३४७. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन रञ्ञो पसेनदिस्स कोसलस्स विजिते चोरो अङ्गुलिमालो नाम होति लुद्दो लोहितपाणि हतपहते निविट्ठो अदयापन्नो पाणभूतेसु। तेन गामापि अगामा कता, निगमापि अनिगमा कता, जनपदापि अजनपदा कता। सो मनुस्से वधित्वा वधित्वा अङ्गुलीनं मालं धारेति। अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सावत्थिं पिण्डाय पाविसि। सावत्थियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो सेनासनं संसामेत्वा पत्तचीवरमादाय येन चोरो अङ्गुलिमालो तेनद्धानमग्गं पटिपज्जि। अद्दसासुं खो गोपालका पसुपालका कस्सका पथाविनो भगवन्तं येन चोरो अङ्गुलिमालो तेनद्धानमग्गपटिपन्नम्। दिस्वान भगवन्तं एतदवोचुं – ‘‘मा, समण, एतं मग्गं पटिपज्जि। एतस्मिं, समण, मग्गे चोरो अङ्गुलिमालो नाम लुद्दो लोहितपाणि हतपहते निविट्ठो अदयापन्नो पाणभूतेसु। तेन गामापि अगामा कता, निगमापि अनिगमा कता, जनपदापि अजनपदा कता। सो मनुस्से वधित्वा वधित्वा अङ्गुलीनं मालं धारेति। एतञ्हि, समण, मग्गं दसपि पुरिसा वीसम्पि पुरिसा तिंसम्पि पुरिसा चत्तारीसम्पि पुरिसा पञ्ञासम्पि पुरिसा सङ्करित्वा सङ्करित्वा [संहरित्वा संहरित्वा (सी॰ पी॰), सङ्गरित्वा (स्या॰ कं॰)] पटिपज्जन्ति। तेपि चोरस्स अङ्गुलिमालस्स हत्थत्थं गच्छन्ती’’ति। एवं वुत्ते, भगवा तुण्हीभूतो अगमासि। दुतियम्पि खो गोपालका…पे॰… ततियम्पि खो गोपालका पसुपालका कस्सका पथाविनो भगवन्तं एतदवोचुं – ‘‘मा, समण, एतं मग्गं पटिपज्जि, एतस्मिं समण मग्गे चोरो अङ्गुलिमालो नाम लुद्दो लोहितपाणि हतपहते निविट्ठो अदयापन्नो पाणभूतेसु, तेन गामापि अगामा कता, निगमापि अनिगमा कता, जनपदापि अजनपदा कता। सो मनुस्से वधित्वा वधित्वा अङ्गुलीनं मालं धारेति। एतञ्हि समण मग्गं दसपि पुरिसा वीसम्पि पुरिसा तिंसम्पि पुरिसा चत्तारीसम्पि पुरिसा पञ्ञासम्पि पुरिसा सङ्करित्वा सङ्करित्वा पटिपज्जन्ति। तेपि चोरस्स अङ्गुलिमालस्स हत्थत्थं गच्छन्ती’’ति।
३४८. अथ खो भगवा तुण्हीभूतो अगमासि। अद्दसा खो चोरो अङ्गुलिमालो भगवन्तं दूरतोव आगच्छन्तम्। दिस्वानस्स एतदहोसि – ‘‘अच्छरियं वत, भो, अब्भुतं वत, भो! इमञ्हि मग्गं दसपि पुरिसा वीसम्पि पुरिसा तिंसम्पि पुरिसा चत्तारीसम्पि पुरिसा पञ्ञासम्पि पुरिसा सङ्करित्वा सङ्करित्वा पटिपज्जन्ति। तेपि मम हत्थत्थं गच्छन्ति। अथ च पनायं समणो एको अदुतियो पसय्ह मञ्ञे आगच्छति। यंनूनाहं इमं समणं जीविता वोरोपेय्य’’न्ति। अथ खो चोरो अङ्गुलिमालो असिचम्मं गहेत्वा धनुकलापं सन्नय्हित्वा भगवन्तं पिट्ठितो पिट्ठितो अनुबन्धि। अथ खो भगवा तथारूपं इद्धाभिसङ्खारं अभिसङ्खासि [अभिसङ्खारेसि (स्या॰ कं॰ क॰)] यथा चोरो अङ्गुलिमालो भगवन्तं पकतिया गच्छन्तं सब्बथामेन