। ‘‘एवमेव खो त्वं, मल्लिके, यञ्ञदेव समणो गोतमो भासति तं तदेवस्स अब्भनुमोदसि’’। ‘‘सचेतं, महाराज , भगवता भासितं एवमेत’’न्ति। ‘‘चरपि, रे मल्लिके, विनस्सा’’ति। अथ खो मल्लिका देवी नाळिजङ्घं ब्राह्मणं आमन्तेसि – ‘‘एहि त्वं, ब्राह्मण, येन भगवा तेनुपसङ्कम; उपसङ्कमित्वा मम वचनेन भगवतो पादे सिरसा वन्दाहि, अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारं पुच्छ – ‘मल्लिका, भन्ते, देवी भगवतो पादे सिरसा वन्दति, अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारं पुच्छती’ति। एवञ्च वदेहि – ‘भासिता नु खो, भन्ते, भगवता एसा वाचा – पियजातिका सोकपरिदेवदुक्खदोमनस्सुपायासा पियप्पभविका’ति । यथा ते भगवा ब्याकरोति तं साधुकं उग्गहेत्वा मम आरोचेय्यासि। न हि तथागता वितथं भणन्ती’’ति। ‘‘एवं, भोती’’ति खो नाळिजङ्घो ब्राह्मणो मल्लिकाय देविया पटिस्सुत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो नाळिजङ्घो ब्राह्मणो भगवन्तं एतदवोच – ‘‘मल्लिका, भो गोतम, देवी भोतो गोतमस्स पादे सिरसा वन्दति; अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारं पुच्छति; एवञ्च वदेति – ‘भासिता नु खो, भन्ते, भगवता एसा वाचा – पियजातिका सोकपरिदेवदुक्खदोमनस्सुपायासा पियप्पभविका’’’ति।
३५६. ‘‘एवमेतं, ब्राह्मण, एवमेतं, ब्राह्मण! पियजातिका हि, ब्राह्मण, सोकपरिदेवदुक्खदोमनस्सुपायासा पियप्पभविकाति। तदमिनापेतं, ब्राह्मण, परियायेन वेदितब्बं यथा पियजातिका सोकपरिदेवदुक्खदोमनस्सुपायासा पियप्पभविका। भूतपुब्बं, ब्राह्मण, इमिस्सायेव सावत्थिया अञ्ञतरिस्सा इत्थिया माता कालमकासि। सा तस्सा कालकिरियाय उम्मत्तिका खित्तचित्ता रथिकाय रथिकं [रथियाय रथियं (सी॰ स्या॰ कं॰ पी॰)] सिङ्घाटकेन सिङ्घाटकं उपसङ्कमित्वा एवमाह – ‘अपि मे मातरं अद्दस्सथ [अद्दसथ (सी॰ पी॰)], अपि मे मातरं अद्दस्सथा’ति? इमिनापि खो एतं, ब्राह्मण, परियायेन वेदितब्बं यथा पियजातिका सोकपरिदेवदुक्खदोमनस्सुपायासा पियप्पभविकाति।
‘‘भूतपुब्बं , ब्राह्मण, इमिस्सायेव सावत्थिया अञ्ञतरिस्सा इत्थिया पिता कालमकासि… भाता कालमकासि… भगिनी कालमकासि… पुत्तो कालमकासि… धीता कालमकासि… सामिको कालमकासि। सा तस्स कालकिरियाय उम्मत्तिका खित्तचित्ता रथिकाय रथिकं सिङ्घाटकेन सिङ्घाटकं उपसङ्कमित्वा एवमाह – ‘अपि मे सामिकं अद्दस्सथ, अपि मे सामिकं अद्दस्सथा’ति? इमिनापि खो एतं, ब्राह्मण, परियायेन वेदितब्बं यथा पियजातिका सोकपरिदेवदुक्खदोमनस्सुपायासा पियप्पभविकाति।
