२३४. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन अरिट्ठस्स नाम भिक्खुनो गद्धबाधिपुब्बस्स [गन्धबाधिपुब्बस्स (क॰)] एवरूपं पापकं दिट्ठिगतं उप्पन्नं होति – ‘‘तथाहं भगवता धम्मं देसितं आजानामि यथा येमे अन्तरायिका धम्मा वुत्ता भगवता ते पटिसेवतो नालं अन्तरायाया’’ति। अस्सोसुं खो सम्बहुला भिक्खू – ‘‘अरिट्ठस्स किर नाम भिक्खुनो गद्धबाधिपुब्बस्स एवरूपं पापकं दिट्ठिगतं उप्पन्नं – ‘तथाहं भगवता धम्मं देसितं आजानामि यथा येमे अन्तरायिका धम्मा वुत्ता भगवता ते पटिसेवतो नालं अन्तरायाया’’’ति। अथ खो ते भिक्खू येन अरिट्ठो भिक्खु गद्धबाधिपुब्बो तेनुपसङ्कमिंसु; उपसङ्कमित्वा अरिट्ठं भिक्खुं गद्धबाधिपुब्बं एतदवोचुं – ‘‘सच्चं किर ते, आवुसो अरिट्ठ, एवरूपं पापकं दिट्ठिगतं उप्पन्नं – ‘तथाहं भगवता धम्मं देसितं आजानामि यथा येमे अन्तरायिका धम्मा वुत्ता भगवता ते पटिसेवतो नालं अन्तरायाया’’’ति। ‘‘एवंब्याखो [एवं खो (?) भगवतो सम्मुखायेवस्स ‘‘एवंब्याखो’’ति] अहं, आवुसो, भगवता धम्मं देसितं आजानामि यथा येमे अन्तरायिका धम्मा वुत्ता भगवता ते पटिसेवतो नालं अन्तरायाया’’ति।
अथ खो तेपि भिक्खू अरिट्ठं भिक्खुं गद्धबाधिपुब्बं एतस्मा पापका दिट्ठिगता विवेचेतुकामा समनुयुञ्जन्ति समनुगाहन्ति [समनुग्गाहन्ति (स्या॰)] समनुभासन्ति – ‘‘मा हेवं, आवुसो अरिट्ठ, अवच, मा भगवन्तं अब्भाचिक्खि; न हि साधु भगवतो अब्भक्खानं [अब्भाचिक्खनं (क॰)], न हि भगवा एवं वदेय्य। अनेकपरियायेनावुसो अरिट्ठ, अन्तरायिका धम्मा अन्तरायिका वुत्ता भगवता, अलञ्च पन ते पटिसेवतो अन्तरायाय। अप्पस्सादा कामा वुत्ता भगवता बहुदुक्खा बहुपायासा,आदीनवो एत्थ भिय्यो। अट्ठिकङ्कलूपमा कामा वुत्ता भगवता…पे॰… मंसपेसूपमा कामा वुत्ता भगवता… तिणुक्कूपमा कामा वुत्ता भगवता… अङ्गारकासूपमा कामा वुत्ता भगवता… सुपिनकूपमा कामा वुत्ता भगवता… याचितकूपमा कामा वुत्ता भगवता… रुक्खफलूपमा कामा वुत्ता भगवता… असिसूनूपमा कामा वुत्ता भगवता… सत्तिसूलूपमा कामा वुत्ता भगवता… सप्पसिरूपमा कामा वुत्ता भगवता बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो’’ति। एवम्पि खो अरिट्ठो भिक्खु गद्धबाधिपुब्बो तेहि भिक्खूहि समनुयुञ्जियमानो समनुगाहियमानो [समनुग्गाहियमानो (स्या॰ विनयेपि)] समनुभासियमानो तदेव [तथेव तं (विनये)] पापकं दिट्ठिगतं थामसा परामासा अभिनिविस्स वोहरति – ‘‘एवंब्याखो अहं, आवुसो, भगवता धम्मं देसितं आजानामि यथा येमे अन्तरायिका धम्मा वुत्ता भगवता ते पटिसेवतो नालं अन्तरायाया’’ति।
