०७ ७ चूळतण्हासङ्खयसुत्तम्

३९०. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति पुब्बारामे मिगारमातुपासादे। अथ खो सक्को देवानमिन्दो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि। एकमन्तं ठितो खो सक्को देवानमिन्दो भगवन्तं एतदवोच – ‘‘कित्तावता नु खो, भन्ते, भिक्खु संखित्तेन तण्हासङ्खयविमुत्तो होति अच्चन्तनिट्ठो अच्चन्तयोगक्खेमी अच्चन्तब्रह्मचारी अच्चन्तपरियोसानो सेट्ठो देवमनुस्सान’’न्ति?
‘‘इध, देवानमिन्द, भिक्खुनो सुतं होति – ‘सब्बे धम्मा नालं अभिनिवेसाया’ति। एवञ्चेतं, देवानमिन्द, भिक्खुनो सुतं होति – ‘सब्बे धम्मा नालं अभिनिवेसाया’ति। सो सब्बं धम्मं अभिजानाति; सब्बं धम्मं अभिञ्ञाय सब्बं धम्मं परिजानाति; सब्बं धम्मं परिञ्ञाय यं किञ्चि वेदनं वेदेति – सुखं वा दुक्खं वा अदुक्खमसुखं वा, सो तासु वेदनासु अनिच्चानुपस्सी विहरति, विरागानुपस्सी विहरति, निरोधानुपस्सी विहरति, पटिनिस्सग्गानुपस्सी विहरति। सो तासु वेदनासु अनिच्चानुपस्सी विहरन्तो, विरागानुपस्सी विहरन्तो, निरोधानुपस्सी विहरन्तो, पटिनिस्सग्गानुपस्सी विहरन्तो न किञ्चि लोके उपादियति। अनुपादियं न परितस्सति, अपरितस्सं पच्चत्तञ्ञेव परिनिब्बायति – ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाति। एत्तावता खो, देवानमिन्द, भिक्खु संखित्तेन तण्हासङ्खयविमुत्तो होति अच्चन्तनिट्ठो अच्चन्तयोगक्खेमी अच्चन्तब्रह्मचारी अच्चन्तपरियोसानो सेट्ठो देवमनुस्सान’’न्ति।
अथ खो सक्को देवानमिन्दो भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा तत्थेवन्तरधायि।
३९१. तेन खो पन समयेन आयस्मा महामोग्गल्लानो भगवतो अविदूरे निसिन्नो होति। अथ खो आयस्मतो महामोग्गल्लानस्स एतदहोसि – ‘‘किं नु खो सो यक्खो भगवतो भासितं अभिसमेच्च अनुमोदि उदाहु नो; यंनूनाहं तं यक्खं जानेय्यं – यदि वा सो यक्खो भगवतो भासितं अभिसमेच्च अनुमोदि यदि वा नो’’ति? अथ खो आयस्मा महामोग्गल्लानो – सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य, एवमेव – पुब्बारामे मिगारमातुपासादे अन्तरहितो देवेसु तावतिंसेसु पातुरहोसि। तेन खो पन समयेन सक्को देवानमिन्दो एकपुण्डरीके उय्याने दिब्बेहि पञ्चहि तूरियसतेहि [तुरियसतेहि (सी॰ स्या॰ कं॰ पी॰)] समप्पितो समङ्गीभूतो परिचारेति। अद्दसा खो सक्को देवानमिन्दो आयस्मन्तं महामोग्गल्लानं दूरतोव आगच्छन्तम्। दिस्वान तानि दिब्बानि पञ्च तूरियसतानि पटिप्पणामेत्वा येनायस्मा महामोग्गल्लानो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं महामोग्गल्लानं एतदवोच – ‘‘एहि खो, मारिस मोग्गल्लान, स्वागतं, मारिस