०४ ४ पोतलियसुत्तम्

३१. एवं मे सुतं – एकं समयं भगवा अङ्गुत्तरापेसु विहरति आपणं नाम अङ्गुत्तरापानं निगमो। अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय आपणं पिण्डाय पाविसि। आपणे पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो येनञ्ञतरो वनसण्डो तेनुपसङ्कमि दिवाविहाराय। तं वनसण्डं अज्झोगाहेत्वा [अज्झोगहेत्वा (सी॰ स्या॰ कं॰), अज्झोगाहित्वा (पी॰ क॰)] अञ्ञतरस्मिं रुक्खमूले दिवाविहारं निसीदि। पोतलियोपि खो गहपति सम्पन्ननिवासनपावुरणो [पापुरणो (सी॰ स्या॰ कं॰)] छत्तुपाहनाहि [छत्तुपाहनो (क॰)] जङ्घाविहारं अनुचङ्कममानो अनुविचरमानो येन सो वनसण्डो तेनुपसङ्कमि; उपसङ्कमित्वा तं वनसण्डं अज्झोगाहेत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं अट्ठासि। एकमन्तं ठितं खो पोतलियं गहपतिं भगवा एतदवोच – ‘‘संविज्जन्ति खो, गहपति, आसनानि; सचे आकङ्खसि निसीदा’’ति। एवं वुत्ते, पोतलियो गहपति ‘‘गहपतिवादेन मं समणो गोतमो समुदाचरती’’ति कुपितो अनत्तमनो तुण्ही अहोसि। दुतियम्पि खो भगवा…पे॰… ततियम्पि खो भगवा पोतलियं गहपतिं एतदवोच – ‘‘संविज्जन्ति खो, गहपति, आसनानि; सचे आकङ्खसि निसीदा’’ति। ‘‘एवं वुत्ते, पोतलियो गहपति गहपतिवादेन मं समणो गोतमो समुदाचरती’’ति कुपितो अनत्तमनो भगवन्तं एतदवोच – ‘‘तयिदं, भो गोतम, नच्छन्नं, तयिदं नप्पतिरूपं, यं मं त्वं गहपतिवादेन समुदाचरसी’’ति। ‘‘ते हि ते, गहपति, आकारा, ते लिङ्गा , ते निमित्ता यथा तं गहपतिस्सा’’ति। ‘‘तथा हि पन मे, भो गोतम, सब्बे कम्मन्ता पटिक्खित्ता, सब्बे वोहारा समुच्छिन्ना’’ति। ‘‘यथा कथं पन ते, गहपति, सब्बे कम्मन्ता पटिक्खित्ता, सब्बे वोहारा समुच्छिन्ना’’ति? ‘‘इध मे, भो गोतम, यं अहोसि धनं वा धञ्ञं वा रजतं वा जातरूपं वा सब्बं तं पुत्तानं दायज्जं निय्यातं, तत्थाहं अनोवादी अनुपवादी घासच्छादनपरमो विहरामि। एवं खो मे [एवञ्च मे (स्या॰), एवं मे (क॰)], भो गोतम, सब्बे कम्मन्ता पटिक्खित्ता, सब्बे वोहारा समुच्छिन्ना’’ति। ‘‘अञ्ञथा खो त्वं, गहपति, वोहारसमुच्छेदं वदसि, अञ्ञथा च पन अरियस्स विनये वोहारसमुच्छेदो होती’’ति। ‘‘यथा कथं पन, भन्ते, अरियस्स विनये वोहारसमुच्छेदो होति? साधु मे, भन्ते , भगवा तथा धम्मं देसेतु यथा अरियस्स विनये वोहारसमुच्छेदो होती’’ति। ‘‘तेन हि, गहपति, सुणाहि, साधुकं मनसि करोहि, भासिस्सामी’’ति। ‘‘एवं, भन्ते’’ति खो पोतलियो गहपति भगवतो पच्चस्सोसि।
