३३२. एवं मे सुतं – एकं समयं भगवा गोसिङ्गसालवनदाये विहरति सम्बहुलेहि अभिञ्ञातेहि अभिञ्ञातेहि थेरेहि सावकेहि सद्धिं – आयस्मता च सारिपुत्तेन आयस्मता च महामोग्गल्लानेन आयस्मता च महाकस्सपेन आयस्मता च अनुरुद्धेन आयस्मता च रेवतेन आयस्मता च आनन्देन, अञ्ञेहि च अभिञ्ञातेहि अभिञ्ञातेहि थेरेहि सावकेहि सद्धिम्। अथ खो आयस्मा महामोग्गल्लानो सायन्हसमयं पटिसल्लाना वुट्ठितो येनायस्मा महाकस्सपो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं महाकस्सपं एतदवोच – ‘‘आयामावुसो, कस्सप, येनायस्मा सारिपुत्तो तेनुपसङ्कमिस्साम धम्मस्सवनाया’’ति। ‘‘एवमावुसो’’ति खो आयस्मा महाकस्सपो आयस्मतो महामोग्गल्लानस्स पच्चस्सोसि। अथ खो आयस्मा च महामोग्गल्लानो आयस्मा च महाकस्सपो आयस्मा च अनुरुद्धो येनायस्मा सारिपुत्तो तेनुपसङ्कमिंसु धम्मस्सवनाय। अद्दसा खो आयस्मा आनन्दो आयस्मन्तञ्च महामोग्गल्लानं आयस्मन्तञ्च महाकस्सपं आयस्मन्तञ्च अनुरुद्धं येनायस्मा सारिपुत्तो तेनुपसङ्कमन्ते धम्मस्सवनाय। दिस्वान येनायस्मा रेवतो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं रेवतं एतदवोच – ‘‘उपसङ्कमन्ता खो अमू, आवुसो [आयस्मन्तावुसो (क॰)] रेवत, सप्पुरिसा येनायस्मा सारिपुत्तो तेन धम्मस्सवनाय। आयामावुसो रेवत, येनायस्मा सारिपुत्तो तेनुपसङ्कमिस्साम धम्मस्सवनाया’’ति। ‘‘एवमावुसो’’ति खो आयस्मा रेवतो आयस्मतो आनन्दस्स पच्चस्सोसि। अथ खो आयस्मा च रेवतो आयस्मा च आनन्दो येनायस्मा सारिपुत्तो तेनुपसङ्कमिंसु धम्मस्सवनाय।
३३३. अद्दसा खो आयस्मा सारिपुत्तो आयस्मन्तञ्च रेवतं आयस्मन्तञ्च आनन्दं दूरतोव आगच्छन्ते। दिस्वान आयस्मन्तं आनन्दं एतदवोच – ‘‘एतु खो आयस्मा आनन्दो! स्वागतं आयस्मतो आनन्दस्स भगवतो उपट्ठाकस्स भगवतो सन्तिकावचरस्स! रमणीयं, आवुसो आनन्द, गोसिङ्गसालवनं, दोसिना रत्ति, सब्बफालिफुल्ला [सब्बपालिफुल्ला (सी॰)] साला, दिब्बा, मञ्ञे, गन्धा सम्पवन्ति; कथंरूपेन, आवुसो आनन्द, भिक्खुना गोसिङ्गसालवनं सोभेय्या’’ति? ‘‘इधावुसो सारिपुत्त , भिक्खु बहुस्सुतो होति सुतधरो सुतसन्निचयो। ये ते धम्मा आदिकल्याणा मज्झेकल्याणा परियोसानकल्याणा सात्था सब्यञ्जना; केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं अभिवदन्ति, तथारूपास्स धम्मा बहुस्सुता होन्ति, धाता [धता (सी॰ स्या॰ कं॰ पी॰)], वचसा परिचिता, मनसानुपेक्खिता, दिट्ठिया सुप्पटिविद्धा। सो चतस्सन्नं परिसानं धम्मं देसेति परिमण्डलेहि पदब्यञ्जनेहि अनुप्पबन्धेहि [अप्पबद्धेहि (सी॰ पी॰)] अनुसयसमुग्घाताय। एवरूपेन खो, आवुसो सारिपुत्त, भिक्खुना गोसिङ्गसालवनं सोभेय्या’’ति।
