३२५. एवं मे सुतं – एकं समयं भगवा नातिके [नादिके (सी॰ स्या॰ पी॰), ञातिके (क॰)] विहरति गिञ्जकावसथे। तेन खो पन समयेन आयस्मा च अनुरुद्धो आयस्मा च नन्दियो आयस्मा च किमिलो [किम्बिलो (सी॰ पी॰ क॰)] गोसिङ्गसालवनदाये विहरन्ति। अथ खो भगवा सायन्हसमयं पटिसल्लाना वुट्ठितो येन गोसिङ्गसालवनदायो तेनुपसङ्कमि। अद्दसा खो दायपालो भगवन्तं दूरतोव आगच्छन्तम्। दिस्वान भगवन्तं एतदवोच – ‘‘मा, समण, एतं दायं पाविसि। सन्तेत्थ तयो कुलपुत्ता अत्तकामरूपा विहरन्ति। मा तेसं अफासुमकासी’’ति।
अस्सोसि खो आयस्मा अनुरुद्धो दायपालस्स भगवता सद्धिं मन्तयमानस्स। सुत्वान दायपालं एतदवोच – ‘‘मा, आवुसो दायपाल, भगवन्तं वारेसि। सत्था नो भगवा अनुप्पत्तो’’ति। अथ खो आयस्मा अनुरुद्धो येनायस्मा च नन्दियो आयस्मा च किमिलो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तञ्च नन्दियं आयस्मन्तञ्च किमिलं एतदवोच – ‘‘अभिक्कमथायस्मन्तो, अभिक्कमथायस्मन्तो, सत्था नो भगवा अनुप्पत्तो’’ति। अथ खो आयस्मा च अनुरुद्धो आयस्मा च नन्दियो आयस्मा च किमिलो भगवन्तं पच्चुग्गन्त्वा – एको भगवतो पत्तचीवरं पटिग्गहेसि, एको आसनं पञ्ञपेसि, एको पादोदकं उपट्ठापेसि। निसीदि भगवा पञ्ञत्ते आसने। निसज्ज खो भगवा पादे पक्खालेसि। तेपि खो आयस्मन्तो भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्नं खो आयस्मन्तं अनुरुद्धं भगवा एतदवोच –
३२६. ‘‘कच्चि वो, अनुरुद्धा, खमनीयं, कच्चि यापनीयं, कच्चि पिण्डकेन न किलमथा’’ति ? ‘‘खमनीयं, भगवा, यापनीयं, भगवा; न च मयं, भन्ते, पिण्डकेन किलमामा’’ति। ‘‘कच्चि पन वो, अनुरुद्धा, समग्गा सम्मोदमाना अविवदमाना खीरोदकीभूता अञ्ञमञ्ञं पियचक्खूहि सम्पस्सन्ता विहरथा’’ति? ‘‘तग्घ मयं , भन्ते, समग्गा सम्मोदमाना अविवदमाना खीरोदकीभूता अञ्ञमञ्ञं पियचक्खूहि सम्पस्सन्ता विहरामा’’ति। ‘‘यथा कथं पन तुम्हे, अनुरुद्धा, समग्गा सम्मोदमाना अविवदमाना खीरोदकीभूता अञ्ञमञ्ञं पियचक्खूहि सम्पस्सन्ता विहरथा’’ति? ‘‘इध मय्हं, भन्ते, एवं होति – ‘लाभा वत मे, सुलद्धं वत मे, योहं एवरूपेहि सब्रह्मचारीहि सद्धिं विहरामी’ति। तस्स मय्हं, भन्ते, इमेसु आयस्मन्तेसु मेत्तं कायकम्मं पच्चुपट्ठितं आवि चेव रहो च; मेत्तं वचीकम्मं पच्चुपट्ठितं आवि चेव रहो च; मेत्तं मनोकम्मं पच्चुपट्ठितं आवि चेव रहो च। तस्स मय्हं, भन्ते, एवं होति – ‘यंनूनाहं सकं चित्तं निक्खिपित्वा इमेसंयेव आयस्मन्तानं चित्तस्स वसेन वत्तेय्य’न्ति। सो खो अहं, भन्ते, सकं चित्तं निक्खिपित्वा इमेसंयेव आयस्मन्तानं चित्तस्स वसेन वत्तामि। नाना हि खो नो, भन्ते, काया एकञ्च पन मञ्ञे चित्त’’न्ति।
