१० १० वेखनससुत्तम्

२७८. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। अथ खो वेखनसो [वेखनस्सो (सी॰ पी॰)] परिब्बाजको येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं अट्ठासि। एकमन्तं ठितो खो वेखनसो परिब्बाजको भगवतो सन्तिके उदानं उदानेसि – ‘‘अयं परमो वण्णो, अयं परमो वण्णो’’ति।
‘‘किं पन त्वं, कच्चान, एवं वदेसि – ‘अयं परमो वण्णो, अयं परमो वण्णो’ति? कतमो, कच्चान, सो परमो वण्णो’’ति?
‘‘यस्मा, भो गोतम, वण्णा अञ्ञो वण्णो उत्तरितरो वा पणीततरो वा नत्थि सो परमो वण्णो’’ति।
‘‘कतमो पन सो, कच्चान, वण्णो यस्मा वण्णा अञ्ञो वण्णो उत्तरितरो वा पणीततरो वा नत्थी’’ति?
‘‘यस्मा, भो गोतम, वण्णा अञ्ञो वण्णो उत्तरितरो वा पणीततरो वा नत्थि सो परमो वण्णो’’ति।
‘‘दीघापि खो ते एसा, कच्चान, फरेय्य – ‘यस्मा, भो गोतम, वण्णा अञ्ञो वण्णो उत्तरितरो वा पणीततरो वा नत्थि सो परमो वण्णो’ति वदेसि, तञ्च वण्णं न पञ्ञपेसि। सेय्यथापि, कच्चान, पुरिसो एवं वदेय्य – ‘अहं या इमस्मिं जनपदे जनपदकल्याणी, तं इच्छामि तं कामेमी’ति। तमेनं एवं वदेय्युं – ‘अम्भो पुरिस, यं त्वं जनपदकल्याणिं इच्छसि कामेसि, जानासि तं जनपदकल्याणिं – खत्तियी वा ब्राह्मणी वा वेस्सी वा सुद्दी वा’ति? इति पुट्ठो ‘नो’ति वदेय्य। तमेनं एवं वदेय्युं – ‘अम्भो पुरिस, यं त्वं जनपदकल्याणिं इच्छसि कामेसि, जानासि तं जनपदकल्याणिं ‘एवंनामा एवंगोत्ताति वाति…पे॰… दीघा वा रस्सा वा मज्झिमा वा काळी वा सामा वा मङ्गुरच्छवी वाति… अमुकस्मिं गामे वा निगमे वा नगरे वा’ति? इति पुट्ठो ‘नो’ति वदेय्य। तमेनं एवं वदेय्युं – ‘अम्भो पुरिस, यं त्वं न जानासि न पस्ससि, तं त्वं इच्छसि कामेसी’’’ति? इति पुट्ठो ‘आमा’ति वदेय्य।
‘‘तं किं मञ्ञसि, कच्चान, ननु एवं सन्ते तस्स पुरिसस्स अप्पाटिहीरकतं भासितं सम्पज्जती’’ति? ‘‘अद्धा खो, भो गोतम, एवं सन्ते तस्स पुरिसस्स अप्पाटिहीरकतं भासितं सम्पज्जती’’ति। ‘‘एवमेव खो त्वं, कच्चान, ‘यस्मा, भो गोतम, वण्णा अञ्ञो वण्णो उत्तरितरो वा पणीततरो वा नत्थि सो परमो वण्णो’ति वदेसि; तञ्च वण्णं न पञ्ञपेसी’’ति। ‘‘सेय्यथापि, भो गोतम, मणि वेळुरियो सुभो जातिमा अट्ठंसो सुपरिकम्मकतो पण्डुकम्बले निक्खित्तो भासते च तपते च विरोचति च, एवं वण्णो अत्ता होति अरोगो परं मरणा’’ति।
२७९. ‘‘तं किं मञ्ञसि, कच्चान, यो वा मणि वेळुरियो सुभो जातिमा अट्ठंसो सुपरिकम्मकतो पण्डुकम्बले निक्खित्तो भासते च तपते च विरोचति च, यो वा रत्तन्धकारतिमिसाय किमि खज्जोपनको इमेसं उभिन्नं वण्णानं कतमो वण्णो अभिक्कन्ततरो च पणीततरो चा’’ति? ‘‘य्वायं, भो गोतम, रत्तन्धकारतिमिसाय किमि खज्जोपनको, अयं इमेसं उभिन्नं वण्णानं अभिक्कन्ततरो च पणीततरो चा’’ति।