मोग्गल्लान! चिरस्सं खो, मारिस मोग्गल्लान, इमं परियायं अकासि यदिदं इधागमनाय। निसीद, मारिस मोग्गल्लान, इदमासनं पञ्ञत्त’’न्ति। निसीदि खो आयस्मा महामोग्गल्लानो पञ्ञत्ते आसने। सक्कोपि खो देवानमिन्दो अञ्ञतरं नीचं आसनं गहेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नं खो सक्कं देवानमिन्दं आयस्मा महामोग्गल्लानो एतदवोच – ‘‘यथा कथं पन खो, कोसिय, भगवा संखित्तेन तण्हासङ्खयविमुत्तिं अभासि? साधु मयम्पि एतिस्सा कथाय भागिनो अस्साम सवनाया’’ति।
३९२. ‘‘मयं खो, मारिस मोग्गल्लान, बहुकिच्चा बहुकरणीया – अप्पेव सकेन करणीयेन, अपि च देवानंयेव तावतिंसानं करणीयेन। अपि च, मारिस मोग्गल्लान, सुस्सुतंयेव होति सुग्गहितं सुमनसिकतं सूपधारितं, यं नो खिप्पमेव अन्तरधायति। भूतपुब्बं, मारिस मोग्गल्लान, देवासुरसङ्गामो समुपब्यूळ्हो [समूपब्युळ्हो (स्या॰ कं॰), समूपब्बूळ्हो (सी॰)] अहोसि। तस्मिं खो पन, मारिस मोग्गल्लान, सङ्गामे देवा जिनिंसु, असुरा पराजिनिंसु। सो खो अहं, मारिस मोग्गल्लान, तं सङ्गामं अभिविजिनित्वा विजितसङ्गामो ततो पटिनिवत्तित्वा वेजयन्तं नाम पासादं मापेसिम्। वेजयन्तस्स खो, मारिस मोग्गल्लान, पासादस्स एकसतं निय्यूहम्। एकेकस्मिं निय्यूहे सत्त सत्त कूटागारसतानि। एकमेकस्मिं कूटागारे सत्त सत्त अच्छरायो । एकमेकिस्सा अच्छराय सत्त सत्त परिचारिकायो। इच्छेय्यासि नो त्वं , मारिस मोग्गल्लान, वेजयन्तस्स पासादस्स रामणेय्यकं दट्ठु’’न्ति? अधिवासेसि खो आयस्मा महामोग्गल्लानो तुण्हीभावेन।
३९३. अथ खो सक्को च देवानमिन्दो वेस्सवणो च महाराजा आयस्मन्तं महामोग्गल्लानं पुरक्खत्वा येन वेजयन्तो पासादो तेनुपसङ्कमिंसु। अद्दसंसु खो सक्कस्स देवानमिन्दस्स परिचारिकायो आयस्मन्तं महामोग्गल्लानं दूरतोव आगच्छन्तं; दिस्वा ओत्तप्पमाना हिरीयमाना सकं सकं ओवरकं पविसिंसु। सेय्यथापि नाम सुणिसा ससुरं दिस्वा ओत्तप्पति हिरीयति, एवमेव सक्कस्स देवानमिन्दस्स परिचारिकायो आयस्मन्तं महामोग्गल्लानं दिस्वा ओत्तप्पमाना हिरीयमाना सकं सकं ओवरकं पविसिंसु। अथ खो सक्को च देवानमिन्दो वेस्सवणो च महाराजा आयस्मन्तं महामोग्गल्लानं वेजयन्ते पासादे अनुचङ्कमापेन्ति अनुविचरापेन्ति – ‘‘इदम्पि, मारिस मोग्गल्लान, पस्स वेजयन्तस्स पासादस्स रामणेय्यकं; इदम्पि, मारिस मोग्गल्लान, पस्स वेजयन्तस्स पासादस्स रामणेय्यक’’न्ति। ‘‘सोभति इदं आयस्मतो कोसियस्स, यथा तं पुब्बे कतपुञ्ञस्स। मनुस्सापि किञ्चिदेव रामणेय्यकं दिस्वा [दिट्ठा (सी॰ पी॰ क॰)] एवमाहंसु – ‘सोभति वत भो यथा देवानं तावतिंसान’न्ति। तयिदं आयस्मतो कोसियस्स सोभति, यथा तं