आयस्मापि खो नन्दियो…पे॰… आयस्मापि खो किमिलो भगवन्तं एतदवोच – ‘‘मय्हम्पि, भन्ते, एवं होति – ‘लाभा वत मे, सुलद्धं वत मे, योहं एवरूपेहि सब्रह्मचारीहि सद्धिं विहरामी’ति। तस्स मय्हं, भन्ते, इमेसु आयस्मन्तेसु मेत्तं कायकम्मं पच्चुपट्ठितं आवि चेव रहो च, मेत्तं वचीकम्मं पच्चुपट्ठितं आवि चेव रहो च, मेत्तं मनोकम्मं पच्चुपट्ठितं आवि चेव रहो च। तस्स मय्हं, भन्ते, एवं होति – ‘यंनूनाहं सकं चित्तं निक्खिपित्वा इमेसंयेव आयस्मन्तानं चित्तस्स वसेन वत्तेय्य’न्ति। सो खो अहं, भन्ते, सकं चित्तं निक्खिपित्वा इमेसंयेव आयस्मन्तानं चित्तस्स वसेन वत्तामि। नाना हि खो नो, भन्ते, काया एकञ्च पन मञ्ञे चित्तन्ति।
‘‘एवं खो मयं, भन्ते, समग्गा सम्मोदमाना अविवदमाना खीरोदकीभूता अञ्ञमञ्ञं पियचक्खूहि सम्पस्सन्ता विहरामा’’ति।
३२७. ‘‘साधु साधु, अनुरुद्धा! कच्चि पन वो, अनुरुद्धा, अप्पमत्ता आतापिनो पहितत्ता विहरथा’’ति? ‘‘तग्घ मयं, भन्ते, अप्पमत्ता आतापिनो पहितत्ता विहरामा’’ति। ‘‘यथा कथं पन तुम्हे, अनुरुद्धा, अप्पमत्ता आतापिनो पहितत्ता विहरथा’’ति? ‘‘इध, भन्ते, अम्हाकं यो पठमं गामतो पिण्डाय पटिक्कमति सो आसनानि पञ्ञपेति, पानीयं परिभोजनीयं उपट्ठापेति, अवक्कारपातिं उपट्ठापेति। यो पच्छा गामतो पिण्डाय पटिक्कमति, सचे होति भुत्तावसेसो सचे आकङ्खति भुञ्जति, नो चे आकङ्खति अप्पहरिते वा छड्डेति, अप्पाणके वा उदके ओपिलापेति। सो आसनानि पटिसामेति, पानीयं परिभोजनीयं पटिसामेति, अवक्कारपातिं पटिसामेति, भत्तग्गं सम्मज्जति। यो पस्सति पानीयघटं वा परिभोजनीयघटं वा वच्चघटं वा रित्तं तुच्छं सो उपट्ठापेति। सचस्स होति अविसय्हं, हत्थविकारेन दुतियं आमन्तेत्वा हत्थविलङ्घकेन उपट्ठापेम, न त्वेव मयं, भन्ते, तप्पच्चया वाचं भिन्दाम। पञ्चाहिकं खो पन मयं, भन्ते, सब्बरत्तिकं धम्मिया कथाय सन्निसीदाम। एवं खो मयं, भन्ते, अप्पमत्ता आतापिनो पहितत्ता विहरामा’’ति।
३२८. ‘‘साधु साधु, अनुरुद्धा! अत्थि पन वो, अनुरुद्धा, एवं अप्पमत्तानं आतापीनं पहितत्तानं विहरन्तानं उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेसो अधिगतो फासुविहारो’’ति? ‘‘किञ्हि नो सिया, भन्ते! इध मयं, भन्ते, यावदेव आकङ्खाम विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहराम। अयं खो नो, भन्ते, अम्हाकं अप्पमत्तानं आतापीनं पहितत्तानं विहरन्तानं उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेसो अधिगतो फासुविहारो’’ति।
‘‘साधु साधु, अनुरुद्धा! एतस्स पन वो, अनुरुद्धा, विहारस्स समतिक्कमाय एतस्स विहारस्स पटिप्पस्सद्धिया अत्थञ्ञो उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेसो अधिगतो फासुविहारो’’ति? ‘‘किञ्हि नो सिया, भन्ते! इध मयं, भन्ते, यावदेव आकङ्खाम वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहराम। एतस्स, भन्ते, विहारस्स समतिक्कमाय एतस्स विहारस्स पटिप्पस्सद्धिया अयमञ्ञो उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेसो अधिगतो फासुविहारो’’ति।
