०८ ८ अभयराजकुमारसुत्तम्

८३. एवं मे सुतं – एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे। अथ खो अभयो राजकुमारो येन निगण्ठो नाटपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा निगण्ठं नाटपुत्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नं खो अभयं राजकुमारं निगण्ठो नाटपुत्तो एतदवोच – ‘‘एहि त्वं, राजकुमार, समणस्स गोतमस्स वादं आरोपेहि। एवं ते कल्याणो कित्तिसद्दो अब्भुग्गच्छिस्सति – ‘अभयेन राजकुमारेन समणस्स गोतमस्स एवं महिद्धिकस्स एवं महानुभावस्स वादो आरोपितो’’’ति। ‘‘यथा कथं पनाहं, भन्ते, समणस्स गोतमस्स एवं महिद्धिकस्स एवं महानुभावस्स वादं आरोपेस्सामी’’ति? ‘‘एहि त्वं, राजकुमार, येन समणो गोतमो तेनुपसङ्कम; उपसङ्कमित्वा समणं गोतमं एवं वदेहि – ‘भासेय्य नु खो, भन्ते, तथागतो तं वाचं या सा वाचा परेसं अप्पिया अमनापा’ति? सचे ते समणो गोतमो एवं पुट्ठो एवं ब्याकरोति – ‘भासेय्य, राजकुमार, तथागतो तं वाचं या सा वाचा परेसं अप्पिया अमनापा’ति, तमेनं त्वं एवं वदेय्यासि – ‘अथ किञ्चरहि ते, भन्ते, पुथुज्जनेन नानाकरणं? पुथुज्जनोपि हि तं वाचं भासेय्य या सा वाचा परेसं अप्पिया अमनापा’ति। सचे पन ते समणो गोतमो एवं पुट्ठो एवं ब्याकरोति – ‘न, राजकुमार, तथागतो तं वाचं भासेय्य या सा वाचा परेसं अप्पिया अमनापा’ति, तमेनं त्वं एवं वदेय्यासि – ‘अथ किञ्चरहि ते, भन्ते, देवदत्तो ब्याकतो – ‘‘आपायिको देवदत्तो, नेरयिको देवदत्तो, कप्पट्ठो देवदत्तो, अतेकिच्छो देवदत्तो’’ति? ताय च पन ते वाचाय देवदत्तो कुपितो अहोसि अनत्तमनो’ति। इमं खो ते, राजकुमार, समणो गोतमो उभतोकोटिकं पञ्हं पुट्ठो समानो नेव सक्खिति उग्गिलितुं न सक्खिति ओगिलितुम्। सेय्यथापि नाम पुरिसस्स अयोसिङ्घाटकं कण्ठे विलग्गं, सो नेव सक्कुणेय्य उग्गिलितुं न सक्कुणेय्य ओगिलितुं; एवमेव खो ते, राजकुमार, समणो गोतमो इमं उभतोकोटिकं पञ्हं पुट्ठो समानो नेव सक्खिति उग्गिलितुं न सक्खिति ओगिलितु’’न्ति। ‘‘एवं, भन्ते’’ति खो अभयो राजकुमारो निगण्ठस्स नाटपुत्तस्स पटिस्सुत्वा उट्ठायासना निगण्ठं नाटपुत्तं अभिवादेत्वा पदक्खिणं कत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि।
८४. एकमन्तं निसिन्नस्स खो अभयस्स राजकुमारस्स सूरियं [सुरियं (सी॰ स्या॰ कं॰ पी॰)] उल्लोकेत्वा एतदहोसि – ‘‘अकालो खो अज्ज भगवतो वादं आरोपेतुम्। स्वे दानाहं सके निवेसने भगवतो वादं आरोपेस्सामी’’ति भगवन्तं एतदवोच – ‘‘अधिवासेतु मे, भन्ते, भगवा स्वातनाय अत्तचतुत्थो भत्त’’न्ति। अधिवासेसि भगवा तुण्हीभावेन। अथ खो अभयो राजकुमारो भगवतो अधिवासनं विदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि। अथ खो भगवा तस्सा रत्तिया अच्चयेन पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन अभयस्स राजकुमारस्स निवेसनं तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि। अथ खो अभयो राजकुमारो भगवन्तं पणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेसि सम्पवारेसि। अथ खो अभयो राजकुमारो भगवन्तं भुत्ताविं ओनीतपत्तपाणिं अञ्ञतरं नीचं आसनं गहेत्वा एकमन्तं निसीदि।
