०१ १ तेविज्जवच्छसुत्तम्

१८५. एवं मे सुतं – एकं समयं भगवा वेसालियं विहरति महावने कूटागारसालायम्। तेन खो पन समयेन वच्छगोत्तो परिब्बाजको एकपुण्डरीके परिब्बाजकारामे पटिवसति। अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय वेसालिं पिण्डाय पाविसि। अथ खो भगवतो एतदहोसि – ‘‘अतिप्पगो खो ताव वेसालियं पिण्डाय चरितुं; यंनूनाहं येन एकपुण्डरीको परिब्बाजकारामो येन वच्छगोत्तो परिब्बाजको तेनुपसङ्कमेय्य’’न्ति। अथ खो भगवा येन एकपुण्डरीको परिब्बाजकारामो येन वच्छगोत्तो परिब्बाजको तेनुपसङ्कमि। अद्दसा खो वच्छगोत्तो परिब्बाजको भगवन्तं दूरतोव आगच्छन्तम्। दिस्वान भगवन्तं एतदवोच – ‘‘एतु खो, भन्ते, भगवा। स्वागतं [सागतं (सी॰ पी॰)], भन्ते, भगवतो। चिरस्सं खो, भन्ते, भगवा इमं परियायमकासि यदिदं इधागमनाय। निसीदतु, भन्ते, भगवा इदमासनं पञ्ञत्त’’न्ति। निसीदि भगवा पञ्ञत्ते आसने। वच्छगोत्तोपि खो परिब्बाजको अञ्ञतरं नीचं आसनं गहेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो वच्छगोत्तो परिब्बाजको भगवन्तं एतदवोच – ‘‘सुतं मेतं, भन्ते – ‘समणो गोतमो सब्बञ्ञू सब्बदस्सावी, अपरिसे+सं ञाणदस्सनं पटिजानाति, चरतो च मे तिट्ठतो च सुत्तस्स च जागरस्स च सततं समितं ञाणदस्सनं पच्चुपट्ठित’न्ति। ये ते, भन्ते, एवमाहंसु – ‘समणो गोतमो सब्बञ्ञू सब्बदस्सावी, अपरिसेसं ञाणदस्सनं पटिजानाति, चरतो च मे तिट्ठतो च सुत्तस्स च जागरस्स च सततं समितं ञाणदस्सनं पच्चुपट्ठित’न्ति, कच्चि ते, भन्ते, भगवतो वुत्तवादिनो, न च भगवन्तं अभूतेन अब्भाचिक्खन्ति, धम्मस्स चानुधम्मं ब्याकरोन्ति, न च कोचि सहधम्मिको वादानुवादो गारय्हं ठानं आगच्छती’’ति? ‘‘ये ते, वच्छ, एवमाहंसु – ‘समणो गोतमो सब्बञ्ञू सब्बदस्सावी, अपरिसेसं ञाणदस्सनं पटिजानाति, चरतो च मे तिट्ठतो च सुत्तस्स च जागरस्स च सततं समितं ञाणदस्सनं पच्चुपट्ठित’न्ति, न मे ते वुत्तवादिनो, अब्भाचिक्खन्ति च पन मं असता अभूतेना’’ति।
१८६. ‘‘कथं ब्याकरमाना पन मयं, भन्ते, वुत्तवादिनो चेव भगवतो अस्साम, न च भगवन्तं अभूतेन अब्भाचिक्खेय्याम, धम्मस्स चानुधम्मं ब्याकरेय्याम, न च कोचि सहधम्मिको वादानुवादो गारय्हं ठानं आगच्छेय्या’’ति?
‘‘‘तेविज्जो समणो गोतमो’ति खो, वच्छ, ब्याकरमानो वुत्तवादी चेव मे अस्स, न च मं अभूतेन अब्भाचिक्खेय्य, धम्मस्स चानुधम्मं ब्याकरेय्य, न च कोचि सहधम्मिको वादानुवादो गारय्हं ठानं आगच्छेय्य। अहञ्हि, वच्छ, यावदेव आकङ्खामि अनेकविहितं पुब्बेनिवासं अनुस्सरामि, सेय्यथिदं – एकम्पि जातिं द्वेपि जातियो…पे॰… इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरामि। अहञ्हि, वच्छ, यावदेव आकङ्खामि दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सामि चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे सुगते दुग्गते…पे॰… यथाकम्मूपगे सत्ते पजानामि। अहञ्हि, वच्छ, आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरामि।
‘‘‘तेविज्जो समणो गोतमो’ति खो, वच्छ, ब्याकरमानो वुत्तवादी चेव मे अस्स, न च मं अभूतेन अब्भाचिक्खेय्य, धम्मस्स चानुधम्मं ब्याकरेय्य, न च कोचि सहधम्मिको वादानुवादो गारय्हं ठानं आगच्छेय्या’’ति।
एवं वुत्ते, वच्छगोत्तो परिब्बाजको भगवन्तं एतदवोच – ‘‘अत्थि नु खो, भो गोतम, कोचि गिही गिहिसंयोजनं अप्पहाय कायस्स भेदा दुक्खस्सन्तकरो’’ति? ‘‘नत्थि खो, वच्छ, कोचि गिही गिहिसंयोजनं अप्पहाय कायस्स भेदा दुक्खस्सन्तकरो’’ति।
‘‘अत्थि पन, भो गोतम, कोचि गिही गिहिसंयोजनं अप्पहाय कायस्स भेदा सग्गूपगो’’ति? ‘‘न खो, वच्छ, एकंयेव सतं न द्वे सतानि न तीणि सतानि न चत्तारि सतानि न पञ्च सतानि, अथ खो भिय्योव ये गिही गिहिसंयोजनं अप्पहाय कायस्स भेदा सग्गूपगा’’ति [‘‘अत्थि खो वच्छ कोचि गिही गिहिसंयोजनं अप्पहाय कायस्स भेदा सग्गूपगोति’’। (क॰)]।
‘‘अत्थि नु खो, भो गोतम, कोचि आजीवको [आजीविको (क॰)] कायस्स भेदा दुक्खस्सन्तकरो’’ति? ‘‘नत्थि खो, वच्छ, कोचि आजीवको कायस्स भेदा दुक्खस्सन्तकरो’’ति।
‘‘अत्थि पन, भो गोतम, कोचि आजीवको कायस्स भेदा सग्गूपगो’’ति? ‘‘इतो खो सो, वच्छ, एकनवुतो कप्पो [इतो को वच्छ एकनवुते कप्पे (क॰)] यमहं अनुस्सरामि, नाभिजानामि कञ्चि आजीवकं सग्गूपगं अञ्ञत्र एकेन; सोपासि कम्मवादी किरियवादी’’ति। ‘‘एवं सन्ते, भो गोतम, सुञ्ञं अदुं तित्थायतनं अन्तमसो सग्गूपगेनपी’’ति? ‘‘एवं, वच्छ, सुञ्ञं अदुं तित्थायतनं अन्तमसो सग्गूपगेनपी’’ति।
इदमवोच भगवा। अत्तमनो वच्छगोत्तो परिब्बाजको भगवतो भासितं अभिनन्दीति।
तेविज्जवच्छसुत्तं निट्ठितं पठमम्।