‘‘साधु साधु, अनुरुद्धा! एतस्स पन वो, अनुरुद्धा, विहारस्स समतिक्कमाय एतस्स विहारस्स पटिप्पस्सद्धिया अत्थञ्ञो उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेसो अधिगतो फासुविहारो’’ति? ‘‘किञ्हि नो सिया, भन्ते! इध मयं, भन्ते, यावदेव आकङ्खाम पीतिया च विरागा उपेक्खका च विहराम, सता च सम्पजाना, सुखञ्च कायेन पटिसंवेदेम, यं तं अरिया आचिक्खन्ति – ‘उपेक्खको सतिमा सुखविहारी’ति ततियं झानं उपसम्पज्ज विहराम। एतस्स, भन्ते, विहारस्स समतिक्कमाय एतस्स विहारस्स पटिप्पस्सद्धिया अयमञ्ञो उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेसो अधिगतो फासुविहारो’’ति।
‘‘साधु साधु, अनुरुद्धा! एतस्स पन वो, अनुरुद्धा, विहारस्स समतिक्कमाय एतस्स विहारस्स पटिप्पस्सद्धिया अत्थञ्ञो उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेसो अधिगतो फासुविहारो’’ति ? ‘‘किञ्हि नो सिया, भन्ते! इध मयं, भन्ते, यावदेव आकङ्खाम सुखस्स च पहाना दुक्खस्स च पहाना, पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा, अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहराम। एतस्स, भन्ते, विहारस्स समतिक्कमाय एतस्स विहारस्स पटिप्पस्सद्धिया अयमञ्ञो उत्तरि मनुस्सधम्मा अलमरियञाणदस्सनविसेसो अधिगतो फासुविहारो’’ति।
‘‘साधु साधु, अनुरुद्धा! एतस्स पन वो, अनुरुद्धा, विहारस्स समतिक्कमाय एतस्स विहारस्स पटिप्पस्सद्धिया अत्थञ्ञो उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेसो अधिगतो फासुविहारो’’ति? ‘‘किञ्हि नो सिया, भन्ते! इध मयं, भन्ते, यावदेव आकङ्खाम सब्बसो रूपसञ्ञानं समतिक्कमा पटिघसञ्ञानं अत्थङ्गमा नानत्तसञ्ञानं अमनसिकारा ‘अनन्तो आकासो’ति आकासानञ्चायतनं उपसम्पज्ज विहराम। एतस्स, भन्ते, विहारस्स समतिक्कमाय एतस्स विहारस्स पटिप्पस्सद्धिया अयमञ्ञो उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेसो अधिगतो फासुविहारो’’ति।
‘‘साधु साधु, अनुरुद्धा! एतस्स पन वो, अनुरुद्धा, विहारस्स समतिक्कमाय एतस्स विहारस्स पटिप्पस्सद्धिया अत्थञ्ञो उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेसो अधिगतो फासुविहारो’’ति? ‘‘किञ्हि नो सिया, भन्ते! इध मयं, भन्ते, यावदेव आकङ्खाम सब्बसो आकासानञ्चायतनं समतिक्कम्म ‘अनन्तं विञ्ञाण’न्ति विञ्ञाणञ्चायतनं उपसम्पज्ज विहराम…पे॰… सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म ‘नत्थि किञ्ची’ति आकिञ्चञ्ञायतनं उपसम्पज्ज विहराम…पे॰… सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनं उपसम्पज्ज विहराम। एतस्स, भन्ते, विहारस्स समतिक्कमाय एतस्स विहारस्स पटिप्पस्सद्धिया अयमञ्ञो उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेसो अधिगतो फासुविहारो’’ति।
