५०६. एवं मे सुतं – एकं समयं आयस्मा महामोग्गल्लानो भग्गेसु विहरति सुसुमारगिरे भेसकळावने मिगदाये। तेन खो पन समयेन आयस्मा महामोग्गल्लानो अब्भोकासे चङ्कमति। तेन खो पन समयेन मारो पापिमा आयस्मतो महामोग्गल्लानस्स कुच्छिगतो होति कोट्ठमनुपविट्ठो। अथ खो आयस्मतो महामोग्गल्लानस्स एतदहोसि – ‘‘किं नु खो मे कुच्छि गरुगरो विय [गरु गरु विय (सी॰ पी॰ टीकायं पाठन्तरं)]? मासाचितं मञ्ञे’’ति। अथ खो आयस्मा महामोग्गल्लानो चङ्कमा ओरोहित्वा विहारं पविसित्वा पञ्ञत्ते आसने निसीदि। निसज्ज खो आयस्मा महामोग्गल्लानो पच्चत्तं योनिसो मनसाकासि। अद्दसा खो आयस्मा महामोग्गल्लानो मारं पापिमन्तं कुच्छिगतं कोट्ठमनुपविट्ठम्। दिस्वान मारं पापिमन्तं एतदवोच – ‘‘निक्खम, पापिम; निक्खम, पापिम! मा तथागतं विहेसेसि, मा तथागतसावकम्। मा ते अहोसि दीघरत्तं अहिताय दुक्खाया’’ति। अथ खो मारस्स पापिमतो एतदहोसि – ‘‘अजानमेव खो मं अयं समणो अपस्सं एवमाह – ‘निक्खम, पापिम; निक्खम, पापिम! मा तथागतं विहेसेसि, मा तथागतसावकम्। मा ते अहोसि दीघरत्तं अहिताय दुक्खाया’ति। योपिस्स सो सत्था सोपि मं नेव खिप्पं जानेय्य, कुतो पन [कुतो च पन (स्या॰)] मं अयं सावको जानिस्सती’’ति? अथ खो आयस्मा महामोग्गल्लानो मारं पापिमन्तं एतदवोच – ‘‘एवम्पि खो ताहं, पापिम, जानामि, मा त्वं मञ्ञित्थो – ‘न मं जानाती’ति। मारो त्वमसि, पापिम; तुय्हञ्हि, पापिम, एवं होति – ‘अजानमेव खो मं अयं समणो अपस्सं एवमाह – निक्खम, पापिम; निक्खम, पापिम! मा तथागतं विहेसेसि, मा तथागतसावकम्। मा ते अहोसि दीघरत्तं अहिताय दुक्खायाति। योपिस्स सो सत्था सोपि मं नेव खिप्पं जानेय्य, कुतो पन मं अयं सावको जानिस्सती’’’ति?
अथ खो मारस्स पापिमतो एतदहोसि – ‘‘जानमे खो मं अयं समणो पस्सं एवमाह – ‘निक्खम, पापिम; निक्खम, पापिम! मा तथागतं विहेसेसि, मा तथागतसावकम्। मा ते अहोसि दीघरत्तं अहिताय दुक्खाया’’’ति। अथ खो मारो पापिमा आयस्मतो महामोग्गल्लानस्स मुखतो उग्गन्त्वा पच्चग्गळे अट्ठासि।
५०७. अद्दसा खो आयस्मा महामोग्गल्लानो मारं पापिमन्तं पच्चग्गळे ठितं; दिस्वान मारं पापिमन्तं एतदवोच – ‘एत्थापि खो ताहं, पापिम, पस्सामि; मा त्वं मञ्ञित्थो ‘‘न मं पस्सती’’ति। एसो त्वं, पापिम, पच्चग्गळे ठितो। भूतपुब्बाहं, पापिम, दूसी नाम मारो अहोसिं, तस्स मे काळी नाम भगिनी। तस्सा त्वं पुत्तो। सो मे त्वं