३३४. एवं वुत्ते, आयस्मा सारिपुत्तो आयस्मन्तं रेवतं एतदवोच – ‘‘ब्याकतं खो, आवुसो रेवत, आयस्मता आनन्देन यथासकं पटिभानम्। तत्थ दानि मयं आयस्मन्तं रेवतं पुच्छाम – ‘रमणीयं, आवुसो रेवत, गोसिङ्गसालवनं, दोसिना रत्ति, सब्बफालिफुल्ला साला, दिब्बा, मञ्ञे, गन्धा सम्पवन्ति; कथंरूपेन, आवुसो रेवत, भिक्खुना गोसिङ्गसालवनं सोभेय्या’’’ति? ‘‘इधावुसो सारिपुत्त, भिक्खु पटिसल्लानारामो होति पटिसल्लानरतो, अज्झत्तं चेतोसमथमनुयुत्तो अनिराकतज्झानो, विपस्सनाय समन्नागतो, ब्रूहेता सुञ्ञागारानम्। एवरूपेन खो, आवुसो सारिपुत्त, भिक्खुना गोसिङ्गसालवनं सोभेय्या’’ति।
३३५. एवं वुत्ते, आयस्मा सारिपुत्तो आयस्मन्तं अनुरुद्धं एतदवोच – ‘‘ब्याकतं खो, आवुसो अनुरुद्ध, आयस्मता रेवतेन यथासकं पटिभानम्। तत्थ दानि मयं आयस्मन्तं अनुरुद्धं पुच्छाम – ‘रमणीयं, आवुसो अनुरुद्ध, गोसिङ्गसालवनं, दोसिना रत्ति, सब्बफालिफुल्ला साला, दिब्बा, मञ्ञे, गन्धा सम्पवन्ति; कथंरूपेन, आवुसो अनुरुद्ध, भिक्खुना गोसिङ्गसालवनं सोभेय्या’’’ति? ‘‘इधावुसो सारिपुत्त, भिक्खु दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सहस्सं लोकानं वोलोकेति। सेय्यथापि, आवुसो सारिपुत्त, चक्खुमा पुरिसो उपरिपासादवरगतो सहस्सं नेमिमण्डलानं वोलोकेय्य; एवमेव खो, आवुसो सारिपुत्त, भिक्खु दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सहस्सं लोकानं वोलोकेति। एवरूपेन खो, आवुसो सारिपुत्त, भिक्खुना गोसिङ्गसालवनं सोभेय्या’’ति।
३३६. एवं वुत्ते, आयस्मा सारिपुत्तो आयस्मन्तं महाकस्सपं एतदवोच – ‘‘ब्याकतं खो, आवुसो कस्सप, आयस्मता अनुरुद्धेन यथासकं पटिभानम्। तत्थ दानि मयं आयस्मन्तं महाकस्सपं पुच्छाम – ‘रमणीयं, आवुसो कस्सप, गोसिङ्गसालवनं, दोसिना रत्ति, सब्बफालिफुल्ला साला, दिब्बा, मञ्ञे, गन्धा सम्पवन्ति; कथंरूपेन, आवुसो कस्सप, भिक्खुना गोसिङ्गसालवनं सोभेय्या’’’ति? ‘‘इधावुसो सारिपुत्त, भिक्खु अत्तना च आरञ्ञिको होति आरञ्ञिकत्तस्स च वण्णवादी, अत्तना च पिण्डपातिको होति पिण्डपातिकत्तस्स च वण्णवादी, अत्तना च पंसुकूलिको होति पंसुकूलिकत्तस्स च वण्णवादी, अत्तना च तेचीवरिको होति तेचीवरिकत्तस्स च वण्णवादी, अत्तना च अप्पिच्छो होति अप्पिच्छताय च वण्णवादी, अत्तना च सन्तुट्ठो होति सन्तुट्ठिया च वण्णवादी, अत्तना च पविवित्तो होति पविवेकस्स च