गच्छन्तो न सक्कोति सम्पापुणितुम्। अथ खो चोरस्स अङ्गुलिमालस्स एतदहोसि – ‘‘अच्छरियं वत, भो, अब्भुतं वत, भो! अहञ्हि पुब्बे हत्थिम्पि धावन्तं अनुपतित्वा गण्हामि, अस्सम्पि धावन्तं अनुपतित्वा गण्हामि, रथम्पि धावन्तं अनुपतित्वा गण्हामि, मिगम्पि धावन्तं अनुपतित्वा गण्हामि; अथ च पनाहं इमं समणं पकतिया गच्छन्तं सब्बथामेन गच्छन्तो न सक्कोमि सम्पापुणितु’’न्ति! ठितोव भगवन्तं एतदवोच – ‘‘तिट्ठ, तिट्ठ, समणा’’ति। ‘‘ठितो अहं, अङ्गुलिमाल, त्वञ्च तिट्ठा’’ति। अथ खो चोरस्स अङ्गुलिमालस्स एतदहोसि – ‘‘इमे खो समणा सक्यपुत्तिया सच्चवादिनो सच्चपटिञ्ञा। अथ पनायं समणो गच्छं येवाह – ‘ठितो अहं, अङ्गुलिमाल, त्वञ्च तिट्ठा’ति। यंनूनाहं इमं समणं पुच्छेय्य’’न्ति।
३४९. अथ खो चोरो अङ्गुलिमालो भगवन्तं गाथाय अज्झभासि –
‘‘गच्छं वदेसि समण ठितोम्हि,
ममञ्च ब्रूसि ठितमट्ठितोति।
पुच्छामि तं समण एतमत्थं,
कथं ठितो त्वं अहमट्ठितोम्ही’’ति॥
‘‘ठितो अहं अङ्गुलिमाल सब्बदा,
सब्बेसु भूतेसु निधाय दण्डम्।
तुवञ्च पाणेसु असञ्ञतोसि,
तस्मा ठितोहं तुवमट्ठितोसी’’ति॥
‘‘चिरस्सं वत मे महितो महेसी,
महावनं पापुणि सच्चवादी [महावनं समणोयं पच्चुपादि (सी॰), महावनं समण पच्चुपादि (स्या॰ कं॰)]।
सोहं चरिस्सामि पहाय पापं [सोहं चिरस्सापि पहास्सं पापं (सी॰), सोहं चरिस्सामि पजहिस्सं पापं (स्या॰ कं॰)],
सुत्वान गाथं तव धम्मयुत्तं’’॥
इत्वेव चोरो असिमावुधञ्च,
सोब्भे पपाते नरके अकिरि।
अवन्दि चोरो सुगतस्स पादे,
तत्थेव नं पब्बज्जं अयाचि॥
बुद्धो च खो कारुणिको महेसि,
यो सत्था लोकस्स सदेवकस्स।
‘तमेहि भिक्खू’ति तदा अवोच,
एसेव तस्स अहु भिक्खुभावोति॥
३५०. अथ खो भगवा आयस्मता अङ्गुलिमालेन पच्छासमणेन येन सावत्थि तेन चारिकं पक्कामि। अनुपुब्बेन चारिकं चरमानो येन सावत्थि तदवसरि। तत्र सुदं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन रञ्ञो पसेनदिस्स कोसलस्स अन्तेपुरद्वारे महाजनकायो सन्निपतित्वा उच्चासद्दो महासद्दो होति – ‘‘चोरो ते, देव, विजिते अङ्गुलिमालो नाम लुद्दो लोहितपाणि हतपहते निविट्ठो अदयापन्नो पाणभूतेसु। तेन गामापि अगामा कता, निगमापि अनिगमा कता, जनपदापि अजनपदा कता। सो मनुस्से वधित्वा वधित्वा अङ्गुलीनं मालं धारेति। तं देवो पटिसेधेतू’’ति।
अथ खो राजा पसेनदि कोसलो पञ्चमत्तेहि अस्ससतेहि सावत्थिया निक्खमि दिवा दिवस्स। येन आरामो तेन पाविसि। यावतिका यानस्स भूमि यानेन गन्त्वा याना पच्चोरोहित्वा पत्तिकोव येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नं खो राजानं पसेनदिं कोसलं भगवा एतदवोच – ‘‘किं नु ते, महाराज, राजा वा मागधो सेनियो बिम्बिसारो कुपितो वेसालिका वा लिच्छवी अञ्ञे वा पटिराजानो’’ति? ‘‘न खो मे, भन्ते, राजा मागधो