भागिनेय्यो अहोसि। तेन खो पन, पापिम, समयेन ककुसन्धो भगवा अरहं सम्मासम्बुद्धो लोके उप्पन्नो होति। ककुसन्धस्स खो पन, पापिम, भगवतो अरहतो सम्मासम्बुद्धस्स विधुरसञ्जीवं नाम सावकयुगं अहोसि अग्गं भद्दयुगम्। यावता खो पन, पापिम, ककुसन्धस्स भगवतो अरहतो सम्मासम्बुद्धस्स सावका। तेसु न च कोचि आयस्मता विधुरेन समसमो होति यदिदं धम्मदेसनाय। इमिना खो एवं [एतं (सी॰ स्या॰ पी॰)], पापिम, परियायेन आयस्मतो विधुरस्स विधुरोतेव [विधुरस्स विधुरो विधुरोत्वेव (सी॰ स्या॰ कं॰ पी॰)] समञ्ञा उदपादि।
‘‘आयस्मा पन, पापिम, सञ्जीवो अरञ्ञगतोपि रुक्खमूलगतोपि सुञ्ञागारगतोपि अप्पकसिरेनेव सञ्ञावेदयितनिरोधं समापज्जति। भूतपुब्बं, पापिम, आयस्मा सञ्जीवो अञ्ञतरस्मिं रुक्खमूले सञ्ञावेदयितनिरोधं समापन्नो निसिन्नो होति। अद्दसंसु खो, पापिम, गोपालका पसुपालका कस्सका पथाविनो आयस्मन्तं सञ्जीवं अञ्ञतरस्मिं रुक्खमूले सञ्ञावेदयितनिरोधं समापन्नं निसिन्नं; दिस्वान तेसं एतदहोसि – ‘अच्छरियं वत, भो, अब्भुतं वत, भो! अयं समणो निसिन्नकोव कालङ्कतो! हन्द नं दहामा’ति। अथ खो ते, पापिम, गोपालका पसुपालका कस्सका पथाविनो तिणञ्च कट्ठञ्च गोमयञ्च संकड्ढित्वा आयस्मतो सञ्जीवस्स काये उपचिनित्वा अग्गिं दत्वा पक्कमिंसु। अथ खो, पापिम, आयस्मा सञ्जीवो तस्सा रत्तिया अच्चयेन ताय समापत्तिया वुट्ठहित्वा चीवरानि पप्फोटेत्वा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय गामं पिण्डाय पाविसि। अद्दसंसु खो ते, पापिम, गोपालका पसुपालका कस्सका पथाविनो आयस्मन्तं सञ्जीवं पिण्डाय चरन्तं; दिस्वान नेसं एतदहोसि – ‘अच्छरियं वत, भो, अब्भुतं वत, भो! अयं समणो निसिन्नकोव कालङ्कतो, स्वायं पटिसञ्जीवितो’ति । इमिना खो एवं, पापिम, परियायेन आयस्मतो सञ्जीवस्स सञ्जीवोतेव [सञ्जीवो सञ्जीवोत्वेव (सी॰ स्या॰ कं॰ पी॰)] समञ्ञा उदपादि।
५०८. ‘‘अथ खो, पापिम, दूसिस्स मारस्स एतदहोसि – ‘इमेसं खो अहं भिक्खूनं सीलवन्तानं कल्याणधम्मानं नेव जानामि आगतिं वा गतिं वा। यंनूनाहं ब्राह्मणगहपतिके अन्वाविसेय्यं – एथ, तुम्हे भिक्खू सीलवन्ते कल्याणधम्मे अक्कोसथ परिभासथ रोसेथ विहेसेथ। अप्पेव नाम तुम्हेहि अक्कोसियमानानं परिभासियमानानं रोसियमानानं विहेसियमानानं सिया चित्तस्स अञ्ञथत्तं, यथा तं दूसी मारो लभेथ ओतार’न्ति। अथ खो ते, पापिम, दूसी मारो ब्राह्मणगहपतिके अन्वाविसि – ‘एथ, तुम्हे भिक्खू सीलवन्ते कल्याणधम्मे अक्कोसथ परिभासथ रोसेथ विहेसेथ। अप्पेव नाम तुम्हेहि अक्कोसियमानानं परिभासियमानानं रोसियमानानं विहेसियमानानं सिया चित्तस्स अञ्ञथत्तं, यथा तं दूसी मारो लभेथ ओतार’न्ति।
