१२२. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। अथ खो आयस्मतो मालुक्यपुत्तस्स [मालुङ्क्यपुत्तस्स (सी॰ स्या॰ कं॰ पी॰)] रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘‘यानिमानि दिट्ठिगतानि भगवता अब्याकतानि ठपितानि पटिक्खित्तानि – ‘सस्सतो लोको’तिपि, ‘असस्सतो लोको’तिपि, ‘अन्तवा लोको’तिपि, ‘अनन्तवा लोको’तिपि, ‘तं जीवं तं सरीर’न्तिपि, ‘अञ्ञं जीवं अञ्ञं सरीर’न्तिपि, ‘होति तथागतो परं मरणा’तिपि, ‘न होति तथागतो परं मरणा’तिपि, ‘होति च न च होति तथागतो परं मरणा’तिपि, ‘नेव होति न न होति तथागतो परं मरणा’तिपि – तानि मे भगवा न ब्याकरोति। यानि मे भगवा न ब्याकरोति तं मे न रुच्चति, तं मे नक्खमति। सोहं भगवन्तं उपसङ्कमित्वा एतमत्थं पुच्छिस्सामि। सचे मे भगवा ब्याकरिस्सति – ‘सस्सतो लोको’ति वा ‘असस्सतो लोको’ति वा…पे॰… ‘नेव होति न न होति तथागतो परं मरणा’ति वा – एवाहं भगवति ब्रह्मचरियं चरिस्सामि; नो चे मे भगवा ब्याकरिस्सति – ‘सस्सतो लोको’ति वा ‘असस्सतो लोको’ति वा…पे॰… ‘नेव होति न न होति तथागतो परं मरणा’ति वा – एवाहं सिक्खं पच्चक्खाय हीनायावत्तिस्सामी’’ति।
१२३. अथ खो आयस्मा मालुक्यपुत्तो सायन्हसमयं पटिसल्लाना वुट्ठितो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो आयस्मा मालुक्यपुत्तो भगवन्तं एतदवोच –
१२४. ‘‘इध मय्हं, भन्ते, रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – यानिमानि दिट्ठिगतानि भगवता अब्याकतानि ठपितानि पटिक्खित्तानि – ‘सस्सतो लोको’तिपि, ‘असस्सतो लोको’तिपि…पे॰… ‘नेव होति न न होति तथागतो परं मरणा’तिपि – तानि मे भगवा न ब्याकरोति। यानि मे भगवा न ब्याकरोति तं मे न रुच्चति, तं मे नक्खमति। सोहं भगवन्तं उपसङ्कमित्वा एतमत्थं पुच्छिस्सामि। सचे मे भगवा ब्याकरिस्सति – ‘सस्सतो लोको’ति वा, ‘असस्सतो लोको’ति वा…पे॰… ‘नेव होति न न होति तथागतो परं मरणा’ति वा – एवाहं भगवति, ब्रह्मचरियं चरिस्सामि। नो चे मे भगवा ब्याकरिस्सति – ‘सस्सतो लोको’ति वा, ‘असस्सतो लोको’ति वा…पे॰… ‘नेव होति न न होति तथागतो परं मरणा’ति वा – एवाहं सिक्खं पच्चक्खाय हीनायावत्तिस्सामीति। सचे भगवा जानाति – ‘सस्सतो लोको’ति, ‘सस्सतो लोको’ति मे भगवा ब्याकरोतु; सचे भगवा जानाति – ‘असस्सतो लोको’ति, ‘असस्सतो लोको’ति मे भगवा ब्याकरोतु। नो चे भगवा जानाति – ‘सस्सतो लोको’ति वा, ‘असस्सतो लोको’ति वा, अजानतो खो पन अपस्सतो एतदेव उजुकं होति यदिदं – ‘न जानामि, न पस्सामी’ति। सचे भगवा जानाति – ‘अन्तवा लोको’ति, ‘अनन्तवा लोको’ति मे भगवा ब्याकरोतु; सचे भगवा जानाति – ‘अनन्तवा लोको’ति, ‘अनन्तवा लोको’ति मे भगवा ब्याकरोतु। नो चे भगवा जानाति – ‘अन्तवा लोको’ति वा, ‘अनन्तवा लोको’ति वा, अजानतो खो पन अपस्सतो एतदेव उजुकं होति यदिदं – ‘न जानामि, न पस्सामी’ति। सचे भगवा जानाति – ‘तं