३२. भगवा एतदवोच – ‘‘अट्ठ खो इमे, गहपति, धम्मा अरियस्स विनये वोहारसमुच्छेदाय संवत्तन्ति। कतमे अट्ठ? अपाणातिपातं निस्साय पाणातिपातो पहातब्बो; दिन्नादानं निस्साय अदिन्नादानं पहातब्बं; सच्चवाचं [सच्चं वाचं (स्या॰)] निस्साय मुसावादो पहातब्बो; अपिसुणं वाचं निस्साय पिसुणा वाचा पहातब्बा; अगिद्धिलोभं निस्साय गिद्धिलोभो पहातब्बो; अनिन्दारोसं निस्साय निन्दारोसो पहातब्बो; अक्कोधूपायासं निस्साय कोधूपायासो पहातब्बो; अनतिमानं निस्साय अतिमानो पहातब्बो। इमे खो, गहपति, अट्ठ धम्मा संखित्तेन वुत्ता, वित्थारेन अविभत्ता, अरियस्स विनये वोहारसमुच्छेदाय संवत्तन्ती’’ति। ‘‘ये मे [ये मे पन (स्या॰ क॰)], भन्ते, भगवता अट्ठ धम्मा संखित्तेन वुत्ता, वित्थारेन अविभत्ता, अरियस्स विनये वोहारसमुच्छेदाय संवत्तन्ति, साधु मे, भन्ते, भगवा इमे अट्ठ धम्मे वित्थारेन [वित्थारेत्वा (क॰)] विभजतु अनुकम्पं उपादाया’’ति। ‘‘तेन हि, गहपति, सुणाहि, साधुकं मनसि करोहि, भासिस्सामी’’ति। ‘‘एवं, भन्ते’’ति खो पोतलियो गहपति भगवतो पच्चस्सोसि। भगवा एतदवोच –
३३. ‘‘‘अपाणातिपातं निस्साय पाणातिपातो पहातब्बो’ति इति खो पनेतं वुत्तं किञ्चेतं पटिच्च वुत्तं ? इध, गहपति, अरियसावको इति पटिसञ्चिक्खति – ‘येसं खो अहं संयोजनानं हेतु पाणातिपाती अस्सं, तेसाहं संयोजनानं पहानाय समुच्छेदाय पटिपन्नो। अहञ्चेव [अहञ्चे (?)] खो पन पाणातिपाती अस्सं, अत्तापि मं उपवदेय्य पाणातिपातपच्चया, अनुविच्चापि मं विञ्ञू [अनुविच्च विञ्ञू (सी॰ स्या॰ पी॰)] गरहेय्युं पाणातिपातपच्चया, कायस्स भेदा परं मरणा दुग्गति पाटिकङ्खा पाणातिपातपच्चया। एतदेव खो पन संयोजनं एतं नीवरणं यदिदं पाणातिपातो। ये च पाणातिपातपच्चया उप्पज्जेय्युं आसवा विघातपरिळाहा, पाणातिपाता पटिविरतस्स एवंस ते आसवा विघातपरिळाहा न होन्ति’। ‘अपाणातिपातं निस्साय पाणातिपातो पहातब्बो’ति – इति यन्तं वुत्तं इदमेतं पटिच्च वुत्तम्।
३४. ‘‘‘दिन्नादानं निस्साय अदिन्नादानं पहातब्ब’न्ति इति खो पनेतं वुत्तं, किञ्चेतं पटिच्च वुत्तं? इध, गहपति, अरियसावको इति पटिसञ्चिक्खति – ‘येसं खो अहं संयोजनानं हेतु अदिन्नादायी अस्सं, तेसाहं संयोजनानं पहानाय समुच्छेदाय पटिपन्नो। अहञ्चेव खो पन अदिन्नादायी अस्सं, अत्तापि मं उपवदेय्य अदिन्नादानपच्चया, अनुविच्चापि मं विञ्ञू गरहेय्युं अदिन्नादानपच्चया, कायस्स भेदा