‘‘तं किं मञ्ञसि, कच्चान, यो वा रत्तन्धकारतिमिसाय किमि खज्जोपनको, यो वा रत्तन्धकारतिमिसाय तेलप्पदीपो, इमेसं उभिन्नं वण्णानं कतमो वण्णो अभिक्कन्ततरो च पणीततरो चा’’ति? ‘‘य्वायं, भो गोतम, रत्तन्धकारतिमिसाय तेलप्पदीपो, अयं इमेसं उभिन्नं वण्णानं अभिक्कन्ततरो च पणीततरो चा’’ति।
‘‘तं किं मञ्ञसि, कच्चान, यो वा रत्तन्धकारतिमिसाय तेलप्पदीपो, यो वा रत्तन्धकारतिमिसाय महाअग्गिक्खन्धो, इमेसं उभिन्नं वण्णानं कतमो वण्णो अभिक्कन्ततरो च पणीततरो चा’’ति? ‘‘य्वायं, भो गोतम, रत्तन्धकारतिमिसाय महाअग्गिक्खन्धो, अयं इमेसं उभिन्नं वण्णानं अभिक्कन्ततरो च पणीततरो चा’’ति।
‘‘तं किं मञ्ञसि, कच्चान, यो वा रत्तन्धकारतिमिसाय महाअग्गिक्खन्धो, या वा रत्तिया पच्चूससमयं विद्धे विगतवलाहके देवे ओसधितारका, इमेसं उभिन्नं वण्णानं कतमो वण्णो अभिक्कन्ततरो च पणीततरो चा’’ति? ‘‘य्वायं, भो गोतम, रत्तिया पच्चूससमयं विद्धे विगतवलाहके देवे ओसधितारका, अयं इमेसं उभिन्नं वण्णानं अभिक्कन्ततरो च पणीततरो चा’’ति। ‘‘तं किं मञ्ञसि, कच्चान, या वा रत्तिया पच्चूससमयं विद्धे विगतवलाहके देवे ओसधितारका, यो वा तदहुपोसथे पन्नरसे विद्धे विगतवलाहके देवे अभिदो अड्ढरत्तसमयं चन्दो, इमेसं उभिन्नं वण्णानं कतमो वण्णो अभिक्कन्ततरो च पणीततरो चा’’ति? ‘‘य्वायं, भो गोतम, तदहुपोसथे पन्नरसे विद्धे विगतवलाहके देवे अभिदो अड्ढरत्तसमयं चन्दो, अयं इमेसं उभिन्नं वण्णानं अभिक्कन्ततरो च पणीततरो चा’’ति। ‘‘तं किं मञ्ञसि, कच्चान, यो वा तदहुपोसथे पन्नरसे विद्धे विगतवलाहके देवे अभिदो अड्ढरत्तसमयं चन्दो, यो वा वस्सानं पच्छिमे मासे सरदसमये विद्धे विगतवलाहके देवे अभिदो मज्झन्हिकसमयं सूरियो, इमेसं उभिन्नं वण्णानं कतमो वण्णो अभिक्कन्ततरो च पणीततरो चा’’ति? ‘‘य्वायं, भो गोतम, वस्सानं पच्छिमे मासे सरदसमये विद्धे विगतवलाहके देवे अभिदो मज्झन्हिकसमयं सूरियो – अयं इमेसं उभिन्नं वण्णानं अभिक्कन्ततरो च पणीततरो चा’’ति। ‘‘अतो खो ते, कच्चान, बहू हि बहुतरा देवा ये इमेसं चन्दिमसूरियानं आभा नानुभोन्ति, त्याहं पजानामि। अथ च पनाहं न वदामि – ‘यस्मा वण्णा अञ्ञो वण्णो उत्तरितरो च पणीततरो च नत्थी’ति। अथ च पन त्वं, कच्चान, ‘य्वायं वण्णो किमिना खज्जोपनकेन निहीनतरो च पतिकिट्ठतरो च सो परमो वण्णो’ति वदेसि; तञ्च वण्णं न पञ्ञपेसि’’।
२८०. ‘‘पञ्च खो इमे, कच्चान, कामगुणा। कतमे पञ्च? चक्खुविञ्ञेय्या रूपा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया, सोतविञ्ञेय्या सद्दा…पे॰… घानविञ्ञेय्या गन्धा… जिव्हाविञ्ञेय्या रसा… कायविञ्ञेय्या फोट्ठब्बा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया – इमे खो, कच्चान, पञ्च कामगुणा। यं खो, कच्चान, इमे पञ्च कामगुणे पटिच्च उप्पज्जति सुखं सोमनस्सं इदं वुच्चति कामसुखम्। इति कामेहि कामसुखं, कामसुखा कामग्गसुखं तत्थ अग्गमक्खायती’’ति।