सेनियो बिम्बिसारो कुपितो, नापि वेसालिका लिच्छवी, नापि अञ्ञे पटिराजानो। चोरो मे, भन्ते, विजिते अङ्गुलिमालो नाम लुद्दो लोहितपाणि हतपहते निविट्ठो अदयापन्नो पाणभूतेसु। तेन गामापि अगामा कता, निगमापि अनिगमा कता, जनपदापि अजनपदा कता। सो मनुस्से वधित्वा वधित्वा अङ्गुलीनं मालं धारेति। ताहं, भन्ते, पटिसेधिस्सामी’’ति। ‘‘सचे पन त्वं, महाराज, अङ्गुलिमालं पस्सेय्यासि केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजितं, विरतं पाणातिपाता, विरतं अदिन्नादाना, विरतं मुसावादा, एकभत्तिकं, ब्रह्मचारिं, सीलवन्तं, कल्याणधम्मं, किन्ति नं करेय्यासी’’ति? ‘‘अभिवादेय्याम वा, भन्ते, पच्चुट्ठेय्याम वा आसनेन वा निमन्तेय्याम, अभिनिमन्तेय्याम वा नं चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारेहि, धम्मिकं वा अस्स रक्खावरणगुत्तिं संविदहेय्याम। कुतो पनस्स, भन्ते, दुस्सीलस्स पापधम्मस्स एवरूपो सीलसंयमो भविस्सती’’ति?
तेन खो पन समयेन आयस्मा अङ्गुलिमालो भगवतो अविदूरे निसिन्नो होति। अथ खो भगवा दक्खिणं बाहुं पग्गहेत्वा राजानं पसेनदिं कोसलं एतदवोच – ‘‘एसो, महाराज, अङ्गुलिमालो’’ति। अथ खो रञ्ञो पसेनदिस्स कोसलस्स अहुदेव भयं, अहु छम्भितत्तं, अहु लोमहंसो। अथ खो भगवा राजानं पसेनदिं कोसलं भीतं संविग्गं लोमहट्ठजातं विदित्वा राजानं पसेनदिं कोसलं एतदवोच – ‘‘मा भायि, महाराज, नत्थि ते इतो भय’’न्ति। अथ खो रञ्ञो पसेनदिस्स कोसलस्स यं अहोसि भयं वा छम्भितत्तं वा लोमहंसो वा सो पटिप्पस्सम्भि। अथ खो राजा पसेनदि कोसलो येनायस्मा अङ्गुलिमालो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं अङ्गुलिमालं एतदवोच – ‘‘अय्यो नो, भन्ते, अङ्गुलिमालो’’ति? ‘‘एवं, महाराजा’’ति। ‘‘कथंगोत्तो अय्यस्स पिता, कथंगोत्ता माता’’ति? ‘‘गग्गो खो, महाराज, पिता, मन्ताणी माता’’ति। ‘‘अभिरमतु, भन्ते, अय्यो गग्गो मन्ताणिपुत्तो। अहमय्यस्स गग्गस्स मन्ताणिपुत्तस्स उस्सुक्कं करिस्सामि चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारान’’न्ति।
३५१. तेन खो पन समयेन आयस्मा अङ्गुलिमालो आरञ्ञिको होति पिण्डपातिको पंसुकूलिको तेचीवरिको। अथ खो आयस्मा अङ्गुलिमालो राजानं पसेनदिं कोसलं एतदवोच – ‘‘अलं, महाराज, परिपुण्णं मे चीवर’’न्ति। अथ खो राजा पसेनदि कोसलो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो राजा पसेनदि कोसलो भगवन्तं एतदवोच – ‘‘अच्छरियं, भन्ते, अब्भुतं, भन्ते! यावञ्चिदं, भन्ते, भगवा अदन्तानं दमेता, असन्तानं समेता, अपरिनिब्बुतानं परिनिब्बापेता। यञ्हि मयं, भन्ते, नासक्खिम्हा दण्डेनपि सत्थेनपि दमेतुं सो भगवता अदण्डेन असत्थेनेव [असत्थेन (स्या॰ कं॰)] दन्तो। हन्द च दानि [हन्द दानि (स्या॰ कं॰ पी॰)] मयं, भन्ते, गच्छाम; बहुकिच्चा मयं बहुकरणीया’’ति। ‘‘यस्सदानि, महाराज, कालं मञ्ञसी’’ति। अथ खो राजा पसेनदि कोसलो उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि।
