०४ ४ चूळगोपालकसुत्तम्

३५०. एवं मे सुतं – एकं समयं भगवा वज्जीसु विहरति उक्कचेलायं गङ्गाय नदिया तीरे। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति। ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुम्। भगवा एतदवोच –
‘‘भूतपुब्बं , भिक्खवे, मागधको गोपालको दुप्पञ्ञजातिको, वस्सानं पच्छिमे मासे सरदसमये, असमवेक्खित्वा गङ्गाय नदिया ओरिमं तीरं, असमवेक्खित्वा पारिमं तीरं, अतित्थेनेव गावो पतारेसि उत्तरं तीरं सुविदेहानम्। अथ खो, भिक्खवे, गावो मज्झेगङ्गाय नदिया सोते आमण्डलियं करित्वा तत्थेव अनयब्यसनं आपज्जिंसु। तं किस्स हेतु? तथा हि सो, भिक्खवे, मागधको गोपालको दुप्पञ्ञजातिको, वस्सानं पच्छिमे मासे सरदसमये, असमवेक्खित्वा गङ्गाय नदिया ओरिमं तीरं, असमवेक्खित्वा पारिमं तीरं, अतित्थेनेव गावो पतारेसि उत्तरं तीरं सुविदेहानम्। एवमेव खो, भिक्खवे, ये हि केचि [ये केचि (स्या॰ कं॰)] समणा वा ब्राह्मणा वा अकुसला इमस्स लोकस्स अकुसला परस्स लोकस्स, अकुसला मारधेय्यस्स अकुसला अमारधेय्यस्स, अकुसला मच्चुधेय्यस्स अकुसला अमच्चुधेय्यस्स, तेसं ये सोतब्बं सद्दहातब्बं मञ्ञिस्सन्ति, तेसं तं भविस्सति दीघरत्तं अहिताय दुक्खाय।
३५१. ‘‘भूतपुब्बं, भिक्खवे, मागधको गोपालको सप्पञ्ञजातिको, वस्सानं पच्छिमे मासे सरदसमये, समवेक्खित्वा गङ्गाय नदिया ओरिमं तीरं, समवेक्खित्वा पारिमं तीरं, तित्थेनेव गावो पतारेसि उत्तरं तीरं सुविदेहानम्। सो पठमं पतारेसि ये ते उसभा गोपितरो गोपरिणायका। ते तिरियं गङ्गाय सोतं छेत्वा सोत्थिना पारं अगमंसु। अथापरे पतारेसि बलवगावो दम्मगावो। तेपि तिरियं गङ्गाय सोतं छेत्वा सोत्थिना पारं अगमंसु। अथापरे पतारेसि वच्छतरे वच्छतरियो। तेपि तिरियं गङ्गाय सोतं छेत्वा सोत्थिना पारं अगमंसु। अथापरे पतारेसि वच्छके किसाबलके [किसबलके (सी॰ स्या॰ पी॰)]। तेपि तिरियं गङ्गाय सोतं छेत्वा सोत्थिना पारं अगमंसु। भूतपुब्बं, भिक्खवे, वच्छको तरुणको तावदेव जातको मातुगोरवकेन वुय्हमानो, सोपि तिरियं गङ्गाय सोतं छेत्वा सोत्थिना पारं अगमासि। तं किस्स हेतु? तथा हि सो, भिक्खवे, मागधको गोपालको सप्पञ्ञजातिको , वस्सानं पच्छिमे मासे सरदसमये, समवेक्खित्वा गङ्गाय नदिया ओरिमं तीरं, समवेक्खित्वा पारिमं तीरं, तित्थेनेव गावो पतारेसि उत्तरं तीरं सुविदेहानम्। एवमेव खो, भिक्खवे, ये हि केचि समणा वा ब्राह्मणा वा कुसला इमस्स लोकस्स कुसला परस्स लोकस्स, कुसला मारधेय्यस्स कुसला अमारधेय्यस्स, कुसला मच्चुधेय्यस्स कुसला अमच्चुधेय्यस्स, तेसं ये सोतब्बं सद्दहातब्बं मञ्ञिस्सन्ति, तेसं तं भविस्सति दीघरत्तं हिताय सुखाय।