८५. एकमन्तं निसिन्नो खो अभयो राजकुमारो भगवन्तं एतदवोच – ‘‘भासेय्य नु खो, भन्ते, तथागतो तं वाचं या सा वाचा परेसं अप्पिया अमनापा’’ति? ‘‘न ख्वेत्थ, राजकुमार, एकंसेना’’ति। ‘‘एत्थ, भन्ते, अनस्सुं निगण्ठा’’ति। ‘‘किं पन त्वं, राजकुमार, एवं वदेसि – ‘एत्थ , भन्ते, अनस्सुं निगण्ठा’’’ति? ‘‘इधाहं, भन्ते, येन निगण्ठो नाटपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा निगण्ठं नाटपुत्तं अभिवादेत्वा एकमन्तं निसीदिम्। एकमन्तं निसिन्नं खो मं, भन्ते, निगण्ठो नाटपुत्तो एतदवोच – ‘एहि त्वं, राजकुमार, समणस्स गोतमस्स वादं आरोपेहि। एवं ते कल्याणो कित्तिसद्दो अब्भुग्गच्छिस्सति – अभयेन राजकुमारेन समणस्स गोतमस्स एवं महिद्धिकस्स एवं महानुभावस्स वादो आरोपितो’ति। एवं वुत्ते, अहं, भन्ते, निगण्ठं नाटपुत्तं एतदवोचं – ‘यथा कथं पनाहं , भन्ते, समणस्स गोतमस्स एवं महिद्धिकस्स एवं महानुभावस्स वादं आरोपेस्सामी’ति? ‘एहि त्वं, राजकुमार, येन समणो गोतमो तेनुपसङ्कम; उपसङ्कमित्वा समणं गोतमं एवं वदेहि – भासेय्य नु खो, भन्ते, तथागतो तं वाचं या सा वाचा परेसं अप्पिया अमनापाति? सचे ते समणो गोतमो एवं पुट्ठो एवं ब्याकरोति – भासेय्य, राजकुमार, तथागतो तं वाचं या सा वाचा परेसं अप्पिया अमनापाति, तमेनं त्वं एवं वदेय्यासि – अथ किञ्चरहि ते, भन्ते, पुथुज्जनेन नानाकरणं? पुथुज्जनोपि हि तं वाचं भासेय्य या सा वाचा परेसं अप्पिया अमनापाति। सचे पन ते समणो गोतमो एवं पुट्ठो एवं ब्याकरोति – न, राजकुमार, तथागतो तं वाचं भासेय्य या सा वाचा परेसं अप्पिया अमनापाति, तमेनं त्वं एवं वदेय्यासि – अथ किञ्चरहि ते, भन्ते, देवदत्तो ब्याकतो – आपायिको देवदत्तो, नेरयिको देवदत्तो, कप्पट्ठो देवदत्तो, अतेकिच्छो देवदत्तोति? ताय च पन ते वाचाय देवदत्तो कुपितो अहोसि अनत्तमनोति। इमं खो ते, राजकुमार, समणो गोतमो उभतोकोटिकं पञ्हं पुट्ठो समानो नेव सक्खिति उग्गिलितुं न सक्खिति ओगिलितुम्। सेय्यथापि नाम पुरिसस्स अयोसिङ्घाटकं कण्ठे विलग्गं, सो नेव सक्कुणेय्य उग्गिलितुं न सक्कुणेय्य ओगिलितुं; एवमेव खो ते, राजकुमार, समणो गोतमो इमं उभतोकोटिकं पञ्हं पुट्ठो समानो नेव सक्खिति उग्गिलितुं न सक्खिति ओगिलितु’’’न्ति।