जीवं तं सरीर’न्ति, ‘तं जीवं तं सरीर’न्ति मे भगवा ब्याकरोतु; सचे भगवा जानाति – ‘अञ्ञं जीवं अञ्ञं सरीर’न्ति, ‘अञ्ञं जीवं अञ्ञं सरीर’न्ति मे भगवा ब्याकरोतु। नो चे भगवा जानाति – ‘तं जीवं तं सरीर’न्ति वा, ‘अञ्ञं जीवं अञ्ञं सरीर’न्ति वा, अजानतो खो पन अपस्सतो एतदेव उजुकं होति यदिदं – ‘न जानामि, न पस्सामी’ति। सचे भगवा जानाति – ‘होति तथागतो परं मरणा’ति, ‘होति तथागतो परं मरणा’ति मे भगवा ब्याकरोतु; सचे भगवा जानाति – ‘न होति तथागतो परं मरणा’ति, ‘न होति तथागतो परं मरणा’ति मे भगवा ब्याकरोतु। नो चे भगवा जानाति – ‘होति तथागतो परं मरणा’ति वा, ‘न होति तथागतो परं मरणा’ति वा, अजानतो खो पन अपस्सतो एतदेव उजुकं होति यदिदं – ‘न जानामि न पस्सामी’ति। सचे भगवा जानाति – ‘होति च न च होति तथागतो परं मरणा’ति, ‘होति च न च होति तथागतो परं मरणा’ति मे भगवा ब्याकरोतु; सचे भगवा जानाति – ‘नेव होति न न होति तथागतो परं मरणा’ति, ‘नेव होति न न होति तथागतो परं मरणा’ति मे भगवा ब्याकरोतु। नो चे भगवा जानाति – ‘होति च न च होति तथागतो परं मरणा’ति वा, ‘नेव होति न न होति तथागतो परं मरणा’ति वा, अजानतो खो पन अपस्सतो एतदेव उजुकं होति यदिदं – ‘न जानामि, न पस्सामी’’’ति।
१२५. ‘‘किं नु [किं नु खो (स्या॰ कं॰ क॰)] ताहं, मालुक्यपुत्त, एवं अवचं – ‘एहि त्वं, मालुक्यपुत्त, मयि ब्रह्मचरियं चर, अहं ते ब्याकरिस्सामि – ‘सस्सतो लोको’ति वा, ‘असस्सतो लोको’ति वा, ‘अन्तवा लोको’ति वा, ‘अनन्तवा लोको’ति वा, ‘तं जीवं तं सरीर’न्ति वा, ‘अञ्ञं जीवं अञ्ञं सरीर’न्ति वा, ‘होति तथागतो परं मरणा’ति वा, ‘न होति तथागतो परं मरणा’ति वा, ‘होति च न च होति तथागतो परं मरणा’ति वा, ‘नेव होति न न होति तथागतो परं मरणा’ति वा’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘त्वं वा पन मं एवं अवच – अहं, भन्ते, भगवति ब्रह्मचरियं चरिस्सामि , भगवा मे ब्याकरिस्सति – ‘सस्सतो लोको’ति वा, ‘असस्सतो लोको’ति वा, ‘अन्तवा लोको’ति वा, ‘अनन्तवा लोको’ति वा, ‘तं जीवं तं सरीर’न्ति वा, ‘अञ्ञं जीवं अञ्ञं सरीर’न्ति वा, ‘होति तथागतो परं मरणा’ति वा, ‘न होति तथागतो परं मरणा’ति वा, ‘होति च न च होति तथागतो परं मरणा’ति वा, ‘नेव होति न न होति तथागतो परं मरणा’ति वा’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘इति किर, मालुक्यपुत्त, नेवाहं तं वदामि – एहि त्वं, मालुक्यपुत्त, मयि ब्रह्मचरियं चर, अहं ते ब्याकरिस्सामि – ‘सस्सतो लोको’ति वा, ‘असस्सतो लोको’ति वा…पे॰… ‘नेव होति न न होति तथागतो परं मरणाति वा’ति; नपि किर मं त्वं वदेसि – अहं, भन्ते, भगवति ब्रह्मचरियं चरिस्सामि, भगवा मे ब्याकरिस्सति – ‘सस्सतो लोको’ति वा ‘असस्सतो लोको’ति वा…पे॰… ‘नेव होति न न होति तथागतो परं मरणा’ति वा’’ति। एवं सन्ते, मोघपुरिस, को सन्तो कं पच्चाचिक्खसि?