‘‘अथ खो ते, पापिम, ब्राह्मणगहपतिका अन्वाविसिट्ठा दूसिना मारेन भिक्खू सीलवन्ते कल्याणधम्मे अक्कोसन्ति परिभासन्ति रोसेन्ति विहेसेन्ति – ‘इमे पन मुण्डका समणका इब्भा किण्हा [कण्हा (स्या॰ कं॰ क॰)] बन्धुपादापच्चा ‘‘झायिनोस्मा झायिनोस्मा’’ति पत्तक्खन्धा अधोमुखा मधुरकजाता झायन्ति पज्झायन्ति निज्झायन्ति अपज्झायन्ति। सेय्यथापि नाम उलूको रुक्खसाखायं मूसिकं मग्गयमानो झायति पज्झायति निज्झायति अपज्झायति; एवमेविमे मुण्डका समणका इब्भा किण्हा बन्धुपादापच्चा ‘‘झायिनोस्मा झायिनोस्मा’’ति पत्तक्खन्धा अधोमुखा मधुरकजाता झायन्ति पज्झायन्ति निज्झायन्ति अपज्झायन्ति। सेय्यथापि नाम कोत्थु नदीतीरे मच्छे मग्गयमानो झायति पज्झायति निज्झायति अपज्झायति; एवमेविमे मुण्डका समणका इब्भा किण्हा बन्धुपादापच्चा ‘‘झायिनोस्मा झायिनोस्मा’’ति पत्तक्खन्धा अधोमुखा मधुरकजाता झायन्ति पज्झायन्ति निज्झायन्ति अपज्झायन्ति। सेय्यथापि नाम बिळारो सन्धिसमलसङ्कटीरे मूसिकं मग्गयमानो झायति पज्झायति निज्झायति अपज्झायति; एवमेविमे मुण्डका समणका इब्भा किण्हा बन्धुपादापच्चा ‘‘झायिनोस्मा झायिनोस्मा’’ति पत्तक्खन्धा अधोमुखा मधुरकजाता झायन्ति पज्झायन्ति निज्झायन्ति अपज्झायन्ति। सेय्यथापि नाम गद्रभो वहच्छिन्नो सन्धिसमलसङ्कटीरे झायति पज्झायति निज्झायति अपज्झायति, एवमेविमे मुण्डका समणका इब्भा किण्हा बन्धुपादापच्चा ‘‘झायिनोस्मा झायिनोस्मा’’ति पत्तक्खन्धा अधोमुखा मधुरकजाता झायन्ति पज्झायन्ति निज्झायन्ति अपज्झायन्ती’’ति।
‘‘ये खो पन, पापिम, तेन समयेन मनुस्सा कालङ्करोन्ति येभुय्येन कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जन्ति।
५०९. ‘‘अथ खो, पापिम, ककुसन्धो भगवा अरहं सम्मासम्बुद्धो भिक्खू आमन्तेसि – ‘अन्वाविट्ठा खो, भिक्खवे, ब्राह्मणगहपतिका दूसिना मारेन – एथ, तुम्हे भिक्खू सीलवन्ते कल्याणधम्मे अक्कोसथ परिभासथ रोसेथ विहेसेथ, अप्पेव नाम तुम्हेहि अक्कोसियमानानं परिभासियमानानं रोसियमानानं विहेसियमानानं सिया चित्तस्स अञ्ञथत्तं, यथा तं दूसी मारो लभेथ ओतार’न्ति। एथ, तुम्हे, भिक्खवे, मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरथ, तथा