परं मरणा दुग्गति पाटिकङ्खा अदिन्नादानपच्चया। एतदेव खो पन संयोजनं एतं नीवरणं यदिदं अदिन्नादानम्। ये च अदिन्नादानपच्चया उप्पज्जेय्युं आसवा विघातपरिळाहा अदिन्नादाना पटिविरतस्स एवंस ते आसवा विघातपरिळाहा न होन्ति’। ‘दिन्नादानं निस्साय अदिन्नादानं पहातब्ब’न्ति – इति यन्तं वुत्तं इदमेतं पटिच्च वुत्तम्।
३५. ‘‘‘सच्चवाचं निस्साय मुसावादो पहातब्बो’ति इति खो पनेतं वुत्तं किञ्चेतं पटिच्च वुत्तं? इध, गहपति, अरियसावको इति पटिसञ्चिक्खति – ‘येसं खो अहं संयोजनानं हेतु मुसावादी अस्सं, तेसाहं संयोजनानं पहानाय समुच्छेदाय पटिपन्नो। अहञ्चेव खो पन मुसावादी अस्सं, अत्तापि मं उपवदेय्य मुसावादपच्चया, अनुविच्चापि मं विञ्ञू गरहेय्युं मुसावादपच्चया, कायस्स भेदा परं मरणा दुग्गति पाटिकङ्खा मुसावादपच्चया। एतदेव खो पन संयोजनं एतं नीवरणं यदिदं मुसावादो । ये च मुसावादपच्चया उप्पज्जेय्युं आसवा विघातपरिळाहा, मुसावादा पटिविरतस्स एवंस ते आसवा विघातपरिळाहा न होन्ति’। ‘सच्चवाचं निस्साय मुसावादो पहातब्बो’ति – इति यन्तं वुत्तं इदमेतं पटिच्च वुत्तम्।
३६. ‘‘‘अपिसुणं वाचं निस्साय पिसुणा वाचा पहातब्बा’ति इति खो पनेतं वुत्तं किञ्चेतं पटिच्च वुत्तं? इध, गहपति, अरियसावको इति पटिसञ्चिक्खति – ‘येसं खो अहं संयोजनानं हेतु पिसुणवाचो अस्सं, तेसाहं संयोजनानं पहानाय समुच्छेदाय पटिपन्नो। अहञ्चेव खो पन पिसुणवाचो अस्सं, अत्तापि मं उपवदेय्य पिसुणवाचापच्चया , अनुविच्चापि मं विञ्ञू गरहेय्युं पिसुणवाचापच्चया, कायस्स भेदा परं मरणा दुग्गति पाटिकङ्खा पिसुणवाचापच्चया। एतदेव खो पन संयोजनं एतं नीवरणं यदिदं पिसुणा वाचा। ये च पिसुणवाचापच्चया उप्पज्जेय्युं आसवा विघातपरिळाहा, पिसुणाय वाचाय पटिविरतस्स एवंस ते आसवा विघातपरिळाहा न होन्ति’। ‘अपिसुणं वाचं निस्साय पिसुणा वाचा पहातब्बा’ति – इति यन्तं वुत्तं इदमेतं पटिच्च वुत्तम्।
३७. ‘‘‘अगिद्धिलोभं निस्साय गिद्धिलोभो पहातब्बो’ति इति खो पनेतं वुत्तं, किञ्चेतं पटिच्च वुत्तं? इध, गहपति, अरियसावको इति पटिसञ्चिक्खति – ‘येसं खो अहं संयोजनानं हेतु गिद्धिलोभी अस्सं, तेसाहं संयोजनानं पहानाय समुच्छेदाय पटिपन्नो। अहञ्चेव खो पन गिद्धिलोभी अस्सं, अत्तापि मं उपवदेय्य गिद्धिलोभपच्चया, अनुविच्चापि मं विञ्ञू गरहेय्युं गिद्धिलोभपच्चया, कायस्स भेदा परं मरणा दुग्गति पाटिकङ्खा गिद्धिलोभपच्चया। एतदेव खो पन संयोजनं एतं नीवरणं यदिदं गिद्धिलोभो। ये च गिद्धिलोभपच्चया उप्पज्जेय्युं आसवा विघातपरिळाहा, गिद्धिलोभा पटिविरतस्स एवंस ते आसवा विघातपरिळाहा न होन्ति’। ‘अगिद्धिलोभं निस्साय गिद्धिलोभो पहातब्बो’ति – इति यन्तं वुत्तं इदमेतं पटिच्च वुत्तम्।
