४६०. एवं मे सुतं – एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे। अथ खो विसाखो उपासको येन धम्मदिन्ना भिक्खुनी तेनुपसङ्कमि; उपसङ्कमित्वा धम्मदिन्नं भिक्खुनिं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो विसाखो उपासको धम्मदिन्नं भिक्खुनिं एतदवोच – ‘‘‘सक्कायो सक्कायो’ति, अय्ये, वुच्चति। कतमो नु खो, अय्ये, सक्कायो वुत्तो भगवता’’ति? ‘‘पञ्च खो इमे, आवुसो विसाख, उपादानक्खन्धा सक्कायो वुत्तो भगवता, सेय्यथिदं – रूपुपादानक्खन्धो, वेदनुपादानक्खन्धो, सञ्ञुपादानक्खन्धो, सङ्खारुपादानक्खन्धो, विञ्ञाणुपादानक्खन्धो। इमे खो, आवुसो विसाख, पञ्चुपादानक्खन्धा सक्कायो वुत्तो भगवता’’ति।
‘‘साधय्ये’’ति खो विसाखो उपासको धम्मदिन्नाय भिक्खुनिया भासितं अभिनन्दित्वा अनुमोदित्वा धम्मदिन्नं भिक्खुनिं उत्तरिं पञ्हं अपुच्छि – ‘‘‘सक्कायसमुदयो सक्कायसमुदयो’ति, अय्ये, वुच्चति। कतमो नु खो, अय्ये, सक्कायसमुदयो वुत्तो भगवता’’ति? ‘‘यायं, आवुसो विसाख, तण्हा पोनोब्भविका नन्दीरागसहगता तत्रतत्राभिनन्दिनी, सेय्यथिदं – कामतण्हा भवतण्हा विभवतण्हा; अयं खो, आवुसो विसाख, सक्कायसमुदयो वुत्तो भगवता’’ति।
‘‘‘सक्कायनिरोधो सक्कायनिरोधो’ति, अय्ये, वुच्चति। कतमो नु खो, अय्ये, सक्कायनिरोधो वुत्तो भगवता’’ति?
‘‘यो खो, आवुसो विसाख, तस्सायेव तण्हाय असेसविरागनिरोधो चागो पटिनिस्सग्गो मुत्ति अनालयो; अयं खो, आवुसो विसाख, सक्कायनिरोधो वुत्तो भगवता’’ति।
‘‘‘सक्कायनिरोधगामिनी पटिपदा सक्कायनिरोधगामिनी पटिपदा’ति, अय्ये, वुच्चति। कतमा नु खो, अय्ये, सक्कायनिरोधगामिनी पटिपदा वुत्ता भगवता’’ति?
‘‘अयमेव खो, आवुसो विसाख, अरियो अट्ठङ्गिको मग्गो सक्कायनिरोधगामिनी पटिपदा वुत्ता भगवता, सेय्यथिदं – सम्मादिट्ठि सम्मासङ्कप्पो सम्मावाचा सम्माकम्मन्तो सम्माआजीवो सम्मावायामो सम्मासति सम्मासमाधी’’ति।
‘‘तञ्ञेव नु खो, अय्ये, उपादानं ते [तेव (सी॰)] पञ्चुपादानक्खन्धा उदाहु अञ्ञत्र पञ्चहुपादानक्खन्धेहि उपादान’’न्ति? ‘‘न खो, आवुसो विसाख, तञ्ञेव उपादानं ते पञ्चुपादानक्खन्धा, नापि अञ्ञत्र पञ्चहुपादानक्खन्धेहि उपादानम्। यो खो, आवुसो विसाख, पञ्चसु उपादानक्खन्धेसु छन्दरागो तं तत्थ उपादान’’न्ति।
४६१. ‘‘कथं पनाय्ये, सक्कायदिट्ठि होती’’ति? ‘‘इधावुसो विसाख, अस्सुतवा पुथुज्जनो, अरियानं अदस्सावी अरियधम्मस्स अकोविदो अरियधम्मे अविनीतो, सप्पुरिसानं अदस्सावी सप्पुरिसधम्मस्स अकोविदो सप्पुरिसधम्मे अविनीतो, रूपं अत्ततो समनुपस्सति, रूपवन्तं वा अत्तानं, अत्तनि वा रूपं, रूपस्मिं वा अत्तानम्। वेदनं…पे॰… सञ्ञं… सङ्खारे… विञ्ञाणं अत्ततो समनुपस्सति, विञ्ञाणवन्तं वा अत्तानं, अत्तनि वा विञ्ञाणं, विञ्ञाणस्मिं वा अत्तानम्। एवं खो , आवुसो विसाख, सक्कायदिट्ठि होती’’ति।
‘‘कथं पनाय्ये, सक्कायदिट्ठि न होती’’ति?