दुतियं, तथा ततियं, तथा चतुत्थम्। इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं मेत्तासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्याबज्झेन फरित्वा विहरथ। करुणासहगतेन चेतसा…पे॰… मुदितासहगतेन चेतसा…पे॰… उपेक्खासहगतेन चेतसा एकं दिसं फरित्वा विहरथ, तथा दुतियं, तथा ततियं, तथा चतुत्थम्। इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं उपेक्खासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्याबज्झेन फरित्वा विहरथा’ति।
‘‘अथ खो ते, पापिम, भिक्खू ककुसन्धेन भगवता अरहता सम्मासम्बुद्धेन एवं ओवदियमाना एवं अनुसासियमाना अरञ्ञगतापि रुक्खमूलगतापि सुञ्ञागारगतापि मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरिंसु, तथा दुतियं, तथा ततियं, तथा चतुत्थम्। इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं मेत्तासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्याबज्झेन फरित्वा विहरिंसु। करुणासहगतेन चेतसा…पे॰… मुदितासहगतेन चेतसा…पे॰… उपेक्खासहगतेन चेतसा एकं दिसं फरित्वा विहरिंसु, तथा दुतियं, तथा ततियं, तथा चतुत्थम्। इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं उपेक्खासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्याबज्झेन फरित्वा विहरिंसु ।
५१०. ‘‘अथ खो, पापिम, दूसिस्स मारस्स एतदहोसि – ‘एवम्पि खो अहं करोन्तो इमेसं भिक्खूनं सीलवन्तानं कल्याणधम्मानं नेव जानामि आगतिं वा गतिं वा, यंनूनाहं ब्राह्मणगहपतिके अन्वाविसेय्यं – एथ, तुम्हे भिक्खू सीलवन्ते कल्याणधम्मे सक्करोथ गरुं करोथ मानेथ पूजेथ , अप्पेव नाम तुम्हेहि सक्करियमानानं गरुकरियमानानं मानियमानानं पूजियमानानं सिया चित्तस्स अञ्ञथत्तं, यथा तं दूसी मारो लभेथ ओतार’न्ति । अथ खो ते, पापिम, दूसी मारो ब्राह्मणगहपतिके अन्वाविसि – ‘एथ, तुम्हे भिक्खू सीलवन्ते कल्याणधम्मे सक्करोथ गरुं करोथ मानेथ पूजेथ, अप्पेव नाम तुम्हेहि सक्करियमानानं गरुकरियमानानं मानियमानानं पूजियमानानं सिया चित्तस्स अञ्ञथत्तं, यथा तं दूसी मारो लभेथ ओतार’न्ति। अथ खो ते, पापिम, ब्राह्मणगहपतिका अन्वाविट्ठा दूसिना मारेन भिक्खू सीलवन्ते कल्याणधम्मे सक्करोन्ति गरुं करोन्ति मानेन्ति पूजेन्ति।
‘‘ये खो पन, पापिम, तेन समयेन मनुस्सा कालङ्करोन्ति येभुय्येन कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति।