३२९. ‘‘साधु साधु, अनुरुद्धा! एतस्स पन वो, अनुरुद्धा, विहारस्स समतिक्कमाय एतस्स विहारस्स पटिप्पस्सद्धिया अत्थञ्ञो उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेसो अधिगतो फासुविहारो’’ति? ‘‘किञ्हि नो सिया, भन्ते! इध मयं, भन्ते, यावदेव आकङ्खाम सब्बसो नेवसञ्ञानासञ्ञायतनं समतिक्कम्म सञ्ञावेदयितनिरोधं उपसम्पज्ज विहराम, पञ्ञाय च नो दिस्वा आसवा परिक्खीणा। एतस्स, भन्ते, विहारस्स समतिक्कमाय एतस्स विहारस्स पटिप्पस्सद्धिया अयमञ्ञो उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेसो अधिगतो फासुविहारो। इमम्हा च मयं, भन्ते, फासुविहारा अञ्ञं फासुविहारं उत्तरितरं वा पणीततरं वा न समनुपस्सामा’’ति। ‘‘साधु साधु, अनुरुद्धा! इमम्हा फासुविहारा उत्तरितरो वा पणीततरो वा फासुविहारो नत्थी’’ति।
३३०. अथ खो भगवा आयस्मन्तञ्च अनुरुद्धं आयस्मन्तञ्च नन्दियं आयस्मन्तञ्च किमिलं धम्मिया कथाय सन्दस्सेत्वा समादपेत्वा समुत्तेजेत्वा सम्पहंसेत्वा उट्ठायासना पक्कामि। अथ खो आयस्मा च अनुरुद्धो आयस्मा च नन्दियो आयस्मा च किमिलो भगवन्तं अनुसंयायित्वा [अनुसंसावेत्वा (सी॰), अनुसावेत्वा (टीका)] ततो पटिनिवत्तित्वा आयस्मा च नन्दियो आयस्मा च किमिलो आयस्मन्तं अनुरुद्धं एतदवोचुं – ‘‘किं नु खो मयं आयस्मतो अनुरुद्धस्स एवमारोचिम्ह – ‘इमासञ्च इमासञ्च विहारसमापत्तीनं मयं लाभिनो’ति, यं नो आयस्मा अनुरुद्धो भगवतो सम्मुखा याव आसवानं खया पकासेती’’ति? ‘‘न खो मे आयस्मन्तो एवमारोचेसुं – ‘इमासञ्च इमासञ्च विहारसमापत्तीनं मयं लाभिनो’ति, अपि च मे आयस्मन्तानं चेतसा चेतो परिच्च विदितो – ‘इमासञ्च इमासञ्च विहारसमापत्तीनं इमे आयस्मन्तो लाभिनो’ति। देवतापि मे एतमत्थं आरोचेसुं – ‘इमासञ्च इमासञ्च विहारसमापत्तीनं इमे आयस्मन्तो लाभिनो’ति। तमेनं भगवता पञ्हाभिपुट्ठेन ब्याकत’’न्ति।
३३१. अथ खो दीघो परजनो यक्खो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि। एकमन्तं ठितो खो दीघो परजनो यक्खो भगवन्तं एतदवोच – ‘‘लाभा वत, भन्ते, वज्जीनं, सुलद्धलाभा वज्जिपजाय, यत्थ तथागतो विहरति अरहं सम्मासम्बुद्धो, इमे च तयो कुलपुत्ता – आयस्मा च अनुरुद्धो, आयस्मा च नन्दियो, आयस्मा च किमिलो’’ति। दीघस्स परजनस्स यक्खस्स सद्दं सुत्वा भुम्मा देवा सद्दमनुस्सावेसुं – ‘लाभा वत, भो, वज्जीनं, सुलद्धलाभा वज्जिपजाय, यत्थ तथागतो विहरति अरहं सम्मासम्बुद्धो, इमे च तयो कुलपुत्ता – आयस्मा च अनुरुद्धो, आयस्मा च