अथ खो आयस्मा अङ्गुलिमालो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सावत्थियं पिण्डाय पाविसि। अद्दसा खो आयस्मा अङ्गुलिमालो सावत्थियं सपदानं पिण्डाय चरमानो अञ्ञतरं इत्थिं मूळ्हगब्भं विघातगब्भं [विसातगब्भं (स्या॰ कं॰ पी॰ क॰)]। दिस्वानस्स एतदहोसि – ‘‘किलिस्सन्ति वत, भो, सत्ता; किलिस्सन्ति वत, भो, सत्ता’’ति! अथ खो आयस्मा अङ्गुलिमालो सावत्थियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो आयस्मा अङ्गुलिमालो भगवन्तं एतदवोच – ‘‘इधाहं, भन्ते, पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सावत्थिं पिण्डाय पाविसिम्। अद्दसं खो अहं, भन्ते, सावत्थियं सपदानं पिण्डाय चरमानो अञ्ञतरं इत्थिं मूळ्हगब्भं विघातगब्भं’’। दिस्वान मय्हं एतदहोसि – ‘‘किलिस्सन्ति वत , भो, सत्ता; किलिस्सन्ति वत, भो, सत्ता’’ति!
‘‘तेन हि त्वं, अङ्गुलिमाल, येन सा इत्थी तेनुपसङ्कम; उपसङ्कमित्वा तं इत्थिं एवं वदेहि – ‘यतोहं, भगिनि, जातो [भगिनि जातिया जातो (सी॰)] नाभिजानामि सञ्चिच्च पाणं जीविता वोरोपेता, तेन सच्चेन सोत्थि ते होतु, सोत्थि गब्भस्सा’’’ति।
‘‘सो हि नून मे, भन्ते, सम्पजानमुसावादो भविस्सति। मया हि, भन्ते, बहू सञ्चिच्च पाणा जीविता वोरोपिता’’ति। ‘‘तेन हि त्वं, अङ्गुलिमाल, येन सा इत्थी तेनुपसङ्कम; उपसङ्कमित्वा तं इत्थिं एवं वदेहि – ‘यतोहं, भगिनि, अरियाय जातिया जातो, नाभिजानामि सञ्चिच्च पाणं जीविता वोरोपेता, तेन सच्चेन सोत्थि ते होतु, सोत्थि गब्भस्सा’’’ति।
‘‘एवं, भन्ते’’ति खो आयस्मा अङ्गुलिमालो भगवतो पटिस्सुत्वा येन सा इत्थी तेनुपसङ्कमि; उपसङ्कमित्वा तं इत्थिं एतदवोच – ‘‘यतोहं, भगिनि, अरियाय जातिया जातो, नाभिजानामि सञ्चिच्च पाणं जीविता वोरोपेता, तेन सच्चेन सोत्थि ते होतु, सोत्थि गब्भस्सा’’ति। अथ ख्वास्सा इत्थिया सोत्थि अहोसि, सोत्थि गब्भस्स।
अथ खो आयस्मा अङ्गुलिमालो एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरन्तो नचिरस्सेव – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहासि। ‘खीणा जाति वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति अब्भञ्ञासि। अञ्ञतरो खो पनायस्मा अङ्गुलिमालो अरहतं अहोसि।