‘‘इधावुसो विसाख, सुतवा अरियसावको, अरियानं दस्सावी अरियधम्मस्स कोविदो अरियधम्मे सुविनीतो, सप्पुरिसानं दस्सावी सप्पुरिसधम्मस्स कोविदो सप्पुरिसधम्मे सुविनीतो, न रूपं अत्ततो समनुपस्सति, न रूपवन्तं वा अत्तानं, न अत्तनि वा रूपं, न रूपस्मिं वा अत्तानम्। न वेदनं…पे॰… न सञ्ञं… न सङ्खारे…पे॰… न विञ्ञाणं अत्ततो समनुपस्सति, न विञ्ञाणवन्तं वा अत्तानं , न अत्तनि वा विञ्ञाणं, न विञ्ञाणस्मिं वा अत्तानम्। एवं खो, आवुसो विसाख, सक्कायदिट्ठि न होती’’ति।
४६२. ‘‘कतमो पनाय्ये, अरियो अट्ठङ्गिको मग्गो’’ति?
‘‘अयमेव खो, आवुसो विसाख, अरियो अट्ठङ्गिको मग्गो, सेय्यथिदं – सम्मादिट्ठि सम्मासङ्कप्पो सम्मावाचा सम्माकम्मन्तो सम्माआजीवो सम्मावायामो सम्मासति सम्मासमाधी’’ति। ‘‘अरियो पनाय्ये, अट्ठङ्गिको मग्गो सङ्खतो उदाहु असङ्खतो’’ति?
‘‘अरियो खो, आवुसो विसाख, अट्ठङ्गिको मग्गो सङ्खतो’’ति ।
‘‘अरियेन नु खो, अय्ये, अट्ठङ्गिकेन मग्गेन तयो खन्धा सङ्गहिता उदाहु तीहि खन्धेहि अरियो अट्ठङ्गिको मग्गो सङ्गहितो’’ति?
‘‘न खो, आवुसो विसाख, अरियेन अट्ठङ्गिकेन मग्गेन तयो खन्धा सङ्गहिता; तीहि च खो, आवुसो विसाख, खन्धेहि अरियो अट्ठङ्गिको मग्गो सङ्गहितो। या चावुसो विसाख, सम्मावाचा यो च सम्माकम्मन्तो यो च सम्माआजीवो इमे धम्मा सीलक्खन्धे सङ्गहिता। यो च सम्मावायामो या च सम्मासति यो च सम्मासमाधि इमे धम्मा समाधिक्खन्धे सङ्गहिता। या च सम्मादिट्ठि यो च सम्मासङ्कप्पो, इमे धम्मा पञ्ञाक्खन्धे सङ्गहिता’’ति।
‘‘कतमो पनाय्ये, समाधि, कतमे धम्मा समाधिनिमित्ता, कतमे धम्मा समाधिपरिक्खारा, कतमा समाधिभावना’’ति?
‘‘या खो, आवुसो विसाख, चित्तस्स एकग्गता अयं समाधि; चत्तारो सतिपट्ठाना समाधिनिमित्ता; चत्तारो सम्मप्पधाना समाधिपरिक्खारा। या तेसंयेव धम्मानं आसेवना भावना बहुलीकम्मं, अयं एत्थ समाधिभावना’’ति।
४६३. ‘‘कति पनाय्ये, सङ्खारा’’ति?
‘‘तयोमे, आवुसो विसाख, सङ्खारा – कायसङ्खारो, वचीसङ्खारो, चित्तसङ्खारो’’ति।
‘‘कतमो पनाय्ये, कायसङ्खारो, कतमो वचीसङ्खारो, कतमो चित्तसङ्खारो’’ति?