‘‘भूतपुब्बं , ब्राह्मण, इमिस्सायेव सावत्थिया अञ्ञतरस्स पुरिसस्स माता कालमकासि। सो तस्सा कालकिरियाय उम्मत्तको खित्तचित्तो रथिकाय रथिकं सिङ्घाटकेन सिङ्घाटकं उपसङ्कमित्वा एवमाह – ‘अपि मे मातरं अद्दस्सथ, अपि मे मातरं अद्दस्सथा’ति ? इमिनापि खो एतं, ब्राह्मण , परियायेन वेदितब्बं यथा पियजातिका सोकपरिदेवदुक्खदोमनस्सुपायासा पियप्पभविकाति।
‘‘भूतपुब्बं, ब्राह्मण, इमिस्सायेव सावत्थिया अञ्ञतरस्स पुरिसस्स पिता कालमकासि… भाता कालमकासि… भगिनी कालमकासि… पुत्तो कालमकासि… धीता कालमकासि… पजापति कालमकासि। सो तस्सा कालकिरियाय उम्मत्तको खित्तचित्तो रथिकाय रथिकं सिङ्घाटकेन सिङ्घाटकं उपसङ्कमित्वा एवमाह – ‘अपि मे पजापतिं अद्दस्सथ, अपि मे पजापतिं अद्दस्सथा’ति? इमिनापि खो एतं, ब्राह्मण, परियायेन वेदितब्बं यथा पियजातिका सोकपरिदेवदुक्खदोमनस्सुपायासा पियप्पभविकाति।
‘‘भूतपुब्बं, ब्राह्मण, इमिस्सायेव सावत्थिया अञ्ञतरा इत्थी ञातिकुलं अगमासि। तस्सा ते ञातका सामिकं [सामिका (सी॰)] अच्छिन्दित्वा अञ्ञस्स दातुकामा। सा च तं न इच्छति। अथ खो सा इत्थी सामिकं एतदवोच – ‘इमे, मं [मम (स्या॰ कं॰ पी॰)], अय्यपुत्त, ञातका त्वं [तया (सी॰), तं (स्या॰ कं॰ पी॰)] अच्छिन्दित्वा अञ्ञस्स दातुकामा। अहञ्च तं न इच्छामी’ति। अथ खो सो पुरिसो तं इत्थिं द्विधा छेत्वा अत्तानं उप्फालेसि [उप्पाटेसि (सी॰ पी॰), ओफारेसि (क॰)] – ‘उभो पेच्च भविस्सामा’ति। इमिनापि खो एतं, ब्राह्मण, परियायेन वेदितब्बं यथा पियजातिका सोकपरिदेवदुक्खदोमनस्सुपायासा पियप्पभविका’’ति।
३५७. अथ खो नाळिजङ्घो ब्राह्मणो भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना येन मल्लिका देवी तेनुपसङ्कमि; उपसङ्कमित्वा यावतको अहोसि भगवता सद्धिं कथासल्लापो तं सब्बं मल्लिकाय देविया आरोचेसि। अथ खो मल्लिका देवी येन राजा पसेनदि कोसलो तेनुपसङ्कमि; उपसङ्कमित्वा राजानं पसेनदिं कोसलं एतदवोच – ‘‘तं किं मञ्ञसि, महाराज, पिया ते वजिरी कुमारी’’ति? ‘‘एवं, मल्लिके, पिया मे वजिरी कुमारी’’ति। ‘‘तं किं मञ्ञसि, महाराज, वजिरिया ते कुमारिया विपरिणामञ्ञथाभावा उप्पज्जेय्युं सोकपरिदेवदुक्खदोमनस्सुपायासा’’ति? ‘‘वजिरिया मे, मल्लिके, कुमारिया विपरिणामञ्ञथाभावा जीवितस्सपि सिया अञ्ञथत्तं, किं पन मे न उप्पज्जिस्सन्ति सोकपरिदेवदुक्खदोमनस्सुपायासा’’ति? ‘‘इदं खो तं, महाराज, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन सन्धाय भासितं – ‘पियजातिका सोकपरिदेवदुक्खदोमनस्सुपायासा पियप्पभविका’ति।
‘‘तं किं मञ्ञसि, महाराज, पिया ते वासभा खत्तिया’’ति? ‘‘एवं, मल्लिके, पिया मे वासभा खत्तिया’’ति। ‘‘तं किं मञ्ञसि, महाराज, वासभाय ते खत्तियाय विपरिणामञ्ञथाभावा उप्पज्जेय्युं सोकपरिदेवदुक्खदोमनस्सुपायासा’’ति? ‘‘वासभाय मे, मल्लिके, खत्तियाय विपरिणामञ्ञथाभावा जीवितस्सपि सिया अञ्ञथत्तं, किं पन मे न उप्पज्जिस्सन्ति सोकपरिदेवदुक्खदोमनस्सुपायासा’’ति? ‘‘इदं खो तं, महाराज, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन सन्धाय भासितं – ‘पियजातिका सोकपरिदेवदुक्खदोमनस्सुपायासा पियप्पभविका’ति।
