२०१. एवं मे सुतं – एकं समयं भगवा राजगहे विहरति गिज्झकूटे पब्बते सूकरखतायम्। अथ खो दीघनखो परिब्बाजको येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं अट्ठासि। एकमन्तं ठितो खो दीघनखो परिब्बाजको भगवन्तं एतदवोच – ‘‘अहञ्हि, भो गोतम, एवंवादी एवंदिट्ठि – ‘सब्बं मे नक्खमती’’’ति। ‘‘यापि खो ते एसा, अग्गिवेस्सन, दिट्ठि – ‘सब्बं मे नक्खमती’ति, एसापि ते दिट्ठि नक्खमती’’ति? ‘‘एसा चे [एसापि (क॰)] मे, भो गोतम, दिट्ठि खमेय्य, तंपस्स तादिसमेव, तंपस्स तादिसमेवा’’ति। ‘‘अतो खो ते, अग्गिवेस्सन, बहू हि बहुतरा लोकस्मिं ये एवमाहंसु – ‘तंपस्स तादिसमेव, तंपस्स तादिसमेवा’ति। ते तञ्चेव दिट्ठिं नप्पजहन्ति अञ्ञञ्च दिट्ठिं उपादियन्ति। अतो खो ते, अग्गिवेस्सन, तनू हि तनुतरा लोकस्मिं ये एवमाहंसु – ‘तंपस्स तादिसमेव, तंपस्स तादिसमेवा’ति। ते तञ्चेव दिट्ठिं पजहन्ति अञ्ञञ्च दिट्ठिं न उपादियन्ति। सन्तग्गिवेस्सन, एके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘सब्बं मे खमती’ति; सन्तग्गिवेस्सन, एके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘सब्बं मे नक्खमती’ति; सन्तग्गिवेस्सन , एके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘एकच्चं मे खमति, एकच्चं मे नक्खमती’ति। तत्रग्गिवेस्सन, ये ते समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘सब्बं मे खमती’ति तेसमयं दिट्ठि सारागाय सन्तिके, सञ्ञोगाय सन्तिके, अभिनन्दनाय सन्तिके अज्झोसानाय सन्तिके उपादानाय सन्तिके; तत्रग्गिवेस्सन ये ते समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘सब्बं मे नक्खमती’ति तेसमयं दिट्ठि असारागाय सन्तिके, असञ्ञोगाय सन्तिके, अनभिनन्दनाय सन्तिके, अनज्झोसानाय सन्तिके, अनुपादानाय सन्तिके’’ति।
२०२. एवं वुत्ते, दीघनखो परिब्बाजको भगवन्तं एतदवोच – ‘‘उक्कंसेति [उक्कंसति (सी॰ पी॰ क॰)] मे भवं गोतमो दिट्ठिगतं, समुक्कंसेति [सम्पहंसति (क॰)] मे भवं गोतमो दिट्ठिगत’’न्ति। ‘‘तत्रग्गिवेस्सन, ये ते समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘एकच्चं मे खमति, एकच्चं मे नक्खमती’ति। या हि तेसं खमति सायं दिट्ठि सारागाय सन्तिके, सञ्ञोगाय सन्तिके, अभिनन्दनाय सन्तिके, अज्झोसानाय सन्तिके, उपादानाय सन्तिके; या हि तेसं नक्खमति सायं दिट्ठि असारागाय सन्तिके, असञ्ञोगाय सन्तिके, अनभिनन्दनाय सन्तिके, अनज्झोसानाय सन्तिके, अनुपादानाय सन्तिके। तत्रग्गिवेस्सन, ये ते समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘सब्बं मे खमती’ति तत्थ विञ्ञू पुरिसो इति पटिसञ्चिक्खति – ‘या खो मे अयं दिट्ठि – सब्बं मे खमतीति, इमञ्चे अहं दिट्ठिं थामसा परामासा अभिनिविस्स वोहरेय्यं – इदमेव सच्चं