२३५. यतो खो ते भिक्खू नासक्खिंसु अरिट्ठं भिक्खुं गद्धबाधिपुब्बं एतस्मा पापका दिट्ठिगता विवेचेतुं, अथ खो ते भिक्खू येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं – ‘‘अरिट्ठस्स नाम, भन्ते, भिक्खुनो गद्धबाधिपुब्बस्स एवरूपं पापकं दिट्ठिगतं उप्पन्नं – ‘तथाहं भगवता धम्मं देसितं आजानामि यथा येमे अन्तरायिका धम्मा वुत्ता भगवता ते पटिसेवतो नालं अन्तरायाया’ति। अस्सुम्ह खो मयं, भन्ते – ‘अरिट्ठस्स किर नाम भिक्खुनो गद्धबाधिपुब्बस्स एवरूपं पापकं दिट्ठिगतं उप्पन्नं – तथाहं भगवता धम्मं देसितं आजानामि यथा येमे अन्तरायिका धम्मा वुत्ता भगवता ते पटिसेवतो नालं अन्तरायाया’ति। अथ खो मयं, भन्ते, येन अरिट्ठो भिक्खु गद्धबाधिपुब्बो तेनुपसङ्कमिम्ह; उपसङ्कमित्वा अरिट्ठं भिक्खुं गद्धबाधिपुब्बं एतदवोचुम्ह – ‘सच्चं किर ते, आवुसो अरिट्ठ, एवरूपं पापकं दिट्ठिगतं उप्पन्नं – तथाहं भगवता धम्मं देसितं आजानामि यथा येमे अन्तरायिका धम्मा वुत्ता भगवता ते पटिसेवतो नालं अन्तरायाया’ति?
‘‘एवं वुत्ते, भन्ते, अरिट्ठो भिक्खु गद्धबाधिपुब्बो अम्हे एतदवोच – ‘एवंब्याखो अहं, आवुसो, भगवता धम्मं देसितं आजानामि यथा येमे अन्तरायिका धम्मा वुत्ता भगवता ते पटिसेवतो नालं अन्तरायाया’ति। अथ खो मयं, भन्ते, अरिट्ठं भिक्खुं गद्धबाधिपुब्बं एतस्मा पापका दिट्ठिगता विवेचेतुकामा समनुयुञ्जिम्ह समनुगाहिम्ह समनुभासिम्ह – ‘मा हेवं, आवुसो अरिट्ठ, अवच, मा भगवन्तं अब्भाचिक्खि; न हि साधु भगवतो अब्भक्खानं , न हि भगवा एवं वदेय्य। अनेकपरियायेनावुसो अरिट्ठ, अन्तरायिका धम्मा अन्तरायिका वुत्ता भगवता, अलञ्च पन ते पटिसेवतो अन्तरायाय। अप्पस्सादा कामा वुत्ता भगवता बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो। अट्ठिकङ्कलूपमा कामा वुत्ता भगवता…पे॰… सप्पसिरूपमा कामा वुत्ता भगवता बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो’ति। एवम्पि खो, भन्ते, अरिट्ठो भिक्खु गद्धबाधिपुब्बो अम्हेहि समनुयुञ्जियमानो समनुगाहियमानो समनुभासियमानो तदेव पापकं दिट्ठिगतं थामसा परामासा अभिनिविस्स वोहरति – ‘एवंब्याखो अहं, आवुसो, भगवता धम्मं देसितं आजानामि यथा येमे अन्तरायिका धम्मा वुत्ता भगवता ते पटिसेवतो नालं अन्तरायाया’ति। यतो खो मयं, भन्ते, नासक्खिम्ह अरिट्ठं भिक्खुं गद्धबाधिपुब्बं एतस्मा पापका दिट्ठिगता विवेचेतुं, अथ मयं एतमत्थं भगवतो आरोचेमा’’ति।