३८. ‘‘‘अनिन्दारोसं निस्साय निन्दारोसो पहातब्बो’ति इति खो पनेतं वुत्तं, किञ्चेतं पटिच्च वुत्तं? इध, गहपति, अरियसावको इति पटिसञ्चिक्खति – ‘येसं खो अहं संयोजनानं हेतु निन्दारोसी अस्सं, तेसाहं संयोजनानं पहानाय समुच्छेदाय पटिपन्नो। अहञ्चेव खो पन निन्दारोसी अस्सं, अत्तापि मं उपवदेय्य निन्दारोसपच्चया, अनुविच्चापि मं विञ्ञू गरहेय्युं निन्दारोसपच्चया, कायस्स भेदा परं मरणा दुग्गति पाटिकङ्खा निन्दारोसपच्चया। एतदेव खो पन संयोजनं एतं नीवरणं यदिदं निन्दारोसो। ये च निन्दारोसपच्चया उप्पज्जेय्युं आसवा विघातपरिळाहा, अनिन्दारोसिस्स एवंस ते आसवा विघातपरिळाहा न होन्ति’। ‘अनिन्दारोसं निस्साय निन्दारोसो पहातब्बो’ति – इति यन्तं वुत्तं इदमेतं पटिच्च वुत्तम्।
३९. ‘‘‘अक्कोधूपायासं निस्साय कोधूपायासो पहातब्बो’ति इति खो पनेतं वुत्तं, किञ्चेतं पटिच्च वुत्तं? इध, गहपति, अरियसावको इति पटिसञ्चिक्खति – ‘येसं खो अहं संयोजनानं हेतु कोधूपायासी अस्सं, तेसाहं संयोजनानं पहानाय समुच्छेदाय पटिपन्नो। अहञ्चेव खो पन कोधूपायासी अस्सं, अत्तापि मं उपवदेय्य कोधूपायासपच्चया , अनुविच्चापि मं विञ्ञू गरहेय्युं कोधूपायासपच्चया, कायस्स भेदा परं मरणा दुग्गति पाटिकङ्खा कोधूपायासपच्चया। एतदेव खो पन संयोजनं एतं नीवरणं यदिदं कोधूपायासो। ये च कोधूपायासपच्चया उप्पज्जेय्युं आसवा विघातपरिळाहा, अक्कोधूपायासिस्स एवंस ते आसवा विघातपरिळाहा न होन्ति’। ‘अक्कोधूपायासं निस्साय कोधूपायासो पहातब्बो’ति – इति यन्तं वुत्तं इदमेतं पटिच्च वुत्तम्।
४०. ‘‘‘अनतिमानं निस्साय अतिमानो पहातब्बो’ति इति खो पनेतं वुत्तं, किञ्चेतं पटिच्च वुत्तं? इध, गहपति, अरियसावको इति पटिसञ्चिक्खति – ‘येसं खो अहं संयोजनानं हेतु अतिमानी अस्सं, तेसाहं संयोजनानं पहानाय समुच्छेदाय पटिपन्नो। अहञ्चेव खो पन अतिमानी अस्सं, अत्तापि मं उपवदेय्य अतिमानपच्चया, अनुविच्चापि मं विञ्ञू गरहेय्युं अतिमानपच्चया, कायस्स भेदा परं मरणा दुग्गति पाटिकङ्खा अतिमानपच्चया। एतदेव खो पन संयोजनं एतं नीवरणं यदिदं अतिमानो। ये च अतिमानपच्चया उप्पज्जेय्युं आसवा विघातपरिळाहा, अनतिमानिस्स एवंस ते आसवा विघातपरिळाहा न होन्ति’। ‘अनतिमानं निस्साय अतिमानो पहातब्बो’ति – इति यन्तं वुत्तं इदमेतं पटिच्च वुत्तम्।
