३१७. एवं मे सुतं – एकं समयं आयस्मा महाकच्चानो मधुरायं विहरति गुन्दावने। अस्सोसि खो राजा माधुरो अवन्तिपुत्तो – ‘‘समणो खलु, भो, कच्चानो मधुरायं [मथुरायं (टीका)] विहरति गुन्दावने। तं खो पन भवन्तं कच्चानं एवं कल्याणो कित्तिसद्दो अब्भुग्गतो – ‘पण्डितो वियत्तो मेधावी बहुस्सुतो चित्तकथी कल्याणपटिभानो वुद्धो चेव अरहा च’। साधु खो पन तथारूपानं अरहतं दस्सनं होती’’ति। अथ खो राजा माधुरो अवन्तिपुत्तो भद्रानि भद्रानि यानानि योजापेत्वा भद्रं यानं अभिरुहित्वा भद्रेहि भद्रेहि यानेहि मधुराय निय्यासि महच्चराजानुभावेन आयस्मन्तं महाकच्चानं दस्सनाय। यावतिका यानस्स भूमि यानेन गन्त्वा याना पच्चोरोहित्वा पत्तिकोव येनायस्मा महाकच्चानो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मता महाकच्चानेन सद्धिं सम्मोदि। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो राजा माधुरो अवन्तिपुत्तो आयस्मन्तं महाकच्चानं एतदवोच – ‘‘ब्राह्मणा, भो कच्चान, एवमाहंसु – ‘ब्राह्मणोव सेट्ठो वण्णो, हीनो अञ्ञो वण्णो; ब्राह्मणोव सुक्को वण्णो, कण्हो अञ्ञो वण्णो; ब्राह्मणाव सुज्झन्ति, नो अब्राह्मणा; ब्राह्मणाव ब्रह्मुनो पुत्ता ओरसा मुखतो जाता ब्रह्मजा ब्रह्मनिम्मिता ब्रह्मदायादा’ति। इध भवं कच्चानो किमक्खायी’’ति? ‘‘घोसोयेव खो एसो, महाराज, लोकस्मिं – ‘ब्राह्मणोव सेट्ठो वण्णो, हीनो अञ्ञो वण्णो; ब्राह्मणोव सुक्को वण्णो, कण्हो अञ्ञो वण्णो; ब्राह्मणाव सुज्झन्ति, नो अब्राह्मणा; ब्राह्मणाव ब्रह्मुनो पुत्ता ओरसा मुखतो जाता ब्रह्मजा ब्रह्मनिम्मिता ब्रह्मदायादा’ति। तदमिनापेतं, महाराज, परियायेन वेदितब्बं यथा घोसोयेवेसो लोकस्मिं – ‘ब्राह्मणोव सेट्ठो वण्णो, हीनो अञ्ञो वण्णो…पे॰… ब्रह्मदायादा’’’ति।
३१८. ‘‘तं किं मञ्ञसि, महाराज, खत्तियस्स चेपि इज्झेय्य धनेन वा धञ्ञेन वा रजतेन वा जातरूपेन वा खत्तियोपिस्सास्स पुब्बुट्ठायी पच्छानिपाती किंकारपटिस्सावी मनापचारी पियवादी… ब्राह्मणोपिस्सास्स… वेस्सोपिस्सास्स… सुद्दोपिस्सास्स पुब्बुट्ठायी पच्छानिपाती किंकारपटिस्सावी मनापचारी पियवादी’’ति? ‘‘खत्तियस्स चेपि, भो कच्चान, इज्झेय्य धनेन वा धञ्ञेन वा रजतेन वा जातरूपेन वा खत्तियोपिस्सास्स पुब्बुट्ठायी पच्छानिपाती किंकारपटिस्सावी मनापचारी पियवादी… ब्राह्मणोपिस्सास्स… वेस्सोपिस्सास्स… सुद्दोपिस्सास्स पुब्बुट्ठायी पच्छानिपाती किंकारपटिस्सावी मनापचारी पियवादी’’ति।