२३६. अथ खो भगवा अञ्ञतरं भिक्खुं आमन्तेसि – ‘‘एहि त्वं, भिक्खु, मम वचनेन अरिट्ठं भिक्खुं गद्धबाधिपुब्बं आमन्तेहि – ‘सत्था तं, आवुसो अरिट्ठ, आमन्तेती’’’ति। ‘‘एवं , भन्ते’’ति खो सो भिक्खु भगवतो पटिस्सुत्वा, येन अरिट्ठो भिक्खु गद्धबाधिपुब्बो तेनुपसङ्कमि; उपसङ्कमित्वा अरिट्ठं भिक्खुं गद्धबाधिपुब्बं एतदवोच – ‘‘सत्था तं, आवुसो अरिट्ठ, आमन्तेती’’ति। ‘‘एवमावुसो’’ति खो अरिट्ठो भिक्खु गद्धबाधिपुब्बो तस्स भिक्खुनो पटिस्सुत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नं खो अरिट्ठं भिक्खुं गद्धबाधिपुब्बं भगवा एतदवोच – ‘‘सच्चं किर ते, अरिट्ठ, एवरूपं पापकं दिट्ठिगतं उप्पन्नं – ‘तथाहं भगवता धम्मं देसितं आजानामि यथा येमे अन्तरायिका धम्मा वुत्ता भगवता ते पटिसेवतो नालं अन्तरायाया’’’ति?
‘‘एवंब्याखो अहं, भन्ते, भगवता धम्मं देसितं आजानामि – ‘यथा येमे अन्तरायिका धम्मा वुत्ता भगवता ते पटिसेवतो नालं अन्तरायाया’’’ति। ‘‘कस्स खो नाम त्वं, मोघपुरिस, मया एवं धम्मं देसितं आजानासि? ननु मया, मोघपुरिस, अनेकपरियायेन अन्तरायिका धम्मा अन्तरायिका वुत्ता? अलञ्च पन ते पटिसेवतो अन्तरायाय। अप्पस्सादा कामा वुत्ता मया, बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो। अट्ठिकङ्कलूपमा कामा वुत्ता मया… मंसपेसूपमा कामा वुत्ता मया… तिणुक्कूपमा कामा वुत्ता मया… अङ्गारकासूपमा कामा वुत्ता मया… सुपिनकूपमा कामा वुत्ता मया… याचितकूपमा कामा वुत्ता मया… रुक्खफलूपमा कामा वुत्ता मया… असिसूनूपमा कामा वुत्ता मया… सत्तिसूलूपमा कामा वुत्ता मया… सप्पसिरूपमा कामा वुत्ता मया, बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो। अथ च पन त्वं, मोघपुरिस, अत्तना दुग्गहितेन अम्हे चेव अब्भाचिक्खसि, अत्तानञ्च खनसि, बहुञ्च अपुञ्ञं पसवसि। तञ्हि ते, मोघपुरिस, भविस्सति दीघरत्तं अहिताय दुक्खाया’’ति।
अथ खो भगवा भिक्खू आमन्तेसि – ‘‘तं किं मञ्ञथ, भिक्खवे, अपि नायं अरिट्ठो भिक्खु गद्धबाधिपुब्बो उस्मीकतोपि इमस्मिं धम्मविनये’’ति? ‘‘किञ्हि [किंति (क॰)] सिया, भन्ते; नो हेतं, भन्ते’’ति। एवं वुत्ते, अरिट्ठो भिक्खु गद्धबाधिपुब्बो तुण्हीभूतो मङ्कुभूतो पत्तक्खन्धो अधोमुखो पज्झायन्तो अप्पटिभानो निसीदि। अथ खो भगवा अरिट्ठं भिक्खुं गद्धबाधिपुब्बं तुण्हीभूतं मङ्कुभूतं पत्तक्खन्धं अधोमुखं पज्झायन्तं अप्पटिभानं विदित्वा अरिट्ठं भिक्खुं गद्धबाधिपुब्बं एतदवोच – ‘‘पञ्ञायिस्ससि खो त्वं, मोघपुरिस, एतेन सकेन पापकेन दिट्ठिगतेन। इधाहं भिक्खू पटिपुच्छिस्सामी’’ति।