एवं वुत्ते, वेखनसो परिब्बाजको भगवन्तं एतदवोच – ‘‘अच्छरियं, भो गोतम, अब्भुतं, भो गोतम! याव सुभासितं चिदं भोता गोतमेन – ‘कामेहि कामसुखं, कामसुखा कामग्गसुखं तत्थ अग्गमक्खायती’ति। (‘कामेहि, भो गोतम, कामसुखं, कामसुखा कामग्गसुखं, तत्थ अग्गमक्खायती’ति) [( ) सी॰ स्या॰ कं॰ पी॰ पोत्थकेसु नत्थि] – ‘‘दुज्जानं खो एतं, कच्चान, तया अञ्ञदिट्ठिकेन अञ्ञखन्तिकेन अञ्ञरुचिकेन अञ्ञत्रयोगेन अञ्ञत्राचरियकेन – कामा [कामं (सी॰ स्या॰ कं॰ पी॰)] वा कामसुखं वा कामग्गसुखं वा। ये खो ते, कच्चान, भिक्खू अरहन्तो खीणासवा वुसितवन्तो कतकरणीया ओहितभारा अनुप्पत्तसदत्था परिक्खीणभवसंयोजना सम्मदञ्ञा विमुत्ता ते खो एतं जानेय्युं – कामा वा कामसुखं वा कामग्गसुखं वा’’ति।
२८१. एवं वुत्ते, वेखनसो परिब्बाजको कुपितो अनत्तमनो भगवन्तंयेव खुंसेन्तो भगवन्तंयेव वम्भेन्तो भगवन्तंयेव वदमानो ‘‘समणो [समणो च (सी॰ पी॰)] गोतमो पापितो भविस्सती’’ति भगवन्तं एतदवोच – ‘‘एवमेव पनिधेकच्चे [पनिधेके (सी॰ पी॰), पनिमेके (उपरिसुभसुत्ते)] समणब्राह्मणा अजानन्ता पुब्बन्तं, अपस्सन्ता अपरन्तं अथ च पन ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्तायाति – पजानामा’ति – पटिजानन्ति [इत्थत्तायाति पटिजानन्ति (पी॰)]। तेसमिदं भासितं हस्सकंयेव सम्पज्जति, नामकंयेव सम्पज्जति, रित्तकंयेव सम्पज्जति, तुच्छकंयेव सम्पज्जती’’ति। ‘‘ये खो ते, कच्चान, समणब्राह्मणा अजानन्ता पुब्बन्तं , अपस्सन्ता अपरन्तं, ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्तायाति – पजानामा’ति – पटिजानन्ति; तेसं सोयेव [तेसं तेसायं (सी॰), तेसंयेव सो (?)] सहधम्मिको निग्गहो होति। अपि च, कच्चान, तिट्ठतु पुब्बन्तो, तिट्ठतु अपरन्तो। एतु विञ्ञू पुरिसो असठो अमायावी उजुजातिको, अहमनुसासामि अहं धम्मं देसेमि। यथानुसिट्ठं तथा पटिपज्जमानो [यथानुसिट्ठं पटिपज्जमानो (?)] नचिरस्सेव सामञ्ञेव ञस्सति सामं दक्खिति – एवं किर सम्मा [एवं किरायस्मा (स्या॰ क॰)] बन्धना विप्पमोक्खो होति, यदिदं अविज्जा बन्धना। सेय्यथापि, कच्चान, दहरो कुमारो मन्दो उत्तानसेय्यको कण्ठपञ्चमेहि बन्धनेहि बद्धो अस्स सुत्तबन्धनेहि; तस्स वुद्धिमन्वाय इन्द्रियानं परिपाकमन्वाय तानि बन्धनानि मुच्चेय्युं; सो मोक्खोम्हीति खो जानेय्य नो च बन्धनम्। एवमेव खो, कच्चान, एतु विञ्ञू पुरिसो असठो अमायावी उजुजातिको, अहमनुसासामि, अहं धम्मं देसेमि; यथानुसिट्ठं तथा पटिपज्जमानो नचिरस्सेव सामञ्ञे ञस्सति , सामं दक्खिति – ‘एवं किर सम्मा बन्धना विप्पमोक्खो होति, यदिदं अविज्जा बन्धना’’’ति।
एवं वुत्ते, वेखनसो परिब्बाजको भगवन्तं एतदवोच – ‘‘अभिक्कन्तं, भो गोतम…पे॰… उपासकं मं भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति।
वेखनससुत्तं निट्ठितं दसमम्।
परिब्बाजकवग्गो निट्ठितो ततियो।
तस्सुद्दानं –
पुण्डरी-अग्गिसह-कथिनामो, दीघनखो पुन भारद्वाजगोत्तो।
सन्दकउदायिमुण्डिकपुत्तो, मणिको तथाकच्चानो वरवग्गो॥