‘‘तं किं मञ्ञसि, महाराज, ब्राह्मणस्स चेपि इज्झेय्य धनेन वा धञ्ञेन वा रजतेन वा जातरूपेन वा ब्राह्मणोपिस्सास्स पुब्बुट्ठायी पच्छानिपाती किंकारपटिस्सावी मनापचारी पियवादी… वेस्सोपिस्सास्स… सुद्दोपिस्सास्स … खत्तियोपिस्सास्स पुब्बुट्ठायी पच्छानिपाती किंकारपटिस्सावी मनापचारी पियवादी’’ति? ‘‘ब्राह्मणस्स चेपि, भो कच्चान, इज्झेय्य धनेन वा धञ्ञेन वा रजतेन वा जातरूपेन वा ब्राह्मणोपिस्सास्स पुब्बुट्ठायी पच्छानिपाती किंकारपटिस्सावी मनापचारी पियवादी… वेस्सोपिस्सास्स… सुद्दोपिस्सास्स … खत्तियोपिस्सास्स पुब्बुट्ठायी पच्छानिपाती किंकारपटिस्सावी मनापचारी पियवादी’’ति।
‘‘तं किं मञ्ञसि, महाराज, वेस्सस्स चेपि इज्झेय्य धनेन वा धञ्ञेन वा रजतेन वा जातरूपेन वा वेस्सोपिस्सास्स पुब्बुट्ठायी पच्छानिपाती किंकारपटिस्सावी मनापचारी पियवादी… सुद्दोपिस्सास्स… खत्तियोपिस्सास्स… ब्राह्मणोपिस्सास्स पुब्बुट्ठायी पच्छानिपाती किंकारपटिस्सावी मनापचारी पियवादी’’ति? ‘‘वेस्सस्स चेपि, भो कच्चान, इज्झेय्य धनेन वा धञ्ञेन वा रजतेन वा जातरूपेन वा वेस्सोपिस्सास्स पुब्बुट्ठायी पच्छानिपाती किंकारपटिस्सावी मनापचारी पियवादी… सुद्दोपिस्सास्स… खत्तियोपिस्सास्स… ब्राह्मणोपिस्सास्स पुब्बुट्ठायी पच्छानिपाती किंकारपटिस्सावी मनापचारी पियवादी’’ति।
‘‘तं किं मञ्ञसि, महाराज, सुद्दस्स चेपि इज्झेय्य धनेन वा धञ्ञेन वा रजतेन वा जातरूपेन वा सुद्दोपिस्सास्स पुब्बुट्ठायी पच्छानिपाती किंकारपटिस्सावी मनापचारी पियवादी… खत्तियोपिस्सास्स… ब्राह्मणोपिस्सास्स… वेस्सोपिस्सास्स पुब्बुट्ठायी पच्छानिपाती किंकारपटिस्सावी मनापचारी पियवादी’’ति? ‘‘सुद्दस्स चेपि, भो कच्चान, इज्झेय्य धनेन वा धञ्ञेन वा रजतेन वा जातरूपेन वा सुद्दोपिस्सास्स पुब्बुट्ठायी पच्छानिपाती किंकारपटिस्सावी मनापचारी पियवादीति… खत्तियोपिस्सास्स… ब्राह्मणोपिस्सास्स… वेस्सोपिस्सास्स पुब्बुट्ठायी पच्छानिपाती किंकारपटिस्सावी मनापचारी पियवादी’’ति।
‘‘तं किं मञ्ञसि, महाराज, यदि एवं सन्ते, इमे चत्तारो वण्णा समसमा होन्ति नो वा? कथं वा ते एत्थ होती’’ति? ‘‘अद्धा खो, भो कच्चान, एवं सन्ते, इमे चत्तारो वण्णा समसमा होन्ति। नेसं [नासं (सी॰), नाहं (स्या॰ कं॰)] एत्थ किञ्चि नानाकरणं समनुपस्सामी’’ति। ‘‘इमिनापि खो एतं, महाराज, परियायेन वेदितब्बं यथा घोसो येवेसो लोकस्मिं – ‘ब्राह्मणोव सेट्ठो वण्णो, हीनो अञ्ञो वण्णो…पे॰… ब्रह्मदायादा’’’ति।
३१९. ‘‘तं किं मञ्ञसि, महाराज, इधस्स खत्तियो पाणातिपाती अदिन्नादायी कामेसुमिच्छाचारी मुसावादी पिसुणवाचो फरुसवाचो सम्फप्पलापी अभिज्झालु ब्यापन्नचित्तो मिच्छादिट्ठि [मिच्छादिट्ठी (सब्बत्थ)] कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जेय्य नो वा? कथं वा ते एत्थ होती’’ति? ‘‘खत्तियोपि हि, भो कच्चान, पाणातिपाती अदिन्नादायी कामेसुमिच्छाचारी मुसावादी पिसुणवाचो फरुसवाचो सम्फप्पलापी अभिज्झालु ब्यापन्नचित्तो मिच्छादिट्ठि कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जेय्य। एवं मे एत्थ होति, एवञ्च पन मे एतं अरहतं सुत’’न्ति।