२३७. अथ खो भगवा भिक्खू आमन्तेसि – ‘‘तुम्हेपि मे, भिक्खवे , एवं धम्मं देसितं आजानाथ यथायं अरिट्ठो भिक्खु गद्धबाधिपुब्बो अत्तना दुग्गहितेन अम्हे चेव अब्भाचिक्खति, अत्तानञ्च खनति, बहुञ्च अपुञ्ञं पसवती’’ति? ‘‘नो हेतं, भन्ते। अनेकपरियायेन हि नो, भन्ते, अन्तरायिका धम्मा अन्तरायिका वुत्ता भगवता; अलञ्च पन ते पटिसेवतो अन्तरायाय। अप्पस्सादा कामा वुत्ता भगवता बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो। अट्ठिकङ्कलूपमा कामा वुत्ता भगवता…पे॰… सप्पसिरूपमा कामा वुत्ता भगवता बहुदुक्खा बहुपायासा , आदीनवो एत्थ भिय्यो’’ति। ‘‘साधु साधु, भिक्खवे, साधु, खो मे तुम्हे, भिक्खवे, एवं धम्मं देसितं आजानाथ। अनेकपरियायेन हि खो, भिक्खवे, अन्तरायिका धम्मा वुत्ता मया, अलञ्च पन ते पटिसेवतो अन्तरायाय। अप्पस्सादा कामा वुत्ता मया , बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो। अट्ठिकङ्कलूपमा कामा वुत्ता मया…पे॰… सप्पसिरूपमा कामा वुत्ता मया, बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो। अथ च पनायं अरिट्ठो भिक्खु गद्धबाधिपुब्बो अत्तना दुग्गहितेन अम्हे चेव अब्भाचिक्खति, अत्तानञ्च खनति, बहुञ्च अपुञ्ञं पसवति। तञ्हि तस्स मोघपुरिसस्स भविस्सति दीघरत्तं अहिताय दुक्खाय। सो वत, भिक्खवे, अञ्ञत्रेव कामेहि अञ्ञत्र कामसञ्ञाय अञ्ञत्र कामवितक्केहि कामे पटिसेविस्सतीति – नेतं ठानं विज्जति’’।
२३८. ‘‘इध, भिक्खवे, एकच्चे मोघपुरिसा धम्मं परियापुणन्ति – सुत्तं, गेय्यं, वेय्याकरणं, गाथं, उदानं, इतिवुत्तकं, जातकं, अब्भुतधम्मं, वेदल्लम्। ते तं धम्मं परियापुणित्वा तेसं धम्मानं पञ्ञाय अत्थं न उपपरिक्खन्ति। तेसं ते धम्मा पञ्ञाय अत्थं अनुपपरिक्खतं न निज्झानं खमन्ति। ते उपारम्भानिसंसा चेव धम्मं परियापुणन्ति इतिवादप्पमोक्खानिसंसा च। यस्स चत्थाय धम्मं परियापुणन्ति तञ्चस्स अत्थं नानुभोन्ति। तेसं ते धम्मा दुग्गहिता दीघरत्तं अहिताय दुक्खाय संवत्तन्ति। तं किस्स हेतु? दुग्गहितत्ता, भिक्खवे, धम्मानम्।