‘‘तं किं मञ्ञसि, महाराज, पियो ते विटटूभो [विडूडभो (सी॰ स्या॰ कं॰ पी॰)] सेनापती’’ति? ‘‘एवं , मल्लिके, पियो मे विटटूभो सेनापती’’ति। ‘‘तं किं मञ्ञसि, महाराज, विटटूभस्स ते सेनापतिस्स विपरिणामञ्ञथाभावा उप्पज्जेय्युं सोकपरिदेवदुक्खदोमनस्सुपायासा’’ति? ‘‘विटटूभस्स मे, मल्लिके, सेनापतिस्स विपरिणामञ्ञथाभावा जीवितस्सपि सिया अञ्ञथत्तं , किं पन मे न उप्पज्जिस्सन्ति सोकपरिदेवदुक्खदोमनस्सुपायासा’’ति? ‘‘इदं खो तं, महाराज, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन सन्धाय भासितं – ‘पियजातिका सोकपरिदेवदुक्खदोमनस्सुपायासा पियप्पभविका’ति।
‘‘तं किं मञ्ञसि, महाराज, पिया ते अह’’न्ति? ‘‘एवं, मल्लिके, पिया मेसि त्व’’न्ति। ‘‘तं किं मञ्ञसि, महाराज, मय्हं ते विपरिणामञ्ञथाभावा उप्पज्जेय्युं सोकपरिदेवदुक्खदोमनस्सुपायासा’’ति? ‘‘तुय्हञ्हि मे, मल्लिके, विपरिणामञ्ञथाभावा जीवितस्सपि सिया अञ्ञथत्तं, किं पन मे न उप्पज्जिस्सन्ति सोकपरिदेवदुक्खदोमनस्सुपायासा’’ति? ‘‘इदं खो तं, महाराज, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन सन्धाय भासितं – ‘पियजातिका सोकपरिदेवदुक्खदोमनस्सुपायासा पियप्पभविका’ति।
‘‘तं किं मञ्ञसि, महाराज, पिया ते कासिकोसला’’ति? ‘‘एवं, मल्लिके, पिया मे कासिकोसला। कासिकोसलानं, मल्लिके, आनुभावेन कासिकचन्दनं पच्चनुभोम, मालागन्धविलेपनं धारेमा’’ति। ‘‘तं किं मञ्ञसि, महाराज, कासिकोसलानं ते विपरिणामञ्ञथाभावा उप्पज्जेय्युं सोकपरिदेवदुक्खदोमनस्सुपायासा’’ति? ‘‘कासिकोसलानञ्हि, मल्लिके , विपरिणामञ्ञथाभावा जीवितस्सपि सिया अञ्ञथत्तं, किं पन मे न उप्पज्जिस्सन्ति सोकपरिदेवदुक्खदोमनस्सुपायासा’’ति? ‘‘इदं खो तं, महाराज, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन सन्धाय भासितं – ‘पियजातिका सोकपरिदेवदुक्खदोमनस्सुपायासा पियप्पभविका’’’ति।
‘‘अच्छरियं, मल्लिके, अब्भुतं, मल्लिके! यावञ्च सो भगवा पञ्ञाय अतिविज्झ मञ्ञे [पटिविज्झ पञ्ञाय (क॰)] पस्सति। एहि, मल्लिके, आचमेही’’ति [आचामेहीति (सी॰ पी॰)]। अथ खो राजा पसेनदि कोसलो उट्ठायासना एकंसं उत्तरासङ्गं करित्वा येन भगवा तेनञ्जलिं पणामेत्वा तिक्खत्तुं उदानं उदानेसि – ‘‘नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स, नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स, नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्सा’’ति।
पियजातिकसुत्तं निट्ठितं सत्तमम्।