‘‘अस्सासपस्सासा खो, आवुसो विसाख, कायसङ्खारो, वितक्कविचारा वचीसङ्खारो, सञ्ञा च वेदना च चित्तसङ्खारो’’ति।
‘‘कस्मा पनाय्ये, अस्सासपस्सासा कायसङ्खारो, कस्मा वितक्कविचारा वचीसङ्खारो, कस्मा सञ्ञा च वेदना च चित्तसङ्खारो’’ति?
‘‘अस्सासपस्सासा खो, आवुसो विसाख, कायिका एते धम्मा कायप्पटिबद्धा, तस्मा अस्सासपस्सासा कायसङ्खारो। पुब्बे खो, आवुसो विसाख, वितक्केत्वा विचारेत्वा पच्छा वाचं भिन्दति, तस्मा वितक्कविचारा वचीसङ्खारो। सञ्ञा च वेदना च चेतसिका एते धम्मा चित्तप्पटिबद्धा, तस्मा सञ्ञा च वेदना च चित्तसङ्खारो’’ति।
४६४. ‘‘कथं पनाय्ये, सञ्ञावेदयितनिरोधसमापत्ति होती’’ति?
‘‘न खो, आवुसो विसाख, सञ्ञावेदयितनिरोधं समापज्जन्तस्स भिक्खुनो एवं होति – ‘अहं सञ्ञावेदयितनिरोधं समापज्जिस्स’न्ति वा, ‘अहं सञ्ञावेदयितनिरोधं समापज्जामी’ति वा, ‘अहं सञ्ञावेदयितनिरोधं समापन्नो’ति वा। अथ ख्वास्स पुब्बेव तथा चित्तं भावितं होति यं तं तथत्ताय उपनेती’’ति।
‘‘सञ्ञावेदयितनिरोधं समापज्जन्तस्स पनाय्ये, भिक्खुनो कतमे धम्मा पठमं निरुज्झन्ति – यदि वा कायसङ्खारो, यदि वा वचीसङ्खारो, यदि वा चित्तसङ्खारो’’ति? ‘‘सञ्ञावेदयितनिरोधं समापज्जन्तस्स खो, आवुसो विसाख, भिक्खुनो पठमं निरुज्झति वचीसङ्खारो, ततो कायसङ्खारो, ततो चित्तसङ्खारो’’ति।
‘‘कथं पनाय्ये, सञ्ञावेदयितनिरोधसमापत्तिया वुट्ठानं होती’’ति?
‘‘न खो, आवुसो विसाख, सञ्ञावेदयितनिरोधसमापत्तिया वुट्ठहन्तस्स भिक्खुनो एवं होति – ‘अहं सञ्ञावेदयितनिरोधसमापत्तिया वुट्ठहिस्स’न्ति वा, ‘अहं सञ्ञावेदयितनिरोधसमापत्तिया वुट्ठहामी’ति वा, ‘अहं सञ्ञावेदयितनिरोधसमापत्तिया वुट्ठितो’ति वा। अथ ख्वास्स पुब्बेव तथा चित्तं भावितं होति यं तं तथत्ताय उपनेती’’ति।
‘‘सञ्ञावेदयितनिरोधसमापत्तिया वुट्ठहन्तस्स पनाय्ये, भिक्खुनो कतमे धम्मा पठमं उप्पज्जन्ति – यदि वा कायसङ्खारो, यदि वा वचीसङ्खारो, यदि वा चित्तसङ्खारो’’ति? ‘‘सञ्ञावेदयितनिरोधसमापत्तिया वुट्ठहन्तस्स खो, आवुसो विसाख, भिक्खुनो पठमं उप्पज्जति चित्तसङ्खारो, ततो कायसङ्खारो, ततो वचीसङ्खारो’’ति।
‘‘सञ्ञावेदयितनिरोधसमापत्तिया वुट्ठितं पनाय्ये, भिक्खुं कति फस्सा फुसन्ती’’ति? ‘‘सञ्ञावेदयितनिरोधसमापत्तिया वुट्ठितं खो, आवुसो विसाख, भिक्खुं तयो फस्सा फुसन्ति – सुञ्ञतो फस्सो, अनिमित्तो फस्सो, अप्पणिहितो फस्सो’’ति।
‘‘सञ्ञावेदयितनिरोधसमापत्तिया वुट्ठितस्स पनाय्ये, भिक्खुनो किंनिन्नं चित्तं होति किंपोणं किंपब्भार’’न्ति? ‘‘सञ्ञावेदयितनिरोधसमापत्तिया वुट्ठितस्स खो, आवुसो विसाख, भिक्खुनो विवेकनिन्नं चित्तं होति, विवेकपोणं विवेकपब्भार’’न्ति।
४६५. ‘‘कति पनाय्ये, वेदना’’ति?