४१. ‘‘इमे खो, गहपति, अट्ठ धम्मा संखित्तेन वुत्ता, वित्थारेन विभत्ता [अविभत्ता (स्या॰ क॰)], ये अरियस्स विनये वोहारसमुच्छेदाय संवत्तन्ति; न त्वेव ताव अरियस्स विनये सब्बेन सब्बं सब्बथा सब्बं वोहारसमुच्छेदो होती’’ति।
‘‘यथा कथं पन, भन्ते, अरियस्स विनये सब्बेन सब्बं सब्बथा सब्बं वोहारसमुच्छेदो होति? साधु मे, भन्ते, भगवा तथा धम्मं देसेतु यथा अरियस्स विनये सब्बेन सब्बं सब्बथा सब्बं वोहारसमुच्छेदो होती’’ति। ‘‘तेन हि, गहपति, सुणाहि, साधुकं मनसि करोहि, भासिस्सामी’’ति। ‘‘एवं, भन्ते’’ति खो पोतलियो गहपति भगवतो पच्चस्सोसि। भगवा एतदवोच –

कामादीनवकथा

४२. ‘‘सेय्यथापि , गहपति, कुक्कुरो जिघच्छादुब्बल्यपरेतो गोघातकसूनं पच्चुपट्ठितो अस्स। तमेनं दक्खो गोघातको वा गोघातकन्तेवासी वा अट्ठिकङ्कलं सुनिक्कन्तं निक्कन्तं निम्मंसं लोहितमक्खितं उपसुम्भेय्य [उपच्छुभेय्य (सी॰ पी॰), उपच्छूभेय्य (स्या॰ कं॰), उपच्चुम्भेय्य (क॰)]। तं किं मञ्ञसि, गहपति, अपि नु खो सो कुक्कुरो अमुं अट्ठिकङ्कलं सुनिक्कन्तं निक्कन्तं निम्मंसं लोहितमक्खितं पलेहन्तो जिघच्छादुब्बल्यं पटिविनेय्या’’ति?
‘‘नो हेतं, भन्ते’’।
‘‘तं किस्स हेतु’’?
‘‘अदुञ्हि, भन्ते, अट्ठिकङ्कलं सुनिक्कन्तं निक्कन्तं निम्मंसं लोहितमक्खितम्। यावदेव पन सो कुक्कुरो किलमथस्स विघातस्स भागी अस्साति। एवमेव खो, गहपति, अरियसावको इति पटिसञ्चिक्खति – ‘अट्ठिकङ्कलूपमा कामा वुत्ता भगवता बहुदुक्खा बहुपायासा [बहूपायासा (सी॰ स्या॰ कं॰ पी॰)], आदीनवो एत्थ भिय्यो’ति। एवमेतं यथाभूतं सम्मप्पञ्ञाय दिस्वा यायं उपेक्खा नानत्ता नानत्तसिता तं अभिनिवज्जेत्वा, यायं उपेक्खा एकत्ता एकत्तसिता यत्थ सब्बसो लोकामिसूपादाना अपरिसेसा निरुज्झन्ति तमेवूपेक्खं भावेति।
४३. ‘‘सेय्यथापि, गहपति, गिज्झो वा कङ्को वा कुललो वा मंसपेसिं आदाय उड्डीयेय्य [उड्डयेय्य (स्या॰ पी॰)]। तमेनं गिज्झापि कङ्कापि कुललापि अनुपतित्वा अनुपतित्वा वितच्छेय्युं विस्सज्जेय्युं [विराजेय्युं (सी॰ स्या॰ कं॰ पी॰)]। तं किं मञ्ञसि, गहपति, सचे सो गिज्झो वा कङ्को वा कुललो वा तं मंसपेसिं न खिप्पमेव पटिनिस्सज्जेय्य, सो ततोनिदानं मरणं वा निगच्छेय्य मरणमत्तं वा दुक्ख’’न्ति?