मोघमञ्ञन्ति; द्वीहि मे अस्स विग्गहो – यो चायं समणो वा ब्राह्मणो वा एवंवादी एवंदिट्ठि – सब्बं मे नक्खमतीति, यो चायं समणो वा ब्राह्मणो वा एवंवादी एवंदिट्ठि – एकच्चं मे खमति, एकच्चं मे नक्खमतीति – इमेहि अस्स द्वीहि विग्गहो। इति विग्गहे सति विवादो, विवादे सति विघातो, विघाते सति विहेसा’। इति सो विग्गहञ्च विवादञ्च विघातञ्च विहेसञ्च अत्तनि सम्पस्समानो तञ्चेव दिट्ठिं पजहति अञ्ञञ्च दिट्ठिं न उपादियति। एवमेतासं दिट्ठीनं पहानं होति, एवमेतासं दिट्ठीनं पटिनिस्सग्गो होति।
२०३. ‘‘तत्रग्गिवेस्सन, ये ते समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘सब्बं मे नक्खमती’ति तत्थ विञ्ञू पुरिसो इति पटिसञ्चिक्खति – ‘या खो मे अयं दिट्ठि – सब्बं मे नक्खमती’ति, इमञ्चे अहं दिट्ठिं थामसा परामासा अभिनिविस्स वोहरेय्यं – इदमेव सच्चं मोघमञ्ञन्ति; द्वीहि मे अस्स विग्गहो – यो चायं समणो वा ब्राह्मणो वा एवंवादी एवंदिट्ठि – सब्बं मे खमतीति, यो चायं समणो वा ब्राह्मणो वा एवंवादी एवंदिट्ठि – एकच्चं मे खमति एकच्चं मे नक्खमतीति – इमेहि अस्स द्वीहि विग्गहो। इति विग्गहे सति विवादो, विवादे सति विघातो, विघाते सति विहेसा’। इति सो विग्गहञ्च विवादञ्च विघातञ्च विहेसञ्च अत्तनि सम्पस्समानो तञ्चेव दिट्ठिं पजहति अञ्ञञ्च दिट्ठिं न उपादियति। एवमेतासं दिट्ठीनं पहानं होति, एवमेतासं दिट्ठीनं पटिनिस्सग्गो होति।
२०४. ‘‘तत्रग्गिवेस्सन, ये ते समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘एकच्चं मे खमति, एकच्चं मे नक्खमती’ति तत्थ विञ्ञू पुरिसो इति पटिसञ्चिक्खति – ‘या खो मे अयं दिट्ठि – एकच्चं मे खमति, एकच्चं मे नक्खमतीति, इमञ्चे अहं दिट्ठिं थामसा परामासा अभिनिविस्स वोहरेय्यं – इदमेव सच्चं मोघमञ्ञन्ति; द्वीहि मे अस्स विग्गहो – यो चायं समणो वा ब्राह्मणो वा एवंवादी एवंदिट्ठि – सब्बं मे खमतीति, यो चायं समणो वा ब्राह्मणो वा एवंवादी एवंदिट्ठि – सब्बं मे नक्खमतीति – इमेहि अस्स द्वीहि विग्गहो। इति विग्गहे सति विवादो, विवादे सति विघातो, विघाते सति विहेसा’। इति सो विग्गहञ्च विवादञ्च विघातञ्च विहेसञ्च अत्तनि सम्पस्समानो तञ्चेव दिट्ठिं पजहति अञ्ञञ्च दिट्ठिं न उपादियति। एवमेतासं दिट्ठीनं पहानं होति, एवमेतासं दिट्ठीनं पटिनिस्सग्गो होति।
२०५. ‘‘अयं खो पनग्गिवेस्सन, कायो रूपी चातुमहाभूतिको [चातुम्महाभूतिको (सी॰ स्या॰)] मातापेत्तिकसम्भवो ओदनकुम्मासुपचयो अनिच्चुच्छादनपरिमद्दनभेदनविद्धंसनधम्मो, अनिच्चतो दुक्खतो रोगतो गण्डतो सल्लतो अघतो आबाधतो परतो पलोकतो सुञ्ञतो अनत्ततो समनुपस्सितब्बो । तस्सिमं कायं अनिच्चतो दुक्खतो रोगतो गण्डतो सल्लतो अघतो आबाधतो परतो पलोकतो सुञ्ञतो अनत्ततो समनुपस्सतो यो कायस्मिं कायछन्दो कायस्नेहो कायन्वयता सा पहीयति।