‘‘तिस्सो खो इमा, आवुसो विसाख, वेदना – सुखा वेदना, दुक्खा वेदना, अदुक्खमसुखा वेदना’’ति।
‘‘कतमा पनाय्ये, सुखा वेदना, कतमा दुक्खा वेदना, कतमा अदुक्खमसुखा वेदना’’ति?
‘‘यं खो, आवुसो विसाख, कायिकं वा चेतसिकं वा सुखं सातं वेदयितं – अयं सुखा वेदना। यं खो, आवुसो विसाख, कायिकं वा चेतसिकं वा दुक्खं असातं वेदयितं – अयं दुक्खा वेदना। यं खो, आवुसो विसाख, कायिकं वा चेतसिकं वा नेव सातं नासातं वेदयितं – अयं अदुक्खमसुखा वेदना’’ति।
‘‘सुखा पनाय्ये, वेदना किंसुखा किंदुक्खा, दुक्खा वेदना किंसुखा किंदुक्खा, अदुक्खमसुखा वेदना किंसुखा किंदुक्खा’’ति?
‘‘सुखा खो, आवुसो विसाख, वेदना ठितिसुखा विपरिणामदुक्खा; दुक्खा वेदना ठितिदुक्खा विपरिणामसुखा ; अदुक्खमसुखा वेदना ञाणसुखा अञ्ञाणदुक्खा’’ति।
‘‘सुखाय पनाय्ये, वेदनाय किं अनुसयो अनुसेति, दुक्खाय वेदनाय किं अनुसयो अनुसेति, अदुक्खमसुखाय वेदनाय किं अनुसयो अनुसेती’’ति?
‘‘सुखाय खो, आवुसो विसाख, वेदनाय रागानुसयो अनुसेति, दुक्खाय वेदनाय पटिघानुसयो अनुसेति, अदुक्खमसुखाय वेदनाय अविज्जानुसयो अनुसेती’’ति।
‘‘सब्बाय नु खो, अय्ये, सुखाय वेदनाय रागानुसयो अनुसेति, सब्बाय दुक्खाय वेदनाय पटिघानुसयो अनुसेति, सब्बाय अदुक्खमसुखाय वेदनाय अविज्जानुसयो अनुसेती’’ति?
‘‘न खो, आवुसो विसाख, सब्बाय सुखाय वेदनाय रागानुसयो अनुसेति, न सब्बाय दुक्खाय वेदनाय पटिघानुसयो अनुसेति, न सब्बाय अदुक्खमसुखाय वेदनाय अविज्जानुसयो अनुसेती’’ति।
‘‘सुखाय पनाय्ये, वेदनाय किं पहातब्बं, दुक्खाय वेदनाय किं पहातब्बं, अदुक्खमसुखाय वेदनाय किं पहातब्ब’’न्ति?
‘‘सुखाय खो, आवुसो विसाख, वेदनाय रागानुसयो पहातब्बो, दुक्खाय वेदनाय पटिघानुसयो पहातब्बो, अदुक्खमसुखाय वेदनाय अविज्जानुसयो पहातब्बो’’ति।
‘‘सब्बाय नु खो, अय्ये, सुखाय वेदनाय रागानुसयो पहातब्बो, सब्बाय दुक्खाय वेदनाय पटिघानुसयो पहातब्बो, सब्बाय अदुक्खमसुखाय वेदनाय अविज्जानुसयो पहातब्बो’’ति?