नन्दियो, आयस्मा च किमिलो’ति। भुम्मानं देवानं सद्दं सुत्वा चातुमहाराजिका देवा…पे॰… तावतिंसा देवा…पे॰… यामा देवा…पे॰… तुसिता देवा…पे॰… निम्मानरती देवा…पे॰… परनिम्मितवसवत्ती देवा…पे॰… ब्रह्मकायिका देवा सद्दमनुस्सावेसुं – ‘‘लाभा वत, भो, वज्जीनं, सुलद्धलाभा वज्जिपजाय, यत्थ तथागतो विहरति अरहं सम्मासम्बुद्धो, इमे च तयो कुलपुत्ता – आयस्मा च अनुरुद्धो, आयस्मा च नन्दियो, आयस्मा च किमिलो’’ति। इतिह ते आयस्मन्तो तेन खणेन (तेन लयेन) [( ) सी॰ स्या॰ पी॰ पोत्थकेसु नत्थि] तेन मुहुत्तेन यावब्रह्मलोका विदिता [संविदिता (क॰)] अहेसुम्।
‘‘एवमेतं, दीघ, एवमेतं, दीघ! यस्मापि, दीघ, कुला एते तयो कुलपुत्ता अगारस्मा अनगारियं पब्बजिता, तञ्चेपि कुलं एते तयो कुलपुत्ते पसन्नचित्तं अनुस्सरेय्य, तस्सपास्स कुलस्स दीघरत्तं हिताय सुखाय। यस्मापि, दीघ, कुलपरिवट्टा एते तयो कुलपुत्ता अगारस्मा अनगारियं पब्बजिता, सो चेपि कुलपरिवट्टो एते तयो कुलपुत्ते पसन्नचित्तो अनुस्सरेय्य, तस्सपास्स कुलपरिवट्टस्स दीघरत्तं हिताय सुखाय। यस्मापि, दीघ, गामा एते तयो कुलपुत्ता अगारस्मा अनगारियं पब्बजिता, सो चेपि गामो एते तयो कुलपुत्ते पसन्नचित्तो अनुस्सरेय्य, तस्सपास्स गामस्स दीघरत्तं हिताय सुखाय। यस्मापि, दीघ, निगमा एते तयो कुलपुत्ता अगारस्मा अनगारियं पब्बजिता, सो चेपि निगमो एते तयो कुलपुत्ते पसन्नचित्तो अनुस्सरेय्य, तस्सपास्स निगमस्स दीघरत्तं हिताय सुखाय। यस्मापि, दीघ, नगरा एते तयो कुलपुत्ता अगारस्मा अनगारियं पब्बजिता, तञ्चेपि नगरं एते तयो कुलपुत्ते पसन्नचित्तं अनुस्सरेय्य, तस्सपास्स नगरस्स दीघरत्तं हिताय सुखाय। यस्मापि, दीघ, जनपदा एते तयो कुलपुत्ता अगारस्मा अनगारियं पब्बजिता, सो चेपि जनपदो एते तयो कुलपुत्ते पसन्नचित्तो अनुस्सरेय्य, तस्सपास्स जनपदस्स दीघरत्तं हिताय सुखाय। सब्बे चेपि, दीघ, खत्तिया एते तयो कुलपुत्ते पसन्नचित्ता अनुस्सरेय्युं, सब्बेसानंपास्स खत्तियानं दीघरत्तं हिताय सुखाय। सब्बे चेपि, दीघ, ब्राह्मणा…पे॰… सब्बे चेपि, दीघ, वेस्सा…पे॰… सब्बे चेपि, दीघ, सुद्दा एते तयो कुलपुत्ते पसन्नचित्ता अनुस्सरेय्युं, सब्बेसानंपास्स सुद्दानं दीघरत्तं हिताय सुखाय। सदेवको चेपि, दीघ, लोको समारको सब्रह्मको सस्समणब्राह्मणी पजा सदेवमनुस्सा एते तयो कुलपुत्ते पसन्नचित्ता अनुस्सरेय्य, सदेवकस्सपास्स लोकस्स समारकस्स सब्रह्मकस्स सस्समणब्राह्मणिया पजाय सदेवमनुस्साय दीघरत्तं हिताय सुखाय। पस्स, दीघ, याव एते तयो कुलपुत्ता बहुजनहिताय पटिपन्ना बहुजनसुखाय लोकानुकम्पाय, अत्थाय हिताय सुखाय देवमनुस्सान’’न्ति।
इदमवोच भगवा। अत्तमनो दीघो परजनो यक्खो भगवतो भासितं अभिनन्दीति।
चूळगोसिङ्गसुत्तं निट्ठितं पठमम्।