‘‘एवं, भन्ते’’।
‘‘एवमेव खो, गहपति, अरियसावको इति पटिसञ्चिक्खति – ‘मंसपेसूपमा कामा वुत्ता भगवता बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो’ति। एवमेतं यथाभूतं सम्मप्पञ्ञाय दिस्वा यायं उपेक्खा नानत्ता नानत्तसिता तं अभिनिवज्जेत्वा यायं उपेक्खा एकत्ता एकत्तसिता यत्थ सब्बसो लोकामिसूपादाना अपरिसेसा निरुज्झन्ति तमेवूपेक्खं भावेति।
४४. ‘‘सेय्यथापि, गहपति, पुरिसो आदित्तं तिणुक्कं आदाय पटिवातं गच्छेय्य। तं किं मञ्ञसि, गहपति, सचे सो पुरिसो तं आदित्तं तिणुक्कं न खिप्पमेव पटिनिस्सज्जेय्य तस्स सा आदित्ता तिणुक्का हत्थं वा दहेय्य बाहुं वा दहेय्य अञ्ञतरं वा अञ्ञतरं वा अङ्गपच्चङ्गं [दहेय्य। अञ्ञतरं वा अङ्गपच्चङ्ग (सी॰ पी॰)] दहेय्य, सो ततोनिदानं मरणं वा निगच्छेय्य मरणमत्तं वा दुक्ख’’न्ति?
‘‘एवं, भन्ते’’।
‘‘एवमेव खो, गहपति, अरियसावको इति पटिसञ्चिक्खति – ‘तिणुक्कूपमा कामा वुत्ता भगवता बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो’ति। एवमेतं यथाभूतं सम्मप्पञ्ञाय दिस्वा…पे॰… तमेवूपेक्खं भावेति।
४५. ‘‘सेय्यथापि , गहपति, अङ्गारकासु साधिकपोरिसा, पूरा अङ्गारानं वीतच्चिकानं वीतधूमानम्। अथ पुरिसो आगच्छेय्य जीवितुकामो अमरितुकामो सुखकामो दुक्खप्पटिक्कूलो। तमेनं द्वे बलवन्तो पुरिसा नानाबाहासु गहेत्वा अङ्गारकासुं उपकड्ढेय्युम्। तं किं मञ्ञसि, गहपति, अपि नु सो पुरिसो इतिचितिचेव कायं सन्नामेय्या’’ति?
‘‘एवं, भन्ते’’।
‘‘तं किस्स हेतु’’?
‘‘विदितञ्हि , भन्ते, तस्स पुरिसस्स इमञ्चाहं अङ्गारकासुं पपतिस्सामि, ततोनिदानं मरणं वा निगच्छिस्सामि मरणमत्तं वा दुक्ख’’न्ति। ‘‘एवमेव खो, गहपति, अरियसावको इति पटिसञ्चिक्खति – ‘अङ्गारकासूपमा कामा वुत्ता भगवता बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो’ति। एवमेतं यथाभूतं सम्मप्पञ्ञाय दिस्वा…पे॰… तमेवूपेक्खं भावेति।
४६. ‘‘सेय्यथापि , गहपति, पुरिसो सुपिनकं पस्सेय्य आरामरामणेय्यकं वनरामणेय्यकं भूमिरामणेय्यकं पोक्खरणिरामणेय्यकम्। सो पटिबुद्धो न किञ्चि पटिपस्सेय्य [पस्सेय्य (सी॰ स्या॰ कं॰ पी॰)]। एवमेव खो, गहपति, अरियसावको इति पटिसञ्चिक्खति – ‘सुपिनकूपमा कामा वुत्ता भगवता बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो’ति…पे॰… तमेवूपेक्खं भावेति।
४७. ‘‘सेय्यथापि, गहपति, पुरिसो याचितकं भोगं याचित्वा यानं वा [यानं (स्या॰ कं॰ पी॰)] पोरिसेय्यं [पोरोसेय्यं (सी॰ पी॰ क॰), ओरोपेय्य (स्या॰ कं॰)] पवरमणिकुण्डलम्। सो तेहि याचितकेहि भोगेहि पुरक्खतो परिवुतो अन्तरापणं पटिपज्जेय्य। तमेनं जनो दिस्वा एवं वदेय्य – ‘भोगी वत, भो, पुरिसो, एवं किर भोगिनो भोगानि भुञ्जन्ती’ति। तमेनं सामिका यत्थ यत्थेव पस्सेय्युं तत्थ तत्थेव सानि हरेय्युम्। तं किं मञ्ञसि, गहपति, अलं नु खो तस्स पुरिसस्स अञ्ञथत्ताया’’ति?