५११. ‘‘अथ खो, पापिम, ककुसन्धो भगवा अरहं सम्मासम्बुद्धो भिक्खू आमन्तेसि – ‘अन्वाविट्ठा खो, भिक्खवे, ब्राह्मणगहपतिका दूसिना मारेन – एथ, तुम्हे भिक्खू सीलवन्ते कल्याणधम्मे सक्करोथ गरुं करोथ मानेथ पूजेथ, अप्पेव नाम तुम्हेहि सक्करियमानानं गरुकरियमानानं मानियमानानं पूजियमानानं सिया चित्तस्स अञ्ञथत्तं, यथा तं दूसी मारो लभेथ ओतारन्ति। एथ, तुम्हे, भिक्खवे, असुभानुपस्सिनो काये विहरथ, आहारे पटिकूलसञ्ञिनो, सब्बलोके अनभिरतिसञ्ञिनो [अनभिरतसञ्ञीनो (सी॰ स्या॰ कं॰ पी॰)], सब्बसङ्खारेसु अनिच्चानुपस्सिनो’ति।
‘‘अथ खो ते, पापिम, भिक्खू ककुसन्धेन भगवता अरहता सम्मासम्बुद्धेन एवं ओवदियमाना एवं अनुसासियमाना अरञ्ञगतापि रुक्खमूलगतापि सुञ्ञागारगतापि असुभानुपस्सिनो काये विहरिंसु, आहारे पटिकूलसञ्ञिनो, सब्बलोके अनभिरतिसञ्ञिनो, सब्बसङ्खारेसु अनिच्चानुपस्सिनो।
५१२. ‘‘अथ खो, पापिम, ककुसन्धो भगवा अरहं सम्मासम्बुद्धो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय आयस्मता विधुरेन पच्छासमणेन गामं पिण्डाय पाविसि। अथ खो, पापिम, दूसी मारो अञ्ञतरं कुमारकं [कुमारं (सी॰ पी॰)] अन्वाविसित्वा सक्खरं गहेत्वा आयस्मतो विधुरस्स सीसे पहारमदासि; सीसं वोभिन्दि [सीसं ते भिन्दिस्सामीति (क॰)]। अथ खो, पापिम, आयस्मा विधुरो भिन्नेन सीसेन लोहितेन गळन्तेन ककुसन्धंयेव भगवन्तं अरहन्तं सम्मासम्बुद्धं पिट्ठितो पिट्ठितो अनुबन्धि। अथ खो , पापिम, ककुसन्धो भगवा अरहं सम्मासम्बुद्धो नागापलोकितं अपलोकेसि – ‘न वायं दूसी मारो मत्तमञ्ञासी’ति। सहापलोकनाय च पन, पापिम, दूसी मारो तम्हा च ठाना चवि महानिरयञ्च उपपज्जि।
‘‘तस्स खो पन, पापिम, महानिरयस्स तयो नामधेय्या होन्ति – छफस्सायतनिको इतिपि, सङ्कुसमाहतो इतिपि, पच्चत्तवेदनियो इतिपि। अथ खो मं, पापिम, निरयपाला उपसङ्कमित्वा एतदवोचुं – यदा खो ते [यतो ते (क॰)], मारिस, सङ्कुना सङ्कु हदये समागच्छेय्य। अथ नं त्वं जानेय्यासि – ‘वस्ससहस्सं मे निरये पच्चमानस्सा’ति। सो खो अहं, पापिम, बहूनि वस्सानि बहूनि वस्ससतानि बहूनि वस्ससहस्सानि तस्मिं महानिरये अपच्चिम्। दसवस्ससहस्सानि तस्सेव महानिरयस्स उस्सदे अपच्चिं वुट्ठानिमं नाम वेदनं वेदियमानो। तस्स मय्हं, पापिम, एवरूपो कायो होति, सेय्यथापि मनुस्सस्स। एवरूपं सीसं होति, सेय्यथापि मच्छस्स।
५१३.