वण्णवादी, अत्तना च असंसट्ठो होति असंसग्गस्स च वण्णवादी, अत्तना च आरद्धवीरियो होति वीरियारम्भस्स च वण्णवादी, अत्तना च सीलसम्पन्नो होति सीलसम्पदाय च वण्णवादी, अत्तना च समाधिसम्पन्नो होति समाधिसम्पदाय च वण्णवादी, अत्तना च पञ्ञासम्पन्नो होति पञ्ञासम्पदाय च वण्णवादी, अत्तना च विमुत्तिसम्पन्नो होति विमुत्तिसम्पदाय च वण्णवादी, अत्तना च विमुत्तिञाणदस्सनसम्पन्नो होति विमुत्तिञाणदस्सनसम्पदाय च वण्णवादी। एवरूपेन खो, आवुसो सारिपुत्त , भिक्खुना गोसिङ्गसालवनं सोभेय्या’’ति।
३३७. एवं वुत्ते, आयस्मा सारिपुत्तो आयस्मन्तं महामोग्गल्लानं एतदवोच – ‘‘ब्याकतं खो, आवुसो मोग्गल्लान, आयस्मता महाकस्सपेन यथासकं पटिभानम्। तत्थ दानि मयं आयस्मन्तं महामोग्गल्लानं पुच्छाम – ‘रमणीयं, आवुसो मोग्गल्लान, गोसिङ्गसालवनं, दोसिना रत्ति, सब्बफालिफुल्ला साला, दिब्बा, मञ्ञे, गन्धा सम्पवन्ति; कथंरूपेन, आवुसो मोग्गल्लान, भिक्खुना गोसिङ्गसालवनं सोभेय्या’’’ति? ‘‘इधावुसो सारिपुत्त, द्वे भिक्खू अभिधम्मकथं कथेन्ति, ते अञ्ञमञ्ञं पञ्हं पुच्छन्ति, अञ्ञमञ्ञस्स पञ्हं पुट्ठा विस्सज्जेन्ति, नो च संसादेन्ति [संसारेन्ति (क॰)], धम्मी च नेसं कथा पवत्तिनी होति। एवरूपेन खो, आवुसो सारिपुत्त, भिक्खुना गोसिङ्गसालवनं सोभेय्या’’ति।
३३८. अथ खो आयस्मा महामोग्गल्लानो आयस्मन्तं सारिपुत्तं एतदवोच – ‘‘ब्याकतं खो, आवुसो सारिपुत्त, अम्हेहि सब्बेहेव यथासकं पटिभानम्। तत्थ दानि मयं आयस्मन्तं सारिपुत्तं पुच्छाम – ‘रमणीयं, आवुसो सारिपुत्त, गोसिङ्गसालवनं, दोसिना रत्ति, सब्बफालिफुल्ला साला, दिब्बा, मञ्ञे, गन्धा सम्पवन्ति; कथंरूपेन, आवुसो सारिपुत्त, भिक्खुना गोसिङ्गसालवनं सोभेय्या’’’ति? ‘‘इधावुसो मोग्गल्लान, भिक्खु चित्तं वसं वत्तेति, नो च भिक्खु चित्तस्स वसेन वत्तति। सो याय विहारसमापत्तिया आकङ्खति पुब्बण्हसमयं विहरितुं, ताय विहारसमापत्तिया पुब्बण्हसमयं विहरति; याय विहारसमापत्तिया आकङ्खति मज्झन्हिकसमयं [मज्झन्तिकसमयं (सी॰ स्या॰ कं॰ पी॰ क॰)] विहरितुं, ताय विहारसमापत्तिया मज्झन्हिकसमयं विहरति; याय विहारसमापत्तिया आकङ्खति सायन्हसमयं विहरितुं, ताय विहारसमापत्तिया सायन्हसमयं विहरति। सेय्यथापि, आवुसो मोग्गल्लान, रञ्ञो वा राजमहामत्तस्स वा नानारत्तानं दुस्सानं दुस्सकरण्डको पूरो अस्स। सो यञ्ञदेव दुस्सयुगं आकङ्खेय्य पुब्बण्हसमयं पारुपितुं, तं तदेव दुस्सयुगं पुब्बण्हसमयं पारुपेय्य; यञ्ञदेव दुस्सयुगं आकङ्खेय्य मज्झन्हिकसमयं