पुब्बे कतपुञ्ञस्सा’’ति। अथ खो आयस्मतो महामोग्गल्लानस्स एतदहोसि – ‘‘अतिबाळ्हं खो अयं यक्खो पमत्तो विहरति। यंनूनाहं इमं यक्खं संवेजेय्य’’न्ति। अथ खो आयस्मा महामोग्गल्लानो तथारूपं इद्धाभिसङ्खारं अभिसङ्खासि [अभिसङ्खारेसि (क॰), अभिसङ्खारेति (स्या॰ कं॰)] यथा वेजयन्तं पासादं पादङ्गुट्ठकेन सङ्कम्पेसि सम्पकम्पेसि सम्पवेधेसि । अथ खो सक्को च देवानमिन्दो, वेस्सवणो च महाराजा, देवा च तावतिंसा अच्छरियब्भुतचित्तजाता अहेसुं – ‘‘अच्छरियं वत, भो, अब्भुतं वत, भो, समणस्स महिद्धिकता महानुभावता, यत्र हि नाम दिब्बभवनं पादङ्गुट्ठकेन सङ्कम्पेस्सति सम्पकम्पेस्सति सम्पवेधेस्सती’’ति! अथ खो आयस्मा महामोग्गल्लानो सक्कं देवानमिन्दं संविग्गं लोमहट्ठजातं विदित्वा सक्कं देवानमिन्दं एतदवोच – ‘‘यथा कथं पन खो, कोसिय, भगवा संखित्तेन तण्हासङ्खयविमुत्तिं अभासि? साधु मयम्पि एतिस्सा कथाय भागिनो अस्साम सवनाया’’ति।
३९४. ‘‘इधाहं , मारिस मोग्गल्लान, येन भगवा तेनुपसङ्कमिं; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासिम्। एकमन्तं ठितो खो अहं, मारिस मोग्गल्लान, भगवन्तं एतदवोचं – ‘कित्तावता नु खो, भन्ते, भिक्खु संखित्तेन तण्हासङ्खयविमुत्तो होति अच्चन्तनिट्ठो अच्चन्तयोगक्खेमी अच्चन्तब्रह्मचारी अच्चन्तपरियोसानो सेट्ठो देवमनुस्सान’’’न्ति?
‘‘एवं वुत्ते, मारिस मोग्गल्लान, भगवा मं एतदवोच – ‘इध, देवानमिन्द, भिक्खुनो सुतं होति – सब्बे धम्मा नालं अभिनिवेसाया’ति। एवं चेतं देवानमिन्द भिक्खुनो सुतं होति ‘सब्बे धम्मा नालं अभिनिवेसाया’ति। सो सब्बं धम्मं अभिजानाति, सब्बं धम्मं अभिञ्ञाय सब्बं धम्मं परिजानाति, सब्बं धम्मं परिञ्ञाय यं किञ्चि वेदनं वेदेति सुखं वा दुक्खं वा अदुक्खमसुखं वा। सो तासु वेदनासु अनिच्चानुपस्सी विहरति, विरागानुपस्सी विहरति, निरोधानुपस्सी विहरति, पटिनिस्सग्गानुपस्सी विहरति। सो तासु वेदनासु अनिच्चानुपस्सी विहरन्तो, विरागानुपस्सी विहरन्तो, निरोधानुपस्सी विहरन्तो, पटिनिस्सग्गानुपस्सी विहरन्तो न किञ्चि लोके उपादियति, अनुपादियं न परितस्सति, अपरितस्सं पच्चत्तञ्ञेव परिनिब्बायति – ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाति। एत्तावता खो, देवानमिन्द, भिक्खु संखित्तेन तण्हासङ्खयविमुत्तो होति अच्चन्तनिट्ठो अच्चन्तयोगक्खेमी अच्चन्तब्रह्मचारी अच्चन्तपरियोसानो सेट्ठो देवमनुस्सानन्ति। एवं खो मे, मारिस मोग्गल्लान, भगवा संखित्तेन तण्हासङ्खयविमुत्तिं अभासी’’ति।