‘‘कीदिसो निरयो आसि, यत्थ दूसी अपच्चथ।
विधुरं सावकमासज्ज, ककुसन्धञ्च ब्राह्मणं॥
‘‘सतं आसि अयोसङ्कू, सब्बे पच्चत्तवेदना।
ईदिसो निरयो आसि, यत्थ दूसी अपच्चथ।
विधुरं सावकमासज्ज, ककुसन्धञ्च ब्राह्मणं॥
‘‘यो एतमभिजानाति, भिक्खु बुद्धस्स सावको।
तादिसं भिक्खुमासज्ज, कण्ह दुक्खं निगच्छसि॥
‘‘मज्झे सरस्स तिट्ठन्ति, विमाना कप्पट्ठायिनो।
वेळुरियवण्णा रुचिरा, अच्चिमन्तो पभस्सरा।
अच्छरा तत्थ नच्चन्ति, पुथु नानत्तवण्णियो॥
‘‘यो एतमभिजानाति, भिक्खु बुद्धस्स सावको।
तादिसं भिक्खुमासज्ज, कण्ह दुक्खं निगच्छसि॥
‘‘यो वे बुद्धेन चोदितो, भिक्खु सङ्घस्स पेक्खतो।
मिगारमातुपासादं, पादङ्गुट्ठेन कम्पयि॥
‘‘यो एतमभिजानाति, भिक्खु बुद्धस्स सावको।
तादिसं भिक्खुमासज्ज, कण्ह दुक्खं निगच्छसि॥
‘‘यो वेजयन्तं पासादं, पादङ्गुट्ठेन कम्पयि।
इद्धिबलेनुपत्थद्धो, संवेजेसि च देवता॥
‘‘यो एतमभिजानाति, भिक्खु बुद्धस्स सावको।
तादिसं भिक्खुमासज्ज, कण्ह दुक्खं निगच्छसि॥
‘‘यो वेजयन्तपासादे, सक्कं सो परिपुच्छति।
अपि वासव जानासि, तण्हाक्खयविमुत्तियो।
तस्स सक्को वियाकासि, पञ्हं पुट्ठो यथातथं॥
‘‘यो एतमभिजानाति, भिक्खु बुद्धस्स सावको।
तादिसं भिक्खुमासज्ज, कण्ह दुक्खं निगच्छसि॥
‘‘यो ब्रह्मं परिपुच्छति, सुधम्मायाभितो सभम्।
अज्जापि त्यावुसो दिट्ठि, या ते दिट्ठि पुरे अहु।
पस्ससि वीतिवत्तन्तं, ब्रह्मलोके पभस्सरं॥
‘‘तस्स ब्रह्मा वियाकासि, अनुपुब्बं यथातथम्।
न मे मारिस सा दिट्ठि, या मे दिट्ठि पुरे अहु॥
‘‘पस्सामि वीतिवत्तन्तं, ब्रह्मलोके पभस्सरम्।
सोहं अज्ज कथं वज्जं, अहं निच्चोम्हि सस्सतो॥
‘‘यो एतमभिजानाति, भिक्खु बुद्धस्स सावको।
तादिसं भिक्खुमासज्ज, कण्ह दुक्खं निगच्छसि॥
‘‘यो महामेरुनो कूटं, विमोक्खेन अफस्सयि।
वनं पुब्बविदेहानं, ये च भूमिसया नरा॥
‘‘यो एतमभिजानाति, भिक्खु बुद्धस्स सावको।
तादिसं भिक्खुमासज्ज, कण्ह दुक्खं निगच्छसि॥
‘‘न वे अग्गि चेतयति [वेठयति (सी॰)], ‘अहं बालं डहामी’ति।
बालो च जलितं अग्गिं, आसज्ज नं स डय्हति॥
‘‘एवमेव तुवं मार, आसज्ज नं तथागतम्।
सयं डहिस्ससि अत्तानं, बालो अग्गिंव संफुसं॥
‘‘अपुञ्ञं पसवी मारो, आसज्ज नं तथागतम्।
किन्नु मञ्ञसि पापिम, न मे पापं विपच्चति॥
‘‘करोतो चीयति पापं, चिररत्ताय अन्तक।
मार निब्बिन्द बुद्धम्हा, आसं माकासि भिक्खुसु॥
‘‘इति मारं अतज्जेसि, भिक्खु भेसकळावने।
ततो सो दुम्मनो यक्खो, नतत्थेवन्तरधायथा’’ति॥
मारतज्जनीयसुत्तं निट्ठितं दसमम्।
चूळयमकवग्गो निट्ठितो पञ्चमो।
तस्सुद्दानं –
सालेय्य वेरञ्जदुवे च तुट्ठि, चूळमहाधम्मसमादानञ्च।
वीमंसका कोसम्बि च ब्राह्मणो, दूसी च मारो दसमो च वग्गो॥
सालेय्यवग्गो निट्ठितो पञ्चमो।
इदं वग्गानमुद्दानं –
मूलपरियायो चेव, सीहनादो च उत्तमो।
ककचो चेव गोसिङ्गो, सालेय्यो च इमे पञ्च॥
मूलपण्णासकं समत्तम्।