पारुपितुं, तं तदेव दुस्सयुगं मज्झन्हिकसमयं पारुपेय्य; यञ्ञदेव दुस्सयुगं आकङ्खेय्य सायन्हसमयं पारुपितुं, तं तदेव दुस्सयुगं सायन्हसमयं पारुपेय्य। एवमेव खो, आवुसो मोग्गल्लान, भिक्खु चित्तं वसं वत्तेति, नो च भिक्खु चित्तस्स वसेन वत्तति। सो याय विहारसमापत्तिया आकङ्खति पुब्बण्हसमयं विहरितुं, ताय विहारसमापत्तिया पुब्बण्हसमयं विहरति; याय विहारसमापत्तिया आकङ्खति मज्झन्हिकसमयं विहरितुं, ताय विहारसमापत्तिया मज्झन्हिकसमयं विहरति; याय विहारसमापत्तिया आकङ्खति सायन्हसमयं विहरितुं, ताय विहारसमापत्तिया सायन्हसमयं विहरति। एवरूपेन खो, आवुसो मोग्गल्लान, भिक्खुना गोसिङ्गसालवनं सोभेय्या’’ति।
३३९. अथ खो आयस्मा सारिपुत्तो ते आयस्मन्ते एतदवोच – ‘‘ब्याकतं खो, आवुसो, अम्हेहि सब्बेहेव यथासकं पटिभानम्। आयामावुसो, येन भगवा तेनुपसङ्कमिस्साम; उपसङ्कमित्वा एतमत्थं भगवतो आरोचेस्साम। यथा नो भगवा ब्याकरिस्सति तथा नं धारेस्सामा’’ति। ‘‘एवमावुसो’’ति खो ते आयस्मन्तो आयस्मतो सारिपुत्तस्स पच्चस्सोसुम्। अथ खो ते आयस्मन्तो येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्नो खो आयस्मा सारिपुत्तो भगवन्तं एतदवोच – ‘‘अद्दसं खो अहं, भन्ते, आयस्मन्तञ्च रेवतं आयस्मन्तञ्च आनन्दं दूरतोव आगच्छन्ते। दिस्वान आयस्मन्तं आनन्दं एतदवोचं – ‘एतु खो आयस्मा आनन्दो! स्वागतं आयस्मतो आनन्दस्स भगवतो उपट्ठाकस्स भगवतो सन्तिकावचरस्स! रमणीयं, आवुसो आनन्द, गोसिङ्गसालवनं, दोसिना रत्ति, सब्बफालिफुल्ला साला, दिब्बा, मञ्ञे, गन्धा सम्पवन्ति; कथंरूपेन, आवुसो आनन्द, भिक्खुना गोसिङ्गसालवनं सोभेय्या’ति? एवं वुत्ते, भन्ते, आयस्मा आनन्दो मं एतदवोच – ‘इधावुसो, सारिपुत्त, भिक्खु बहुस्सुतो होति सुतधरो…पे॰… अनुसयसमुग्घाताय। एवरूपेन खो, आवुसो सारिपुत्त, भिक्खुना गोसिङ्गसालवनं सोभेय्या’’’ति। ‘‘साधु साधु, सारिपुत्त! यथा तं आनन्दोव सम्मा ब्याकरमानो ब्याकरेय्य। आनन्दो हि, सारिपुत्त, बहुस्सुतो सुतधरो सुतसन्निचयो। ये ते धम्मा आदिकल्याणा मज्झेकल्याणा परियोसानकल्याणा सात्था सब्यञ्जना; केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं अभिवदन्ति, तथारूपास्स धम्मा बहुस्सुता होन्ति, धाता, वचसा परिचिता, मनसानुपेक्खिता, दिट्ठिया सुप्पटिविद्धा। सो चतस्सन्नं परिसानं धम्मं देसेति परिमण्डलेहि पदब्यञ्जनेहि अनुप्पबन्धेहि अनुसयसमुग्घाताया’’ति।