‘‘सेय्यथापि, भिक्खवे, पुरिसो अलगद्दत्थिको अलगद्दगवेसी अलगद्दपरियेसनं चरमानो। सो पस्सेय्य महन्तं अलगद्दम्। तमेनं भोगे वा नङ्गुट्ठे वा गण्हेय्य। तस्स सो अलगद्दो पटिपरिवत्तित्वा [पटिनिवत्तित्वा (स्या॰ क॰)] हत्थे वा बाहाय वा अञ्ञतरस्मिं वा अङ्गपच्चङ्गे डंसेय्य [डसेय्य (सी॰ पी॰)]। सो ततोनिदानं मरणं वा निगच्छेय्य मरणमत्तं वा दुक्खम्। तं किस्स हेतु? दुग्गहितत्ता, भिक्खवे, अलगद्दस्स। एवमेव खो, भिक्खवे, इधेकच्चे मोघपुरिसा धम्मं परियापुणन्ति – सुत्तं, गेय्यं, वेय्याकरणं, गाथं, उदानं, इतिवुत्तकं, जातकं, अब्भुतधम्मं, वेदल्लम्। ते तं धम्मं परियापुणित्वा तेसं धम्मानं पञ्ञाय अत्थं न उपपरिक्खन्ति। तेसं ते धम्मा पञ्ञाय अत्थं अनुपपरिक्खतं न निज्झानं खमन्ति। ते उपारम्भानिसंसा चेव धम्मं परियापुणन्ति इतिवादप्पमोक्खानिसंसा च। यस्स चत्थाय धम्मं परियापुणन्ति तञ्चस्स अत्थं नानुभोन्ति। तेसं ते धम्मा दुग्गहिता दीघरत्तं अहिताय दुक्खाय संवत्तन्ति। तं किस्स हेतु? दुग्गहितत्ता भिक्खवे धम्मानम्।
२३९. ‘‘इध पन, भिक्खवे, एकच्चे कुलपुत्ता धम्मं परियापुणन्ति – सुत्तं, गेय्यं, वेय्याकरणं, गाथं, उदानं, इतिवुत्तकं, जातकं, अब्भुतधम्मं, वेदल्लम्। ते तं धम्मं परियापुणित्वा तेसं धम्मानं पञ्ञाय अत्थं उपपरिक्खन्ति। तेसं ते धम्मा पञ्ञाय अत्थं उपपरिक्खतं निज्झानं खमन्ति। ते न चेव उपारम्भानिसंसा धम्मं परियापुणन्ति न इतिवादप्पमोक्खानिसंसा च [न च इतिवादप्पमोक्खानिसंसा (?)]। यस्स चत्थाय धम्मं परियापुणन्ति तञ्चस्स अत्थं अनुभोन्ति। तेसं ते धम्मा सुग्गहिता दीघरत्तं हिताय सुखाय संवत्तन्ति। तं किस्स हेतु? सुग्गहितत्ता भिक्खवे धम्मानम्।
‘‘सेय्यथापि, भिक्खवे, पुरिसो अलगद्दत्थिको अलगद्दगवेसी अलगद्दपरियेसनं चरमानो। सो पस्सेय्य महन्तं अलगद्दम्। तमेनं अजपदेन दण्डेन सुनिग्गहितं निग्गण्हेय्य। अजपदेन दण्डेन सुनिग्गहितं निग्गहित्वा, गीवाय सुग्गहितं गण्हेय्य। किञ्चापि सो, भिक्खवे , अलगद्दो तस्स पुरिसस्स हत्थं वा बाहं वा अञ्ञतरं वा अङ्गपच्चङ्गं भोगेहि पलिवेठेय्य, अथ खो सो नेव ततोनिदानं मरणं वा निगच्छेय्य मरणमत्तं वा दुक्खम्। तं किस्स हेतु? सुग्गहितत्ता, भिक्खवे, अलगद्दस्स। एवमेव खो, भिक्खवे, इधेकच्चे कुलपुत्ता धम्मं परियापुणन्ति – सुत्तं, गेय्यं, वेय्याकरणं, गाथं, उदानं, इतिवुत्तकं, जातकं, अब्भुतधम्मं, वेदल्लम्। ते तं धम्मं परियापुणित्वा तेसं धम्मानं पञ्ञाय अत्थं उपपरिक्खन्ति। तेसं ते धम्मा पञ्ञाय अत्थं उपपरिक्खतं निज्झानं खमन्ति। ते न चेव उपारम्भानिसंसा धम्मं परियापुणन्ति, न इतिवादप्पमोक्खानिसंसा च। यस्स चत्थाय धम्मं परियापुणन्ति, तञ्चस्स अत्थं अनुभोन्ति। तेसं ते धम्मा सुग्गहिता दीघरत्तं अत्थाय हिताय सुखाय संवत्तन्ति। तं किस्स हेतु? सुग्गहितत्ता, भिक्खवे, धम्मानम्। तस्मातिह, भिक्खवे, यस्स मे भासितस्स अत्थं आजानेय्याथ, तथा नं धारेय्याथ। यस्स च पन मे भासितस्स अत्थं न आजानेय्याथ, अहं वो तत्थ पटिपुच्छितब्बो, ये वा पनास्सु वियत्ता भिक्खू।