अथ खो आयस्मा महामोग्गल्लानो सक्कस्स देवानमिन्दस्स भासितं अभिनन्दित्वा अनुमोदित्वा – सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य एवमेव – देवेसु तावतिंसेसु अन्तरहितो पुब्बारामे मिगारमातुपासादे पातुरहोसि। अथ खो सक्कस्स देवानमिन्दस्स परिचारिकायो अचिरपक्कन्ते आयस्मन्ते महामोग्गल्लाने सक्कं देवानमिन्दं एतदवोचुं – ‘‘एसो नु ते, मारिस, सो भगवा सत्था’’ति? ‘‘न खो मे, मारिस, सो भगवा सत्था। सब्रह्मचारी मे एसो आयस्मा महामोग्गल्लानो’’ति। ‘‘लाभा ते, मारिस, (सुलद्धं ते, मारिस) [( ) नत्थि (सी॰ पी॰)] यस्स ते सब्रह्मचारी एवंमहिद्धिको एवंमहानुभावो! अहो नून ते सो भगवा सत्था’’ति।
३९५. अथ खो आयस्मा महामोग्गल्लानो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो आयस्मा महामोग्गल्लानो भगवन्तं एतदवोच – ‘‘अभिजानाति नो, भन्ते, भगवा अहु [अहुनञ्ञेव (सी॰ स्या॰ कं॰)] ञातञ्ञतरस्स महेसक्खस्स यक्खस्स संखित्तेन तण्हासङ्खयविमुत्तिं भासिता’’ति [अभासित्थाति (क॰)]? ‘‘अभिजानामहं, मोग्गल्लान, इध सक्को देवानमिन्दो येनाहं तेनुपसङ्कमि; उपसङ्कमित्वा मं अभिवादेत्वा एकमन्तं अट्ठासि। एकमन्तं ठितो खो, मोग्गल्लान, सक्को देवानमिन्दो मं एतदवोच – ‘कित्तावता नु खो, भन्ते , भिक्खु संखित्तेन तण्हासङ्खयविमुत्तो होति अच्चन्तनिट्ठो अच्चन्तयोगक्खेमी अच्चन्तब्रह्मचारी अच्चन्तपरियोसानो सेट्ठो देवमनुस्सान’’न्ति।
एवं वुत्ते अहं, मोग्गल्लान, सक्कं देवानमिन्दं एतदवोचं ‘‘इध देवानमिन्द भिक्खुनो सुतं होति ‘सब्बे धम्मा नालं अभिनिवेसाया’ति। एवं चेतं देवानमिन्द भिक्खुनो सुतं होति ‘सब्बे धम्मा नालं अभिनिवेसाया’ति। सो सब्बं धम्मं अभिजानाति, सब्बं धम्मं अभिञ्ञाय सब्बं धम्मं परिजानाति , सब्बं धम्मं परिञ्ञाय यं किञ्चि वेदनं वेदेति सुखं वा दुक्खं वा अदुक्खमसुखं वा। सो तासु वेदनासु अनिच्चानुपस्सी विहरति, विरागानुपस्सी विहरति, निरोधानुपस्सी विहरति, पटिनिस्सग्गानुपस्सी विहरति। सो तासु वेदनासु अनिच्चानुपस्सी विहरन्तो, विरागानुपस्सी विहरन्तो, निरोधानुपस्सी विहरन्तो, पटिनिस्सग्गानुपस्सी विहरन्तो न किञ्चि लोके उपादियति, अनुपादियं न परितस्सति, अपरितस्सं पच्चत्तञ्ञेव परिनिब्बायति – ‘खीणा जाति, वुसितं ब्रह्मचरियं , कतं करणीयं, नापरं इत्थत्ताया’ति पजानाति। एत्तावता खो, देवानमिन्द, भिक्खु संखित्तेन तण्हासङ्खयविमुत्तो होति अच्चन्तनिट्ठो अच्चन्तयोगक्खेमी अच्चन्तब्रह्मचारी अच्चन्तपरियोसानो सेट्ठो देवमनुस्सानन्ति। एवं खो अहं, मोग्गल्लान, अभिजानामि सक्कस्स देवानमिन्दस्स संखित्तेन तण्हासङ्खयविमुत्तिं भासिता’’ति।
इदमवोच भगवा। अत्तमनो आयस्मा महामोग्गल्लानो भगवतो भासितं अभिनन्दीति।
चूळतण्हासङ्खयसुत्तं निट्ठितं सत्तमम्।