‘‘एवं, भन्ते’’।
‘‘तं किस्स हेतु’’?
‘‘सामिनो हि, भन्ते, सानि हरन्ती’’ति। ‘‘एवमेव खो, गहपति, अरियसावको इति पटिसञ्चिक्खति – ‘याचितकूपमा कामा वुत्ता भगवता बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो’ति…पे॰… तमेवूपेक्खं भावेति।
४८. ‘‘सेय्यथापि, गहपति, गामस्स वा निगमस्स वा अविदूरे तिब्बो वनसण्डो। तत्रस्स रुक्खो सम्पन्नफलो च उपपन्नफलो [उप्पन्नफलो (स्या॰)] च, न चस्सु कानिचि फलानि भूमियं पतितानि। अथ पुरिसो आगच्छेय्य फलत्थिको फलगवेसी फलपरियेसनं चरमानो। सो तं वनसण्डं अज्झोगाहेत्वा तं रुक्खं पस्सेय्य सम्पन्नफलञ्च उपपन्नफलञ्च। तस्स एवमस्स – ‘अयं खो रुक्खो सम्पन्नफलो च उपपन्नफलो च, नत्थि च कानिचि फलानि भूमियं पतितानि। जानामि खो पनाहं रुक्खं आरोहितुं [आरुहितुं (सी॰)]। यंनूनाहं इमं रुक्खं आरोहित्वा यावदत्थञ्च खादेय्यं उच्छङ्गञ्च पूरेय्य’न्ति। सो तं रुक्खं आरोहित्वा यावदत्थञ्च खादेय्य उच्छङ्गञ्च पूरेय्य। अथ दुतियो पुरिसो आगच्छेय्य फलत्थिको फलगवेसी फलपरियेसनं चरमानो तिण्हं कुठारिं [कुधारिं (स्या॰ कं॰ क॰)] आदाय। सो तं वनसण्डं अज्झोगाहेत्वा तं रुक्खं पस्सेय्य सम्पन्नफलञ्च उपपन्नफलञ्च। तस्स एवमस्स – ‘अयं खो रुक्खो सम्पन्नफलो च उपपन्नफलो च, नत्थि च कानिचि फलानि भूमियं पतितानि। न खो पनाहं जानामि रुक्खं आरोहितुम्। यंनूनाहं इमं रुक्खं मूलतो छेत्वा यावदत्थञ्च खादेय्यं उच्छङ्गञ्च पूरेय्य’न्ति। सो तं रुक्खं मूलतोव छिन्देय्य। तं किं मञ्ञसि, गहपति, अमुको [असु (सी॰ पी॰)] यो सो पुरिसो पठमं रुक्खं आरूळ्हो सचे सो न खिप्पमेव ओरोहेय्य तस्स सो रुक्खो पपतन्तो हत्थं वा भञ्जेय्य पादं वा भञ्जेय्य अञ्ञतरं वा अञ्ञतरं वा अङ्गपच्चङ्गं भञ्जेय्य, सो ततोनिदानं मरणं वा निगच्छेय्य मरणमत्तं वा दुक्ख’’न्ति?
