२४९. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन आयस्मा कुमारकस्सपो अन्धवने विहरति। अथ खो अञ्ञतरा देवता अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णा केवलकप्पं अन्धवनं ओभासेत्वा येनायस्मा कुमारकस्सपो तेनुपसङ्कमि; उपसङ्कमित्वा एकमन्तं अट्ठासि। एकमन्तं ठिता खो सा देवता आयस्मन्तं कुमारकस्सपं एतदवोच –
‘‘भिक्खु भिक्खु, अयं वम्मिको [वम्मीको (कत्थचि) सक्कतानुरूपं] रत्तिं धूमायति, दिवा पज्जलति। ब्राह्मणो एवमाह – ‘अभिक्खण, सुमेध, सत्थं आदाया’ति। अभिक्खणन्तो सुमेधो सत्थं आदाय अद्दस लङ्गिं ‘लङ्गी, भदन्ते’ति। ब्राह्मणो एवमाह – ‘उक्खिप लङ्गिं; अभिक्खण, सुमेध, सत्थं आदाया’ति। अभिक्खणन्तो सुमेधो सत्थं आदाय अद्दस उद्धुमायिकम्। ‘उद्धुमायिका, भदन्ते’ति। ब्राह्मणो एवमाह – ‘उक्खिप उद्धुमायिकं; अभिक्खण, सुमेध, सत्थं आदाया’ति। अभिक्खणन्तो सुमेधो सत्थं आदाय अद्दस द्विधापथम्। ‘द्विधापथो, भदन्ते’ति। ब्राह्मणो एवमाह – ‘उक्खिप द्विधापथं; अभिक्खण, सुमेध, सत्थं आदाया’ति। अभिक्खणन्तो सुमेधो सत्थं आदाय अद्दस चङ्गवारं [पङ्कवारं (स्या॰), चङ्कवारं (क॰)]। ‘चङ्गवारो, भदन्ते’ति। ब्राह्मणो एवमाह – ‘उक्खिप चङ्गवारं; अभिक्खण, सुमेध, सत्थं आदाया’ति। अभिक्खणन्तो सुमेधो सत्थं आदाय अद्दस कुम्मम्। ‘कुम्मो , भदन्ते’ति। ब्राह्मणो एवमाह – ‘उक्खिप कुम्मं; अभिक्खण, सुमेध, सत्थं आदाया’ति। अभिक्खणन्तो सुमेधो सत्थं आदाय अद्दस असिसूनम्। ‘असिसूना, भदन्ते’ति। ब्राह्मणो एवमाह – ‘उक्खिप असिसूनं; अभिक्खण, सुमेध, सत्थं आदाया’ति। अभिक्खणन्तो सुमेधो सत्थं आदाय अद्दस मंसपेसिम्। ‘मंसपेसि, भदन्ते’ति। ब्राह्मणो एवमाह – ‘उक्खिप मंसपेसिं; अभिक्खण, सुमेध, सत्थं आदाया’ति। अभिक्खणन्तो सुमेधो सत्थं आदाय अद्दस नागम्। ‘नागो, भदन्ते’ति। ब्राह्मणो एवमाह – ‘तिट्ठतु नागो, मा नागं घट्टेसि; नमो करोहि नागस्सा’’’ति।
‘‘इमे खो त्वं, भिक्खु, पञ्हे भगवन्तं उपसङ्कमित्वा पुच्छेय्यासि, यथा च ते भगवा ब्याकरोति तथा नं धारेय्यासि। नाहं तं, भिक्खु, पस्सामि सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय, यो इमेसं पञ्हानं वेय्याकरणेन चित्तं आराधेय्य अञ्ञत्र तथागतेन वा, तथागतसावकेन वा, इतो वा पन सुत्वा’’ति – इदमवोच सा देवता। इदं वत्वा तत्थेवन्तरधायि।
२५०. अथ खो आयस्मा कुमारकस्सपो तस्सा रत्तिया अच्चयेन येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो आयस्मा कुमारकस्सपो भगवन्तं एतदवोच – ‘‘इमं, भन्ते, रत्तिं अञ्ञतरा देवता अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णा केवलकप्पं अन्धवनं ओभासेत्वा येनाहं तेनुपसङ्कमि; उपसङ्कमित्वा एकमन्तं अट्ठासि। एकमन्तं ठिता खो, भन्ते, सा देवता मं एतदवोच – ‘भिक्खु भिक्खु, अयं वम्मिको रत्तिं धूमायति, दिवा पज्जलति’। ब्राह्मणो एवमाह – ‘अभिक्खण, सुमेध, सत्थं आदाया’ति। अभिक्खणन्तो सुमेधो सत्थं आदाय…पे॰… इतो वा पन सुत्वाति। इदमवोच, भन्ते, सा देवता। इदं वत्वा तत्थेवन्तरधायि। ‘को नु खो, भन्ते, वम्मिको, का रत्तिं धूमायना, का दिवा पज्जलना, को ब्राह्मणो, को सुमेधो, किं सत्थं, किं अभिक्खणं, का लङ्गी, का उद्धुमायिका, को द्विधापथो, किं चङ्गवारं, को कुम्मो, का असिसूना , का मंसपेसि, को नागो’’’ति?