३४०. ‘‘एवं वुत्ते, अहं, भन्ते, आयस्मन्तं रेवतं एतदवोचं – ‘ब्याकतं खो, आवुसो रेवत आयस्मता आनन्देन यथासकं पटिभानम्। तत्थ दानि मयं आयस्मन्तं रेवतं पुच्छाम – रमणीयं, आवुसो रेवत, गोसिङ्गसालवनं, दोसिना रत्ति, सब्बफालिफुल्ला साला, दिब्बा मञ्ञे गन्धा सम्पवन्ति। कथंरूपेन, आवुसो रेवत, भिक्खुना गोसिङ्गसालवनं सोभेय्या’ति? एवं वुत्ते, भन्ते, आयस्मा रेवतो मं एतदवोच – ‘इधावुसो सारिपुत्त भिक्खु पटिसल्लानारामो होति पटिसल्लानरतो , अज्झत्तं चेतोसमथमनुयुत्तो, अनिराकतज्झानो, विपस्सनाय समन्नागतो, ब्रूहेता सुञ्ञागारानम्। एवरूपेन खो, आवुसो सारिपुत्त, भिक्खुना गोसिङ्गसालवनं सोभेय्या’’’ति। ‘‘साधु साधु, सारिपुत्त! यथा तं रेवतोव सम्मा ब्याकरमानो ब्याकरेय्य। रेवतो हि, सारिपुत्त, पटिसल्लानारामो पटिसल्लानरतो, अज्झत्तं चेतोसमथमनुयुत्तो अनिराकतज्झानो, विपस्सनाय समन्नागतो ब्रूहेता सुञ्ञागारान’’न्ति।
३४१. ‘‘एवं वुत्ते, अहं, भन्ते, आयस्मन्तं अनुरुद्धं एतदवोचं – ‘ब्याकतं खो आवुसो अनुरुद्ध आयस्मता रेवतेन…पे॰… कथंरूपेन, आवुसो अनुरुद्ध, भिक्खुना गोसिङ्गसालवनं सोभेय्या’ति। एवं वुत्ते, भन्ते, आयस्मा अनुरुद्धो मं एतदवोच – ‘इधावुसो सारिपुत्त, भिक्खु दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सहस्सं लोकानं वोलोकेति। सेय्यथापि, आवुसो सारिपुत्त, चक्खुमा पुरिसो…पे॰… एवरूपेन खो आवुसो सारिपुत्त भिक्खुना गोसिङ्गसालवनं सोभेय्या’’’ति। ‘‘साधु साधु, सारिपुत्त, यथा तं अनुरुद्धोव सम्मा ब्याकरमानो ब्याकरेय्य। अनुरुद्धो हि, सारिपुत्त, दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सहस्सं लोकानं वोलोकेती’’ति।
३४२. ‘‘एवं वुत्ते, अहं, भन्ते, आयस्मन्तं महाकस्सपं एतदवोचं – ‘ब्याकतं खो, आवुसो कस्सप आयस्मता अनुरुद्धेन यथासकं पटिभानम्। तत्थ दानि मयं आयस्मन्तं महाकस्सपं पुच्छाम…पे॰… कथं रूपेन खो, आवुसो कस्सप, भिक्खुना गोसिङ्गसालवनं सोभेय्या’ति? एवं वुत्ते भन्ते, आयस्मा महाकस्सपो मं एतदवोच – ‘इधावुसो सारिपुत्त, भिक्खु अत्तना च आरञ्ञिको होति आरञ्ञिकत्तस्स च वण्णवादी, अत्तना च पिण्डपातिको होति…पे॰… अत्तना च पंसुकूलिको होति…पे॰… अत्तना च तेचीवरिको होति…पे॰… अत्तना च अप्पिच्छो होति…पे॰… अत्तना च सन्तुट्ठो होति…पे॰… अत्तना च पविवित्तो होति…पे॰… अत्तना च असंसट्ठो होति…पे॰… अत्तना च आरद्धवीरियो होति…पे॰… अत्तना च सीलसम्पन्नो होति…पे॰… अत्तना च समाधिसम्पन्नो होति…पे॰… अत्तना च पञ्ञासम्पन्नो होति… अत्तना च विमुत्तिसम्पन्नो होति… अत्तना च विमुत्तिञाणदस्सनसम्पन्नो होति