१२६. ‘‘यो खो, मालुक्यपुत्त, एवं वदेय्य – ‘न तावाहं भगवति ब्रह्मचरियं चरिस्सामि याव मे भगवा न ब्याकरिस्सति – ‘‘सस्सतो लोको’’ति वा, ‘‘असस्सतो लोको’’ति वा…पे॰… ‘‘नेव होति न न होति तथागतो परं मरणा’’ति वाति, अब्याकतमेव तं, मालुक्यपुत्त, तथागतेन अस्स, अथ सो पुग्गलो कालं करेय्य। सेय्यथापि, मालुक्यपुत्त, पुरिसो सल्लेन विद्धो अस्स सविसेन गाळ्हपलेपनेन। तस्स मित्तामच्चा ञातिसालोहिता भिसक्कं सल्लकत्तं उपट्ठपेय्युम्। सो एवं वदेय्य – ‘न तावाहं इमं सल्लं आहरिस्सामि याव न तं पुरिसं जानामि येनम्हि विद्धो, खत्तियो वा ब्राह्मणो वा वेस्सो वा सुद्दो वा’ति; सो एवं वदेय्य – ‘न तावाहं इमं सल्लं आहरिस्सामि याव न तं पुरिसं जानामि येनम्हि विद्धो, एवंनामो एवंगोत्तो इति वा’ति; सो एवं वदेय्य – ‘न तावाहं इमं सल्लं आहरिस्सामि याव न तं पुरिसं जानामि येनम्हि विद्धो, दीघो वा रस्सो वा मज्झिमो वा’ति; सो एवं वदेय्य – ‘न तावाहं इमं सल्लं आहरिस्सामि याव न तं पुरिसं जानामि येनम्हि विद्धो, काळो वा सामो वा मङ्गुरच्छवी वा’ति; सो एवं वदेय्य – ‘न तावाहं इमं सल्लं आहरिस्सामि याव न तं पुरिसं जानामि येनम्हि विद्धो, अमुकस्मिं गामे वा निगमे वा नगरे वा’ति; सो एवं वदेय्य – ‘न तावाहं इमं सल्लं आहरिस्सामि याव न तं धनुं जानामि येनम्हि विद्धो, यदि वा चापो यदि वा कोदण्डो’ति; सो एवं वदेय्य – ‘न तावाहं इमं सल्लं आहरिस्सामि याव न तं जियं जानामि यायम्हि विद्धो , यदि वा अक्कस्स यदि वा सण्हस्स [सण्ठस्स (सी॰ स्या॰ कं॰ पी॰)] यदि वा न्हारुस्स यदि वा मरुवाय यदि वा खीरपण्णिनो’ति; सो एवं वदेय्य – ‘न तावाहं इमं सल्लं आहरिस्सामि याव न तं कण्डं जानामि येनम्हि विद्धो, यदि वा गच्छं यदि वा रोपिम’न्ति; सो एवं वदेय्य – ‘न तावाहं इमं सल्लं आहरिस्सामि याव न तं कण्डं जानामि येनम्हि विद्धो, यस्स पत्तेहि वाजितं [वाखित्तं (क॰)] यदि वा गिज्झस्स यदि वा कङ्कस्स यदि वा कुललस्स यदि वा मोरस्स यदि वा सिथिलहनुनो’ति; सो एवं वदेय्य – ‘न तावाहं इमं सल्लं आहरिस्सामि याव न तं कण्डं जानामि येनम्हि विद्धो, यस्स न्हारुना परिक्खित्तं यदि वा गवस्स यदि वा महिंसस्स यदि वा भेरवस्स [रोरुवस्स (सी॰ स्या॰ कं॰ पी॰)] यदि वा सेम्हारस्सा’ति; सो एवं वदेय्य – ‘न तावाहं इमं सल्लं आहरिस्सामि याव न तं सल्लं जानामि येनम्हि विद्धो, यदि वा सल्लं यदि वा खुरप्पं यदि वा वेकण्डं यदि वा नाराचं यदि वा वच्छदन्तं यदि वा करवीरपत्त’न्ति – अञ्ञातमेव तं, मालुक्यपुत्त, तेन पुरिसेन अस्स, अथ सो पुरिसो कालं करेय्य। एवमेव खो, मालुक्यपुत्त, यो एवं वदेय्य – ‘न तावाहं भगवति ब्रह्मचरियं चरिस्सामि याव मे भगवा न ब्याकरिस्सति – ‘‘सस्सतो लोको’’ति वा ‘‘असस्सतो लोको’’ति वा…पे॰… ‘‘नेव होति न न होति तथागतो परं मरणा’’ति वाति – अब्याकतमेव तं, मालुक्यपुत्त, तथागतेन अस्स, अथ सो पुग्गलो कालङ्करेय्य।
१२७. ‘‘‘सस्सतो लोको’ति, मालुक्यपुत्त, दिट्ठिया सति ब्रह्मचरियवासो अभविस्साति , एवं ‘नो असस्सतो लोको’ति, मालुक्यपुत्त, दिट्ठिया सति ब्रह्मचरियवासो अभविस्साति, एवम्पि ‘नो सस्सतो लोको’ति वा, मालुक्यपुत्त, दिट्ठिया सति, ‘असस्सतो लोको’ति वा दिट्ठिया सति अत्थेव जाति, अत्थि जरा, अत्थि मरणं, सन्ति सोकपरिदेवदुक्खदोमनस्सुपायासा; येसाहं दिट्ठेव धम्मे निघातं पञ्ञपेमि । ‘अन्तवा लोको’ति, मालुक्यपुत्त, दिट्ठिया सति ब्रह्मचरियवासो अभविस्साति, एवं ‘नो अनन्तवा लोको’ति, मालुक्यपुत्त, दिट्ठिया सति ब्रह्मचरियवासो अभविस्साति, एवम्पि ‘नो अन्तवा लोको’ति वा, मालुक्यपुत्त, दिट्ठिया सति, ‘अनन्तवा लोको’ति वा दिट्ठिया सति अत्थेव जाति, अत्थि जरा, अत्थि मरणं, सन्ति सोकपरिदेवदुक्खदोमनस्सुपायासा; येसाहं दिट्ठेव धम्मे निघातं पञ्ञपेमि। ‘तं जीवं तं सरीर’न्ति, मालुक्यपुत्त, दिट्ठिया सति ब्रह्मचरियवासो अभविस्साति, एवं ‘नो अञ्ञं जीवं अञ्ञं सरीर’न्ति, मालुक्यपुत्त, दिट्ठिया सति ब्रह्मचरियवासो अभविस्साति, एवम्पि ‘नो तं जीवं तं सरीर’न्ति वा, मालुक्यपुत्त, दिट्ठिया सति, ‘अञ्ञं जीवं अञ्ञं सरीर’न्ति वा दिट्ठिया सति अत्थेव जाति…पे॰… निघातं पञ्ञपेमि। ‘होति तथागतो परं मरणा’ति, मालुक्यपुत्त, दिट्ठिया सति ब्रह्मचरियवासो अभविस्साति, एवं ‘नो न होति तथागतो परं मरणा’ति, मालुक्यपुत्त, दिट्ठिया सति ब्रह्मचरियवासो अभविस्साति, एवम्पि ‘नो होति तथागतो परं मरणा’ति वा, मालुक्यपुत्त, दिट्ठिया सति, ‘न होति