‘‘तिस्सो खो इमा, अग्गिवेस्सन, वेदना – सुखा वेदना, दुक्खा वेदना, अदुक्खमसुखा वेदना। यस्मिं, अग्गिवेस्सन, समये सुखं वेदनं वेदेति , नेव तस्मिं समये दुक्खं वेदनं वेदेति, न अदुक्खमसुखं वेदनं वेदेति; सुखंयेव तस्मिं समये वेदनं वेदेति। यस्मिं, अग्गिवेस्सन, समये दुक्खं वेदनं वेदेति, नेव तस्मिं समये सुखं वेदनं वेदेति, न अदुक्खमसुखं वेदनं वेदेति; दुक्खंयेव तस्मिं समये वेदनं वेदेति। यस्मिं, अग्गिवेस्सन, समये अदुक्खमसुखं वेदनं वेदेति, नेव तस्मिं समये सुखं वेदनं वेदेति, न दुक्खं वेदनं वेदेति; अदुक्खमसुखंयेव तस्मिं समये वेदनं वेदेति। सुखापि खो, अग्गिवेस्सन, वेदना अनिच्चा सङ्खता पटिच्चसमुप्पन्ना खयधम्मा वयधम्मा विरागधम्मा निरोधधम्मा; दुक्खापि खो, अग्गिवेस्सन, वेदना अनिच्चा सङ्खता पटिच्चसमुप्पन्ना खयधम्मा वयधम्मा विरागधम्मा निरोधधम्मा; अदुक्खमसुखापि खो, अग्गिवेस्सन, वेदना अनिच्चा सङ्खता पटिच्चसमुप्पन्ना खयधम्मा वयधम्मा विरागधम्मा निरोधधम्मा। एवं पस्सं, अग्गिवेस्सन, सुतवा अरियसावको सुखायपि वेदनाय निब्बिन्दति, दुक्खायपि वेदनाय निब्बिन्दति, अदुक्खमसुखायपि वेदनाय निब्बिन्दति ; निब्बिन्दं विरज्जति, विरागा विमुच्चति। विमुत्तस्मिं, विमुत्तमिति ञाणं होति। ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाति। एवं विमुत्तचित्तो खो, अग्गिवेस्सन, भिक्खु न केनचि संवदति, न केनचि विवदति, यञ्च लोके वुत्तं तेन वोहरति, अपरामस’’न्ति।
२०६. तेन खो पन समयेन आयस्मा सारिपुत्तो भगवतो पिट्ठितो ठितो होति भगवन्तं बीजयमानो [वीजयमानो (सी॰ पी॰)]। अथ खो आयस्मतो सारिपुत्तस्स एतदहोसि – ‘‘तेसं तेसं किर नो भगवा धम्मानं अभिञ्ञा पहानमाह, तेसं तेसं किर नो सुगतो धम्मानं अभिञ्ञा पटिनिस्सग्गमाहा’’ति। इति हिदं आयस्मतो सारिपुत्तस्स पटिसञ्चिक्खतो अनुपादाय आसवेहि चित्तं विमुच्चि। दीघनखस्स पन परिब्बाजकस्स विरजं वीतमलं धम्मचक्खुं उदपादि – ‘‘यं किञ्चि समुदयधम्मं सब्बं तं निरोधधम्म’’न्ति। अथ खो दीघनखो परिब्बाजको दिट्ठधम्मो पत्तधम्मो विदितधम्मो परियोगाळ्हधम्मो तिण्णविचिकिच्छो विगतकथंकथो वेसारज्जप्पत्तो अपरप्पच्चयो सत्थुसासने भगवन्तं एतदवोच – ‘‘अभिक्कन्तं, भो गोतम, अभिक्कन्तं, भो गोतम! सेय्यथापि, भो गोतम, निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूळ्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य – चक्खुमन्तो रूपानि दक्खन्तीति – एवमेव खो भोता गोतमेन अनेकपरियायेन धम्मो पकासितो। एसाहं भवन्तं गोतमं सरणं गच्छामि धम्मञ्च भिक्खुसङ्घञ्च। उपासकं मं भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति।
दीघनखसुत्तं निट्ठितं चतुत्थम्।