३५२. ‘‘सेय्यथापि , भिक्खवे, ये ते उसभा गोपितरो गोपरिणायका ते तिरियं गङ्गाय सोतं छेत्वा सोत्थिना पारं अगमंसु, एवमेव खो, भिक्खवे, ये ते भिक्खू अरहन्तो खीणासवा वुसितवन्तो कतकरणीया ओहितभारा अनुप्पत्तसदत्था परिक्खीणभवसंयोजना सम्मदञ्ञा विमुत्ता, ते तिरियं मारस्स सोतं छेत्वा सोत्थिना पारं गता।
‘‘सेय्यथापि ते, भिक्खवे, बलवगावो दम्मगावो तिरियं गङ्गाय सोतं छेत्वा सोत्थिना पारं अगमंसु, एवमेव खो, भिक्खवे, ये ते भिक्खू पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिका तत्थ परिनिब्बायिनो अनावत्तिधम्मा तस्मा लोका, तेपि तिरियं मारस्स सोतं छेत्वा सोत्थिना पारं गमिस्सन्ति।
‘‘सेय्यथापि ते, भिक्खवे, वच्छतरा वच्छतरियो तिरियं गङ्गाय सोतं छेत्वा सोत्थिना पारं अगमंसु, एवमेव खो, भिक्खवे, ये ते भिक्खू तिण्णं संयोजनानं परिक्खया रागदोसमोहानं तनुत्ता सकदागामिनो सकिंदेव इमं लोकं आगन्त्वा दुक्खस्सन्तं करिस्सन्ति, तेपि तिरियं मारस्स सोतं छेत्वा सोत्थिना पारं गमिस्सन्ति।
‘‘सेय्यथापि ते, भिक्खवे, वच्छका किसाबलका तिरियं गङ्गाय सोतं छेत्वा सोत्थिना पारं अगमंसु, एवमेव खो, भिक्खवे, ये ते भिक्खू तिण्णं संयोजनानं परिक्खया सोतापन्ना अविनिपातधम्मा नियता सम्बोधिपरायना, तेपि तिरियं मारस्स सोतं छेत्वा सोत्थिना पारं गमिस्सन्ति।
‘‘सेय्यथापि सो, भिक्खवे, वच्छको तरुणको तावदेव जातको मातुगोरवकेन वुय्हमानो तिरियं गङ्गाय सोतं छेत्वा सोत्थिना पारं अगमासि, एवमेव खो, भिक्खवे, ये ते भिक्खू धम्मानुसारिनो सद्धानुसारिनो, तेपि तिरियं मारस्स सोतं छेत्वा सोत्थिना पारं गमिस्सन्ति।
‘‘अहं खो पन, भिक्खवे, कुसलो इमस्स लोकस्स कुसलो परस्स लोकस्स, कुसलो मारधेय्यस्स कुसलो अमारधेय्यस्स, कुसलो मच्चुधेय्यस्स कुसलो अमच्चुधेय्यस्स। तस्स मय्हं, भिक्खवे, ये सोतब्बं सद्दहातब्बं मञ्ञिस्सन्ति, तेसं तं भविस्सति दीघरत्तं हिताय सुखाया’’ति।
इदमवोच भगवा। इदं वत्वा सुगतो अथापरं एतदवोच सत्था –
‘‘अयं लोको परो लोको, जानता सुप्पकासितो।
यञ्च मारेन सम्पत्तं, अप्पत्तं यञ्च मच्चुना॥
‘‘सब्बं लोकं अभिञ्ञाय, सम्बुद्धेन पजानता।
विवटं अमतद्वारं, खेमं निब्बानपत्तिया॥
‘‘छिन्नं पापिमतो सोतं, विद्धस्तं विनळीकतम्।
पामोज्जबहुला होथ, खेमं पत्तत्थ [पत्थेथ (स्या॰ कं॰ क॰ अट्ठकथायं संवण्णेतब्बपाठो)] भिक्खवो’’ति॥
चूळगोपालकसुत्तं निट्ठितं चतुत्थम्।