तथागतो परं मरणा’ति वा दिट्ठिया सति अत्थेव जाति…पे॰… येसाहं दिट्ठेव धम्मे निघातं पञ्ञपेमि। ‘होति च न च होति तथागतो परं मरणा’ति, मालुक्यपुत्त, दिट्ठिया सति ब्रह्मचरियवासो अभविस्साति, एवं ‘नो नेव होति न न होति तथागतो परं मरणा’ति, मालुक्यपुत्त, दिट्ठिया सति ब्रह्मचरियवासो अभविस्साति, एवम्पि ‘नो होति च न च होति तथागतो परं मरणा’ति, मालुक्यपुत्त, दिट्ठिया सति, ‘नेव होति न न होति तथागतो परं मरणा’ति वा दिट्ठिया सति अत्थेव जाति…पे॰… येसाहं दिट्ठेव धम्मे निघातं पञ्ञपेमि।
१२८. ‘‘तस्मातिह, मालुक्यपुत्त, अब्याकतञ्च मे अब्याकततो धारेथ; ब्याकतञ्च मे ब्याकततो धारेथ। किञ्च, मालुक्यपुत्त, मया अब्याकतं? ‘सस्सतो लोको’ति मालुक्यपुत्त, मया अब्याकतं; ‘असस्सतो लोको’ति – मया अब्याकतं; ‘अन्तवा लोको’ति – मया अब्याकतं; ‘अनन्तवा लोको’ति – मया अब्याकतं; ‘तं जीवं तं सरीर’न्ति – मया अब्याकतं; ‘अञ्ञं जीवं अञ्ञं सरीर’न्ति – मया अब्याकतं; ‘होति तथागतो परं मरणा’ति – मया अब्याकतं; ‘न होति तथागतो परं मरणा’ति – मया अब्याकतं; ‘होति च न च होति तथागतो परं मरणा’ति – मया अब्याकतं; ‘नेव होति न न होति तथागतो परं मरणा’ति – मया अब्याकतम्। कस्मा चेतं, मालुक्यपुत्त, मया अब्याकतं? न हेतं, मालुक्यपुत्त, अत्थसंहितं न आदिब्रह्मचरियकं न [नेतं (सी॰)] निब्बिदाय न विरागाय न निरोधाय न उपसमाय न अभिञ्ञाय न सम्बोधाय न निब्बानाय संवत्तति। तस्मा तं मया अब्याकतम्। किञ्च, मालुक्यपुत्त, मया ब्याकतं? ‘इदं दुक्ख’न्ति, मालुक्यपुत्त, मया ब्याकतं; ‘अयं दुक्खसमुदयो’ति – मया ब्याकतं; ‘अयं दुक्खनिरोधो’ति – मया ब्याकतं; ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति – मया ब्याकतम्। कस्मा चेतं, मालुक्यपुत्त, मया ब्याकतं? एतञ्हि, मालुक्यपुत्त, अत्थसंहितं एतं आदिब्रह्मचरियकं निब्बिदाय विरागाय निरोधाय उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तति। तस्मा तं मया ब्याकतम्। तस्मातिह, मालुक्यपुत्त , अब्याकतञ्च मे अब्याकततो धारेथ; ब्याकतञ्च मे ब्याकततो धारेथा’’ति।
इदमवोच भगवा। अत्तमनो आयस्मा मालुक्यपुत्तो भगवतो भासितं अभिनन्दीति।
चूळमालुक्यसुत्तं निट्ठितं ततियम्।