३५२. अथ खो आयस्मा अङ्गुलिमालो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सावत्थिं पिण्डाय पाविसि। तेन खो पन समयेन अञ्ञेनपि लेड्डु खित्तो आयस्मतो अङ्गुलिमालस्स काये निपतति, अञ्ञेनपि दण्डो खित्तो आयस्मतो अङ्गुलिमालस्स काये निपतति, अञ्ञेनपि सक्खरा खित्ता आयस्मतो अङ्गुलिमालस्स काये निपतति। अथ खो आयस्मा अङ्गुलिमालो भिन्नेन सीसेन, लोहितेन गळन्तेन, भिन्नेन पत्तेन, विप्फालिताय सङ्घाटिया येन भगवा तेनुपसङ्कमि। अद्दसा खो भगवा आयस्मन्तं अङ्गुलिमालं दूरतोव आगच्छन्तम्। दिस्वान आयस्मन्तं अङ्गुलिमालं एतदवोच – ‘‘अधिवासेहि त्वं, ब्राह्मण, अधिवासेहि त्वं, ब्राह्मण। यस्स खो त्वं, ब्राह्मण, कम्मस्स विपाकेन बहूनि वस्सानि बहूनि वस्ससतानि बहूनि वस्ससहस्सानि निरये पच्चेय्यासि तस्स त्वं, ब्राह्मण, कम्मस्स विपाकं दिट्ठेव धम्मे पटिसंवेदेसी’’ति। अथ खो आयस्मा अङ्गुलिमालो रहोगतो पटिसल्लीनो विमुत्तिसुखं पटिसंवेदि; तायं वेलायं इमं उदानं उदानेसि –
‘‘यो पुब्बेव [यो च पुब्बे (सी॰ स्या॰ कं॰ पी॰)] पमज्जित्वा, पच्छा सो नप्पमज्जति।
सोमं [सो इमं (सी॰)] लोकं पभासेति, अब्भा मुत्तोव चन्दिमा॥
‘‘यस्स पापं कतं कम्मं, कुसलेन पिधीयति [पिथीयति (सी॰ स्या॰ कं॰ पी॰)]।
सोमं लोकं पभासेति, अब्भा मुत्तोव चन्दिमा॥
‘‘यो हवे दहरो भिक्खु, युञ्जति बुद्धसासने।
सोमं लोकं पभासेति, अब्भा मुत्तोव चन्दिमा॥
‘‘दिसा हि मे धम्मकथं सुणन्तु,
दिसा हि मे युञ्जन्तु बुद्धसासने।
दिसा हि मे ते मनुजा भजन्तु,
ये धम्ममेवादपयन्ति सन्तो॥
‘‘दिसा हि मे खन्तिवादानं, अविरोधप्पसंसीनम्।
सुणन्तु धम्मं कालेन, तञ्च अनुविधीयन्तु॥
‘‘न हि जातु सो ममं हिंसे, अञ्ञं वा पन किञ्चि नं [कञ्चि नं (सी॰ स्या॰ कं॰ पी॰), कञ्चनं (?)]।
पप्पुय्य परमं सन्तिं, रक्खेय्य तसथावरे॥
‘‘उदकञ्हि नयन्ति नेत्तिका, उसुकारा नमयन्ति [दमयन्ति (क॰)] तेजनम्।
दारुं नमयन्ति तच्छका, अत्तानं दमयन्ति पण्डिता॥
‘‘दण्डेनेके दमयन्ति, अङ्कुसेहि कसाहि च।
अदण्डेन असत्थेन, अहं दन्तोम्हि तादिना॥
‘‘अहिंसकोति मे नामं, हिंसकस्स पुरे सतो।
अज्जाहं सच्चनामोम्हि, न नं हिंसामि किञ्चि नं [कञ्चि नं (सी॰ स्या॰ कं॰ पी॰), कञ्चनं (?)]॥
‘‘चोरो अहं पुरे आसिं, अङ्गुलिमालोति विस्सुतो।
वुय्हमानो महोघेन, बुद्धं सरणमागमं॥
‘‘लोहितपाणि पुरे आसिं, अङ्गुलिमालोति विस्सुतो।
सरणगमनं पस्स, भवनेत्ति समूहता॥
‘‘तादिसं कम्मं कत्वान, बहुं दुग्गतिगामिनम्।
फुट्ठो कम्मविपाकेन, अणणो भुञ्जामि भोजनं॥
‘‘पमादमनुयुञ्जन्ति, बाला दुम्मेधिनो जना।
अप्पमादञ्च मेधावी, धनं सेट्ठंव रक्खति॥
‘‘मा पमादमनुयुञ्जेथ, मा कामरति सन्थवम्।
अप्पमत्तो हि झायन्तो, पप्पोति विपुलं [परमं (क॰)] सुखं॥
‘‘स्वागतं [सागतं (सी॰ पी॰)] नापगतं [नाम सगतं (क॰)], नयिदं दुम्मन्तितं मम।
संविभत्तेसु [सुविभत्तेसु (स्या॰ कं॰), सविभत्तेसु (सी॰ क॰), पटिभत्तेसु (पी॰)] धम्मेसु, यं सेट्ठं तदुपागमं॥
‘‘स्वागतं नापगतं, नयिदं दुम्मन्तितं मम।
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति॥
अङ्गुलिमालसुत्तं निट्ठितं छट्ठम्।