‘‘साधु साधु, महाराज! साधु खो ते एतं, महाराज, एवं होति, साधु च पन ते एतं अरहतं सुतम्। तं किं मञ्ञसि, महाराज, इधस्स ब्राह्मणो…पे॰… इधस्स वेस्सो…पे॰… इधस्स सुद्दो पाणातिपाती अदिन्नादायी…पे॰… मिच्छादिट्ठि कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जेय्य नो वा? कथं वा ते एत्थ होती’’ति? ‘‘सुद्दोपि हि, भो कच्चान, पाणातिपाती अदिन्नादायी…पे॰… मिच्छादिट्ठि कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जेय्य। एवं मे एत्थ होति, एवञ्च पन मे एतं अरहतं सुत’’न्ति।
‘‘साधु साधु, महाराज! साधु खो ते एतं, महाराज, एवं होति, साधु च पन ते एतं अरहतं सुतम्। तं किं मञ्ञसि, महाराज, यदि एवं सन्ते, इमे चत्तारो वण्णा समसमा होन्ति नो वा? कथं वा ते एत्थ होती’’ति? ‘‘अद्धा खो, भो कच्चान, एवं सन्ते, इमे चत्तारो वण्णा समसमा होन्ति। नेसं एत्थ किञ्चि नानाकरणं समनुपस्सामी’’ति। ‘‘इमिनापि खो एतं, महाराज, परियायेन वेदितब्बं यथा घोसो येवेसो लोकस्मिं – ‘ब्राह्मणोव सेट्ठो वण्णो, हीनो अञ्ञो वण्णो…पे॰… ब्रह्मदायादा’’’ति।
३२०. ‘‘तं किं मञ्ञसि, महाराज, इधस्स खत्तियो पाणातिपाता पटिविरतो, अदिन्नादाना पटिविरतो, कामेसुमिच्छाचारा पटिविरतो, मुसावादा पटिविरतो, पिसुणाय वाचाय पटिविरतो, फरुसाय वाचाय पटिविरतो, सम्फप्पलापा पटिविरतो, अनभिज्झालु अब्यापन्नचित्तो सम्मादिट्ठि [सम्मादिट्ठी (स्या॰ कं॰ पी॰ क॰)] कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जेय्य नो वा? कथं वा ते एत्थ होती’’ति? ‘‘खत्तियोपि हि, भो कच्चान, पाणातिपाता पटिविरतो, अदिन्नादाना पटिविरतो, कामेसुमिच्छाचारा पटिविरतो, मुसावादा पटिविरतो, पिसुणाय वाचाय पटिविरतो, फरुसाय वाचाय पटिविरतो, सम्फप्पलापा पटिविरतो, अनभिज्झालु अब्यापन्नचित्तो सम्मादिट्ठि कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जेय्य। एवं मे एत्थ होति, एवञ्च पन मे एतं अरहतं सुत’’न्ति।
‘‘साधु साधु, महाराज! साधु खो ते एतं, महाराज, एवं होति, साधु च पन ते एतं अरहतं सुतम्। तं किं मञ्ञसि, महाराज, इधस्स ब्राह्मणो, इधस्स वेस्सो, इधस्स सुद्दो पाणातिपाता पटिविरतो अदिन्नादाना पटिविरतो…पे॰… सम्मादिट्ठि कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जेय्य नो वा? कथं वा ते एत्थ होती’’ति? ‘‘सुद्दोपि हि, भो कच्चान, पाणातिपाता पटिविरतो, अदिन्नादाना पटिविरतो…पे॰… सम्मादिट्ठि कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जेय्य। एवं मे एत्थ होति, एवञ्च पन मे एतं अरहतं सुत’’न्ति।