‘‘न खो, आवुसो विसाख, सब्बाय सुखाय वेदनाय रागानुसयो पहातब्बो, न सब्बाय दुक्खाय वेदनाय पटिघानुसयो पहातब्बो , न सब्बाय अदुक्खमसुखाय वेदनाय अविज्जानुसयो पहातब्बो। इधावुसो विसाख, भिक्खु विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति। रागं तेन पजहति, न तत्थ रागानुसयो अनुसेति। इधावुसो विसाख, भिक्खु इति पटिसञ्चिक्खति – ‘कुदास्सु नामाहं तदायतनं उपसम्पज्ज विहरिस्सामि यदरिया एतरहि आयतनं उपसम्पज्ज विहरन्ती’ति? इति अनुत्तरेसु विमोक्खेसु पिहं उपट्ठापयतो उप्पज्जति पिहाप्पच्चया दोमनस्सम्। पटिघं तेन पजहति, न तत्थ पटिघानुसयो अनुसेति। इधावुसो विसाख, भिक्खु सुखस्स च पहाना, दुक्खस्स च पहाना, पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा, अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरति। अविज्जं तेन पजहति, न तत्थ अविज्जानुसयो अनुसेती’’ति।
४६६. ‘‘सुखाय पनाय्ये, वेदनाय किं पटिभागो’’ति?
‘‘सुखाय खो, आवुसो विसाख, वेदनाय दुक्खा वेदना पटिभागो’’ति।
‘‘दुक्खाय पन्नाय्ये, वेदनाय किं पटिभागो’’ति?
‘‘दुक्खाय खो, आवुसो विसाख, वेदनाय सुखा वेदना पटिभागो’’ति।
‘‘अदुक्खमसुखाय पनाय्ये, वेदनाय किं पटिभागो’’ति?
‘‘अदुक्खमसुखाय खो, आवुसो विसाख, वेदनाय अविज्जा पटिभागो’’ति।
‘‘अविज्जाय पनाय्ये, किं पटिभागो’’ति?
‘‘अविज्जाय खो, आवुसो विसाख, विज्जा पटिभागो’’ति।
‘‘विज्जाय पनाय्ये, किं पटिभागो’’ति?
‘‘विज्जाय खो, आवुसो विसाख, विमुत्ति पटिभागो’’ति।
‘‘विमुत्तिया पनाय्ये , किं पटिभागो’’ति?
‘‘विमुत्तिया खो, आवुसो विसाख, निब्बानं पटिभागो’’ति।
‘‘निब्बानस्स पनाय्ये, किं पटिभागो’’ति? ‘‘अच्चयासि, आवुसो [अच्चसरावुसो (सी॰ पी॰), अच्चस्सरावुसो (स्या॰ कं॰)] विसाख, पञ्हं, नासक्खि पञ्हानं परियन्तं गहेतुम्। निब्बानोगधञ्हि, आवुसो विसाख, ब्रह्मचरियं, निब्बानपरायनं निब्बानपरियोसानम्। आकङ्खमानो च त्वं, आवुसो विसाख, भगवन्तं उपसङ्कमित्वा एतमत्थं पुच्छेय्यासि, यथा च ते भगवा ब्याकरोति तथा नं धारेय्यासी’’ति।
४६७. अथ खो विसाखो उपासको धम्मदिन्नाय भिक्खुनिया भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना धम्मदिन्नं भिक्खुनिं अभिवादेत्वा पदक्खिणं कत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो विसाखो उपासको यावतको अहोसि धम्मदिन्नाय भिक्खुनिया सद्धिं कथासल्लापो तं सब्बं भगवतो आरोचेसि। एवं वुत्ते, भगवा विसाखं उपासकं एतदवोच – ‘‘पण्डिता, विसाख, धम्मदिन्ना भिक्खुनी, महापञ्ञा, विसाख, धम्मदिन्ना भिक्खुनी। मं चेपि त्वं, विसाख, एतमत्थं पुच्छेय्यासि, अहम्पि तं एवमेवं ब्याकरेय्यं, यथा तं धम्मदिन्नाय भिक्खुनिया ब्याकतम्। एसो चेवेतस्स [एसोवेतस्स (स्या॰ कं॰)] अत्थो। एवञ्च नं [एवमेतं (सी॰ स्या॰ कं॰)] धारेही’’ति।
इदमवोच भगवा। अत्तमनो विसाखो उपासको भगवतो भासितं अभिनन्दीति।
चूळवेदल्लसुत्तं निट्ठितं चतुत्थम्।