विमुत्तिञाणदस्सनसम्पदाय च वण्णवादी। एवरूपेन खो, आवुसो सारिपुत्त, भिक्खुना गोसिङ्गसालवनं सोभेय्या’’’ति । ‘‘साधु साधु, सारिपुत्त! यथा तं कस्सपोव सम्मा ब्याकरमानो ब्याकरेय्य। कस्सपो हि, सारिपुत्त, अत्तना च आरञ्ञिको आरञ्ञिकत्तस्स च वण्णवादी, अत्तना च पिण्डपातिको पिण्डपातिकत्तस्स च वण्णवादी, अत्तना च पंसुकूलिको पंसुकूलिकत्तस्स च वण्णवादी, अत्तना च तेचीवरिको तेचीवरिकत्तस्स च वण्णवादी, अत्तना च अप्पिच्छो अप्पिच्छताय च वण्णवादी, अत्तना च सन्तुट्ठो सन्तुट्ठिया च वण्णवादी, अत्तना च पविवित्तो पविवेकस्स च वण्णवादी, अत्तना च असंसट्ठो असंसग्गस्स च वण्णवादी, अत्तना च आरद्धवीरियो वीरियारम्भस्स च वण्णवादी, अत्तना च सीलसम्पन्नो सीलसम्पदाय च वण्णवादी, अत्तना च समाधिसम्पन्नो समाधिसम्पदाय च वण्णवादी, अत्तना च पञ्ञासम्पन्नो पञ्ञासम्पदाय च वण्णवादी, अत्तना च विमुत्तिसम्पन्नो विमुत्तिसम्पदाय च वण्णवादी, अत्तना च विमुत्तिञाणदस्सनसम्पन्नो विमुत्तिञाणदस्सनसम्पदाय च वण्णवादी’’ति।
३४३. ‘‘एवं वुत्ते, अहं भन्ते आयस्मन्तं महामोग्गल्लानं एतदवोचं – ‘ब्याकतं खो, आवुसो मोग्गल्लान, आयस्मता महाकस्सपेन यथासकं पटिभानम्। तत्थ दानि मयं आयस्मन्तं महामोग्गल्लानं पुच्छाम…पे॰… कथंरूपेन, आवुसो मोग्गल्लान, भिक्खुना गोसिङ्गसालवनं सोभेय्या’ति? एवं वुत्ते, भन्ते, आयस्मा महामोग्गल्लानो मं एतदवोच – ‘इधावुसो सारिपुत्त, द्वे भिक्खू अभिधम्मकथं कथेन्ति। ते अञ्ञमञ्ञं पञ्हं पुच्छन्ति, अञ्ञमञ्ञस्स पञ्हं पुट्ठा विस्सज्जेन्ति, नो च संसादेन्ति, धम्मी च नेसं कथा पवत्तिनी होति। एवरूपेन खो, आवुसो सारिपुत्त, भिक्खुना गोसिङ्गसालवनं सोभेय्या’’’ति। ‘‘साधु साधु, सारिपुत्त, यथा तं मोग्गल्लानोव सम्मा ब्याकरमानो ब्याकरेय्य। मोग्गल्लानो हि, सारिपुत्त, धम्मकथिको’’ति।
३४४. एवं वुत्ते, आयस्मा महामोग्गल्लानो भगवन्तं एतदवोच – ‘‘अथ ख्वाहं, भन्ते, आयस्मन्तं सारिपुत्तं एतदवोचं – ‘ब्याकतं खो, आवुसो सारिपुत्त, अम्हेहि सब्बेहेव यथासकं पटिभानम्। तत्थ दानि मयं आयस्मन्तं सारिपुत्तं पुच्छाम – रमणीयं, आवुसो सारिपुत्त, गोसिङ्गसालवनं, दोसिना रत्ति, सब्बफालिफुल्ला साला, दिब्बा, मञ्ञे, गन्धा सम्पवन्ति। कथंरूपेन, आवुसो सारिपुत्त, भिक्खुना गोसिङ्गसालवनं सोभेय्या’ति? एवं वुत्ते, भन्ते, आयस्मा सारिपुत्तो मं एतदवोच – ‘इधावुसो, मोग्गल्लान, भिक्खु चित्तं वसं वत्तेति नो च भिक्खु चित्तस्स वसेन वत्तति। सो याय विहारसमापत्तिया आकङ्खति