‘‘साधु साधु, महाराज! साधु खो ते एतं, महाराज, एवं होति, साधु च पन ते एतं अरहतं सुतम्। तं किं मञ्ञसि, महाराज, यदि एवं सन्ते, इमे चत्तारो वण्णा समसमा होन्ति नो वा? कथं वा ते एत्थ होती’’ति? ‘‘अद्धा खो, भो कच्चान, एवं सन्ते, इमे चत्तारो वण्णा समसमा होन्ति। नेसं एत्थ किञ्चि नानाकरणं समनुपस्सामी’’ति । ‘‘इमिनापि खो एतं, महाराज, परियायेन वेदितब्बं यथा घोसो येवेसो लोकस्मिं – ‘ब्राह्मणोव सेट्ठो वण्णो, हीनो अञ्ञो वण्णो…पे॰… ब्रह्मदायादा’’’ति।
३२१. ‘‘तं किं मञ्ञसि, महाराज, इध खत्तियो सन्धिं वा छिन्देय्य, निल्लोपं वा हरेय्य, एकागारिकं वा करेय्य, परिपन्थे वा तिट्ठेय्य, परदारं वा गच्छेय्य, तञ्चे ते पुरिसा गहेत्वा दस्सेय्युं – ‘अयं ते, देव, चोरो आगुचारी। इमस्स यं इच्छसि तं दण्डं पणेही’ति। किन्ति नं करेय्यासी’’ति? ‘‘घातेय्याम वा, भो कच्चान, जापेय्याम वा पब्बाजेय्याम वा यथापच्चयं वा करेय्याम। तं किस्स हेतु? या हिस्स , भो कच्चान, पुब्बे ‘खत्तियो’ति समञ्ञा सास्स अन्तरहिता; चोरोत्वेव सङ्ख्यं [सङ्खं (सी॰ स्या॰ कं॰ पी॰)] गच्छती’’ति।
‘‘तं किं मञ्ञसि, महाराज, इध ब्राह्मणो, इध वेस्सो, इध सुद्दो सन्धिं वा छिन्देय्य, निल्लोपं वा हरेय्य, एकागारिकं वा करेय्य, परिपन्थे वा तिट्ठेय्य, परदारं वा गच्छेय्य, तञ्चे ते पुरिसा गहेत्वा दस्सेय्युं – ‘अयं ते, देव, चोरो आगुचारी। इमस्स यं इच्छसि तं दण्डं पणेही’ति। किन्ति नं करेय्यासी’’ति? ‘‘घातेय्याम वा, भो कच्चान, जापेय्याम वा पब्बाजेय्याम वा यथापच्चयं वा करेय्याम। तं किस्स हेतु? या हिस्स, भो कच्चान, पुब्बे ‘सुद्दो’ति समञ्ञा सास्स अन्तरहिता; चोरोत्वेव सङ्ख्यं गच्छती’’ति।
‘‘तं किं मञ्ञसि, महाराज, यदि एवं सन्ते, इमे चत्तारो वण्णा समसमा होन्ति नो वा? कथं वा ते एत्थ होती’’ति? ‘‘अद्धा खो, भो कच्चान, एवं सन्ते, इमे चत्तारो वण्णा समसमा होन्ति। नेसं एत्थ किञ्चि नानाकरणं समनुपस्सामी’’ति। ‘‘इमिनापि खो एतं, महाराज, परियायेन वेदितब्बं यथा घोसो येवेसो लोकस्मिं – ‘ब्राह्मणोव सेट्ठो वण्णो, हीनो अञ्ञो वण्णो…पे॰… ब्रह्मदायादा’’’ति।
३२२. ‘‘तं किं मञ्ञसि, महाराज, इध खत्तियो केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजितो अस्स विरतो पाणातिपाता, विरतो अदिन्नादाना, विरतो मुसावादा, रत्तूपरतो, एकभत्तिको, ब्रह्मचारी, सीलवा, कल्याणधम्मो? किन्ति नं करेय्यासी’’ति? ‘‘अभिवादेय्याम वा [पि (दी॰ नि॰ १.१८४, १८७ सामञ्ञफले)], भो कच्चान, पच्चुट्ठेय्याम वा आसनेन वा निमन्तेय्याम अभिनिमन्तेय्याम वा नं चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारेहि धम्मिकं वा अस्स रक्खावरणगुत्तिं संविदहेय्याम। तं किस्स हेतु? या हिस्स, भो कच्चान, पुब्बे ‘खत्तियो’ति समञ्ञा सास्स अन्तरहिता; समणोत्वेव सङ्ख्यं गच्छती’’ति।