‘‘एवं, भन्ते’’।
‘‘एवमेव खो, गहपति, अरियसावको इति पटिसञ्चिक्खति – ‘रुक्खफलूपमा कामा वुत्ता भगवता बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो’ति। एवमेतं यथाभूतं सम्मप्पञ्ञाय दिस्वा यायं उपेक्खा नानत्ता नानत्तसिता तं अभिनिवज्जेत्वा यायं उपेक्खा एकत्ता एकत्तसिता यत्थ सब्बसो लोकामिसूपादाना अपरिसेसा निरुज्झन्ति तमेवूपेक्खं भावेति।
४९. ‘‘स खो सो, गहपति, अरियसावको इमंयेव अनुत्तरं उपेक्खासतिपारिसुद्धिं आगम्म अनेकविहितं पुब्बेनिवासं अनुस्सरति, सेय्यथिदं – एकम्पि जातिं द्वेपि जातियो…पे॰… इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरति।
‘‘स खो सो, गहपति, अरियसावको इमंयेव अनुत्तरं उपेक्खासतिपारिसुद्धिं आगम्म दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सति चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे सुगते दुग्गते…पे॰… यथाकम्मूपगे सत्ते पजानाति।
‘‘स खो सो, गहपति, अरियसावको इमंयेव अनुत्तरं उपेक्खासतिपारिसुद्धिं आगम्म आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति। एत्तावता खो, गहपति, अरियस्स विनये सब्बेन सब्बं सब्बथा सब्बं वोहारसमुच्छेदो होति।
५०. ‘‘तं किं मञ्ञसि, गहपति, यथा अरियस्स विनये सब्बेन सब्बं सब्बथा सब्बं वोहारसमुच्छेदो होति, अपि नु त्वं एवरूपं वोहारसमुच्छेदं अत्तनि समनुपस्ससी’’ति? ‘‘को चाहं, भन्ते, को च अरियस्स विनये सब्बेन सब्बं सब्बथा सब्बं वोहारसमुच्छेदो! आरका अहं, भन्ते, अरियस्स विनये सब्बेन सब्बं सब्बथा सब्बं वोहारसमुच्छेदा। मयञ्हि, भन्ते, पुब्बे अञ्ञतित्थिये परिब्बाजके अनाजानीयेव समाने आजानीयाति अमञ्ञिम्ह, अनाजानीयेव समाने आजानीयभोजनं भोजिम्ह, अनाजानीयेव समाने आजानीयठाने ठपिम्ह; भिक्खू पन मयं, भन्ते, आजानीयेव समाने अनाजानीयाति अमञ्ञिम्ह, आजानीयेव समाने अनाजानीयभोजनं भोजिम्ह, आजानीयेव समाने अनाजानीयठाने ठपिम्ह; इदानि पन मयं, भन्ते, अञ्ञतित्थिये परिब्बाजके अनाजानीयेव समाने अनाजानीयाति जानिस्साम, अनाजानीयेव समाने अनाजानीयभोजनं भोजेस्साम, अनाजानीयेव समाने अनाजानीयठाने ठपेस्साम। भिक्खू पन मयं, भन्ते, आजानीयेव समाने आजानीयाति जानिस्साम आजानीयेव समाने आजानीयभोजनं भोजेस्साम, आजानीयेव समाने आजानीयठाने ठपेस्साम। अजनेसि वत मे, भन्ते, भगवा समणेसु समणप्पेमं, समणेसु समणप्पसादं, समणेसु समणगारवम्। अभिक्कन्तं, भन्ते, अभिक्कन्तं, भन्ते ! सेय्यथापि, भन्ते, निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूळ्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य, चक्खुमन्तो रूपानि दक्खन्तीति; एवमेवं खो, भन्ते, भगवता अनेकपरियायेन धम्मो पकासितो। एसाहं, भन्ते, भगवन्तं सरणं गच्छामि धम्मञ्च भिक्खुसङ्घञ्च। उपासकं मं भगवा धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति।
पोतलियसुत्तं निट्ठितं चतुत्थम्।