पुब्बण्हसमयं विहरितुं, ताय विहारसमापत्तिया पुब्बण्हसमयं विहरति; याय विहारसमापत्तिया आकङ्खति मज्झन्हिकसमयं विहरितुं, ताय विहारसमापत्तिया मज्झन्हिकसमयं विहरति; याय विहारसमापत्तिया आकङ्खति सायन्हसमयं विहरितुं, ताय विहारसमापत्तिया सायन्हसमयं विहरति। सेय्यथापि, आवुसो मोग्गल्लान, रञ्ञो वा राजमहामत्तस्स वा नानारत्तानं दुस्सानं दुस्सकरण्डको पूरो अस्स। सो यञ्ञदेव दुस्सयुगं आकङ्खेय्य पुब्बण्हसमयं पारुपितुं , तं तदेव दुस्सयुगं पुब्बण्हसमयं पारुपेय्य; यञ्ञदेव दुस्सयुगं आकङ्खेय्य मज्झन्हिकसमयं पारुपितुं, तं तदेव दुस्सयुगं मज्झन्हिकसमयं पारुपेय्य; यञ्ञदेव दुस्सयुगं आकङ्खेय्य सायन्हसमयं पारुपितुं, तं तदेव दुस्सयुगं सायन्हसमयं पारुपेय्य। एवमेव खो, आवुसो मोग्गल्लान, भिक्खु चित्तं वसं वत्तेति, नो च भिक्खु चित्तस्स वसेन वत्तति। सो याय विहारसमापत्तिया आकङ्खति पुब्बण्हसमयं विहरितुं, ताय विहारसमापत्तिया पुब्बण्हसमयं विहरति; याय विहारसमापत्तिया आकङ्खति मज्झन्हिकसमयं विहरितुं, ताय विहारसमापत्तिया मज्झन्हिकसमयं विहरति; याय विहारसमापत्तिया आकङ्खति सायन्हसमयं विहरितुं, ताय विहारसमापत्तिया सायन्हसमयं विहरति। एवरूपेन खो, आवुसो मोग्गल्लान, भिक्खुना गोसिङ्गसालवनं सोभेय्या’’’ति। ‘‘साधु साधु, मोग्गल्लान! यथा तं सारिपुत्तोव सम्मा ब्याकरमानो ब्याकरेय्य। सारिपुत्तो हि, मोग्गल्लान, चित्तं वसं वत्तेति नो च सारिपुत्तो चित्तस्स वसेन वत्तति। सो याय विहारसमापत्तिया आकङ्खति पुब्बण्हसमयं विहरितुं, ताय विहारसमापत्तिया पुब्बण्हसमयं विहरति; याय विहारसमापत्तिया आकङ्खति मज्झन्हिकसमयं विहरितुं, ताय विहारसमापत्तिया मज्झन्हिकसमयं विहरति; याय विहारसमापत्तिया आकङ्खति सायन्हसमयं विहरितुं, ताय विहारसमापत्तिया सायन्हसमयं विहरती’’ति।
३४५. एवं वुत्ते, आयस्मा सारिपुत्तो भगवन्तं एतदवोच – ‘‘कस्स नु खो, भन्ते, सुभासित’’न्ति? ‘‘सब्बेसं वो, सारिपुत्त, सुभासितं परियायेन। अपि च ममपि सुणाथ यथारूपेन भिक्खुना गोसिङ्गसालवनं सोभेय्य। इध, सारिपुत्त, भिक्खु पच्छाभत्तं पिण्डपातपटिक्कन्तो निसीदति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा – ‘न तावाहं इमं पल्लङ्कं भिन्दिस्सामि याव मे नानुपादाय आसवेहि चित्तं विमुच्चिस्सती’ति। एवरूपेन खो, सारिपुत्त, भिक्खुना गोसिङ्गसालवनं सोभेय्या’’ति।
इदमवोच भगवा। अत्तमना ते आयस्मन्तो [ते भिक्खू (क॰)] भगवतो भासितं अभिनन्दुन्ति।
महागोसिङ्गसुत्तं निट्ठितं दुतियम्।