८६. तेन खो पन समयेन दहरो कुमारो मन्दो उत्तानसेय्यको अभयस्स राजकुमारस्स अङ्के निसिन्नो होति। अथ खो भगवा अभयं राजकुमारं एतदवोच – ‘‘तं किं मञ्ञसि, राजकुमार, सचायं कुमारो तुय्हं वा पमादमन्वाय धातिया वा पमादमन्वाय कट्ठं वा कठलं [कथलं (क॰)] वा मुखे आहरेय्य, किन्ति नं करेय्यासी’’ति? ‘‘आहरेय्यस्साहं, भन्ते। सचे, भन्ते, न सक्कुणेय्यं आदिकेनेव आहत्तुं [आहरितुं (स्या॰ कं॰)], वामेन हत्थेन सीसं परिग्गहेत्वा [पग्गहेत्वा (सी॰)] दक्खिणेन हत्थेन वङ्कङ्गुलिं करित्वा सलोहितम्पि आहरेय्यम्। तं किस्स हेतु? अत्थि मे, भन्ते, कुमारे अनुकम्पा’’ति। ‘‘एवमेव खो, राजकुमार, यं तथागतो वाचं जानाति अभूतं अतच्छं अनत्थसंहितं सा च परेसं अप्पिया अमनापा, न तं तथागतो वाचं भासति। यम्पि तथागतो वाचं जानाति भूतं तच्छं अनत्थसंहितं सा च परेसं अप्पिया अमनापा, तम्पि तथागतो वाचं न भासति। यञ्च खो तथागतो वाचं जानाति भूतं तच्छं अत्थसंहितं सा च परेसं अप्पिया अमनापा, तत्र कालञ्ञू तथागतो होति तस्सा वाचाय वेय्याकरणाय। यं तथागतो वाचं जानाति अभूतं अतच्छं अनत्थसंहितं सा च परेसं पिया मनापा, न तं तथागतो वाचं भासति। यम्पि तथागतो वाचं जानाति भूतं तच्छं अनत्थसंहितं सा च परेसं पिया मनापा तम्पि तथागतो वाचं न भासति। यञ्च तथागतो वाचं जानाति भूतं तच्छं अत्थसंहितं सा च परेसं पिया मनापा, तत्र कालञ्ञू तथागतो होति तस्सा वाचाय वेय्याकरणाय। तं किस्स हेतु? अत्थि, राजकुमार, तथागतस्स सत्तेसु अनुकम्पा’’ति।
८७. ‘‘येमे, भन्ते, खत्तियपण्डितापि ब्राह्मणपण्डितापि गहपतिपण्डितापि समणपण्डितापि पञ्हं अभिसङ्खरित्वा तथागतं उपसङ्कमित्वा पुच्छन्ति, पुब्बेव नु खो, एतं, भन्ते , भगवतो चेतसो परिवितक्कितं होति ‘ये मं उपसङ्कमित्वा एवं पुच्छिस्सन्ति तेसाहं एवं पुट्ठो एवं ब्याकरिस्सामी’ति, उदाहु ठानसोवेतं तथागतं पटिभाती’’ति?
‘‘तेन हि, राजकुमार, तञ्ञेवेत्थ पटिपुच्छिस्सामि, यथा ते खमेय्य तथा नं ब्याकरेय्यासि। तं किं मञ्ञसि, राजकुमार, कुसलो त्वं रथस्स अङ्गपच्चङ्गान’’न्ति?
‘‘एवं, भन्ते, कुसलो अहं रथस्स अङ्गपच्चङ्गान’’न्ति।
‘‘तं किं मञ्ञसि, राजकुमार, ये तं उपसङ्कमित्वा एवं पुच्छेय्युं – ‘किं नामिदं रथस्स अङ्गपच्चङ्ग’न्ति? पुब्बेव नु खो ते एतं चेतसो परिवितक्कितं अस्स ‘ये मं उपसङ्कमित्वा एवं पुच्छिस्सन्ति तेसाहं एवं पुट्ठो एवं ब्याकरिस्सामी’ति, उदाहु ठानसोवेतं पटिभासेय्या’’ति?
‘‘अहञ्हि, भन्ते, रथिको सञ्ञातो कुसलो रथस्स अङ्गपच्चङ्गानम्। सब्बानि मे रथस्स अङ्गपच्चङ्गानि सुविदितानि। ठानसोवेतं मं पटिभासेय्या’’ति ।
‘‘एवमेव खो, राजकुमार, ये ते खत्तियपण्डितापि ब्राह्मणपण्डितापि गहपतिपण्डितापि समणपण्डितापि पञ्हं अभिसङ्खरित्वा तथागतं उपसङ्कमित्वा पुच्छन्ति, ठानसोवेतं तथागतं पटिभाति। तं किस्स हेतु? सा हि, राजकुमार, तथागतस्स धम्मधातु सुप्पटिविद्धा यस्सा धम्मधातुया सुप्पटिविद्धत्ता ठानसोवेतं तथागतं पटिभाती’’ति।
एवं वुत्ते, अभयो राजकुमारो भगवन्तं एतदवोच – ‘‘अभिक्कन्तं, भन्ते, अभिक्कन्तं, भन्ते…पे॰… अज्जतग्गे पाणुपेतं सरणं गत’’न्ति।
अभयराजकुमारसुत्तं निट्ठितं अट्ठमम्।