‘‘तं किं मञ्ञसि, महाराज, इध ब्राह्मणो, इध वेस्सो, इध सुद्दो केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजितो अस्स विरतो पाणातिपाता, विरतो अदिन्नादाना विरतो मुसावादा, रत्तूपरतो, एकभत्तिको, ब्रह्मचारी, सीलवा, कल्याणधम्मो? किन्ति नं करेय्यासी’’ति? ‘‘अभिवादेय्याम वा, भो कच्चान, पच्चुट्ठेय्याम वा आसनेन वा निमन्तेय्याम अभिनिमन्तेय्याम वा नं चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारेहि धम्मिकं वा अस्स रक्खावरणगुत्तिं संविदहेय्याम। तं किस्स हेतु? या हिस्स, भो कच्चान, पुब्बे ‘सुद्दो’ति समञ्ञा सास्स अन्तरहिता; समणोत्वेव सङ्ख्यं गच्छती’’ति।
‘‘तं किं मञ्ञसि, महाराज, यदि एवं सन्ते, इमे चत्तारो वण्णा समसमा होन्ति नो वा? कथं वा ते एत्थ होती’’ति? ‘‘अद्धा खो, भो कच्चान, एवं सन्ते, इमे चत्तारो वण्णा समसमा होन्ति। नेसं एत्थ किञ्चि नानाकरणं समनुपस्सामी’’ति। ‘‘इमिनापि खो एतं, महाराज, परियायेन वेदितब्बं यथा घोसो येवेसो लोकस्मिं – ‘ब्राह्मणोव सेट्ठो वण्णो, हीनो अञ्ञो वण्णो; ब्राह्मणोव सुक्को वण्णो, कण्हो अञ्ञो वण्णो; ब्राह्मणाव सुज्झन्ति, नो अब्राह्मणा; ब्राह्मणाव ब्रह्मुनो पुत्ता ओरसा मुखतो जाता ब्रह्मजा ब्रह्मनिम्मिता ब्रह्मदायादा’’’ति।
३२३. एवं वुत्ते, राजा माधुरो अवन्तिपुत्तो आयस्मन्तं महाकच्चानं एतदवोच – ‘‘अभिक्कन्तं, भो कच्चान, अभिक्कन्तं, भो कच्चान! सेय्यथापि, भो कच्चान, निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूळ्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य – ‘चक्खुमन्तो रूपानि दक्खन्ती’ति; एवमेवं भोता कच्चानेन अनेकपरियायेन धम्मो पकासितो। एसाहं भवन्तं कच्चानं सरणं गच्छामि धम्मञ्च भिक्खुसङ्घञ्च । उपासकं मं भवं कच्चानो धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति। ‘‘मा खो मं त्वं, महाराज, सरणं अगमासि। तमेव त्वं [तमेतं त्वं (स्या॰ कं॰), तमेतं (क॰)] भगवन्तं सरणं गच्छ यमहं सरणं गतो’’ति। ‘‘कहं पन, भो कच्चान, एतरहि सो भगवा विहरति अरहं सम्मासम्बुद्धो’’ति? ‘‘परिनिब्बुतो खो, महाराज, एतरहि सो भगवा अरहं सम्मासम्बुद्धो’’ति। ‘‘सचेपि मयं, भो कच्चान, सुणेय्याम तं भगवन्तं दससु योजनेसु, दसपि मयं योजनानि गच्छेय्याम तं भगवन्तं दस्सनाय अरहन्तं सम्मासम्बुद्धम्। सचेपि मयं, भो कच्चान, सुणेय्याम तं भगवन्तं वीसतिया योजनेसु, तिंसाय योजनेसु, चत्तारीसाय योजनेसु, पञ्ञासाय योजनेसु, पञ्ञासम्पि मयं योजनानि गच्छेय्याम तं भगवन्तं दस्सनाय अरहन्तं सम्मासम्बुद्धम्। योजनसते चेपि मयं भो कच्चान, सुणेय्याम तं भगवन्तं, योजनसतम्पि मयं गच्छेय्याम तं भगवन्तं दस्सनाय अरहन्तं सम्मासम्बुद्धम्। यतो च, भो कच्चान, परिनिब्बुतो सो भगवा, परिनिब्बुतम्पि मयं भगवन्तं सरणं गच्छाम धम्मञ्च भिक्खुसङ्घञ्च। उपासकं मं भवं कच्चानो धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति।
मधुरसुत्तं निट्ठितं चतुत्थम्।