२५१. ‘‘‘वम्मिको’ति खो, भिक्खु, इमस्सेतं चातुमहाभूतिकस्स [चातुम्महाभूतिकस्स (सी॰ स्या॰ पी॰)] कायस्स अधिवचनं, मातापेत्तिकसम्भवस्स ओदनकुम्मासूपचयस्स अनिच्चुच्छादन-परिमद्दनभेदन-विद्धंसन-धम्मस्स।
‘‘यं खो, भिक्खु, दिवा कम्मन्ते [कम्मन्तं (क॰)] आरब्भ रत्तिं अनुवितक्केति अनुविचारेति – अयं रत्तिं धूमायना। यं खो, भिक्खु, रत्तिं अनुवितक्केत्वा अनुविचारेत्वा दिवा कम्मन्ते पयोजेति कायेन वाचाय ‘मनसा’ [( ) नत्थि (सी॰ स्या॰)] – अयं दिवा पज्जलना।
‘‘‘ब्राह्मणो’ति खो, भिक्खु, तथागतस्सेतं अधिवचनं अरहतो सम्मासम्बुद्धस्स। ‘सुमेधो’ति खो भिक्खु सेक्खस्सेतं भिक्खुनो अधिवचनम्।
‘‘‘सत्थ’न्ति खो, भिक्खु, अरियायेतं पञ्ञाय अधिवचनम्। ‘अभिक्खण’न्ति खो, भिक्खु, वीरियारम्भस्सेतं अधिवचनम्।
‘‘‘लङ्गी’ति खो, भिक्खु, अविज्जायेतं अधिवचनम्। उक्खिप लङ्गिं, पजह अविज्जं; अभिक्खण, सुमेध, सत्थं आदायाति अयमेतस्स अत्थो।
‘‘‘उद्धुमायिका’ति खो, भिक्खु, कोधूपायासस्सेतं अधिवचनम्। उक्खिप उद्धुमायिकं, पजह कोधूपायासं; अभिक्खण, सुमेध, सत्थं आदायाति अयमेतस्स अत्थो।
‘‘‘द्विधापथो’ति खो, भिक्खु, विचिकिच्छायेतं अधिवचनम्। उक्खिप द्विधापथं, पजह विचिकिच्छं; अभिक्खण, सुमेध, सत्थं आदायाति अयमेतस्स अत्थो।
‘‘‘चङ्गवार’न्ति खो, भिक्खु, पञ्चन्नेतं नीवरणानं अधिवचनं, सेय्यथिदं – कामच्छन्दनीवरणस्स, ब्यापादनीवरणस्स, थीनमिद्धनीवरणस्स, उद्धच्चकुक्कुच्चनीवरणस्स, विचिकिच्छानीवरणस्स। उक्खिप चङ्गवारं, पजह पञ्च नीवरणे ; अभिक्खण, सुमेध, सत्थं आदायाति अयमेतस्स अत्थो।
‘‘‘कुम्मो’ति खो, भिक्खु, पञ्चन्नेतं उपादानक्खन्धानं अधिवचनं, सेय्यथिदं – रूपुपादानक्खन्धस्स, वेदनुपादानक्खन्धस्स, सञ्ञुपादानक्खन्धस्स, सङ्खारुपादानक्खन्धस्स, विञ्ञाणुपादानक्खन्धस्स। उक्खिप कुम्मं, पजह पञ्चुपादानक्खन्धे; अभिक्खण, सुमेध, सत्थं आदायाति अयमेतस्स अत्थो।
‘‘‘असिसूना’ति खो, भिक्खु, पञ्चन्नेतं कामगुणानं अधिवचनं – चक्खुविञ्ञेय्यानं रूपानं इट्ठानं कन्तानं मनापानं पियरूपानं कामूपसंहितानं रजनीयानं, सोतविञ्ञेय्यानं सद्दानं…पे॰… घानविञ्ञेय्यानं गन्धानं…पे॰… जिव्हाविञ्ञेय्यानं रसानं…पे॰… कायविञ्ञेय्यानं फोट्ठब्बानं इट्ठानं कन्तानं मनापानं पियरूपानं कामूपसंहितानं रजनीयानम्। उक्खिप असिसूनं, पजह पञ्च कामगुणे; अभिक्खण, सुमेध, सत्थं आदायाति अयमेतस्स अत्थो।
‘‘‘मंसपेसी’ति खो, भिक्खु, नन्दीरागस्सेतं अधिवचनम्। उक्खिप मंसपेसिं, पजह नन्दीरागं; अभिक्खण, सुमेध, सत्थं आदायाति अयमेतस्स अत्थो।
‘‘‘नागो’ति खो, भिक्खु, खीणासवस्सेतं भिक्खुनो अधिवचनम्। तिट्ठतु नागो, मा नागं घट्टेसि; नमो करोहि नागस्साति अयमेतस्स अत्थो’’ति।
इदमवोच भगवा। अत्तमनो आयस्मा कुमारकस्सपो भगवतो भासितं अभिनन्दीति।
वम्मिकसुत्तं निट्ठितं ततियम्।