२४०. ‘‘कुल्लूपमं वो, भिक्खवे, धम्मं देसेस्सामि नित्थरणत्थाय, नो गहणत्थाय। तं सुणाथ, साधुकं मनसिकरोथ, भासिस्सामी’’ति। ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुम्। भगवा एतदवोच – ‘‘सेय्यथापि , भिक्खवे, पुरिसो अद्धानमग्गप्पटिपन्नो। सो पस्सेय्य महन्तं उदकण्णवं, ओरिमं तीरं सासङ्कं सप्पटिभयं, पारिमं तीरं खेमं अप्पटिभयं; न चस्स नावा सन्तारणी उत्तरसेतु वा अपारा पारं गमनाय। तस्स एवमस्स – ‘अयं खो महाउदकण्णवो, ओरिमं तीरं सासङ्कं सप्पटिभयं, पारिमं तीरं खेमं अप्पटिभयं; नत्थि च नावा सन्तारणी उत्तरसेतु वा अपारा पारं गमनाय। यंनूनाहं तिणकट्ठसाखापलासं संकड्ढित्वा, कुल्लं बन्धित्वा, तं कुल्लं निस्साय हत्थेहि च पादेहि च वायममानो सोत्थिना पारं उत्तरेय्य’न्ति। अथ खो सो, भिक्खवे, पुरिसो तिणकट्ठसाखापलासं संकड्ढित्वा, कुल्लं बन्धित्वा तं कुल्लं निस्साय हत्थेहि च पादेहि च वायममानो सोत्थिना पारं उत्तरेय्य। तस्स पुरिसस्स उत्तिण्णस्स [तिण्णस्स (पी॰ क॰)] पारङ्गतस्स एवमस्स – ‘बहुकारो खो मे अयं कुल्लो; इमाहं कुल्लं निस्साय हत्थेहि च पादेहि च वायममानो सोत्थिना पारं उत्तिण्णो। यंनूनाहं इमं कुल्लं सीसे वा आरोपेत्वा खन्धे वा उच्चारेत्वा [उच्चोपेत्वा (क॰)] येन कामं पक्कमेय्य’न्ति। तं किं मञ्ञथ, भिक्खवे, अपि नु सो पुरिसो एवंकारी तस्मिं कुल्ले किच्चकारी अस्सा’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘कथंकारी च सो, भिक्खवे, पुरिसो तस्मिं कुल्ले किच्चकारी अस्स? इध, भिक्खवे, तस्स पुरिसस्स उत्तिण्णस्स पारङ्गतस्स एवमस्स – ‘बहुकारो खो मे अयं कुल्लो; इमाहं कुल्लं निस्साय हत्थेहि च पादेहि च वायममानो सोत्थिना पारं उत्तिण्णो। यंनूनाहं इमं कुल्लं थले वा उस्सादेत्वा [उस्सारेत्वा (क॰)] उदके वा ओपिलापेत्वा येन कामं पक्कमेय्य’न्ति। एवंकारी खो सो, भिक्खवे, पुरिसो तस्मिं कुल्ले किच्चकारी अस्स। एवमेव खो, भिक्खवे, कुल्लूपमो मया धम्मो देसितो नित्थरणत्थाय, नो गहणत्थाय। कुल्लूपमं वो, भिक्खवे, धम्मं देसितं, आजानन्तेहि धम्मापि वो पहातब्बा पगेव अधम्मा।
२४१. ‘‘छयिमानि, भिक्खवे, दिट्ठिट्ठानानि। कतमानि छ? इध, भिक्खवे, अस्सुतवा पुथुज्जनो अरियानं अदस्सावी अरियधम्मस्स अकोविदो अरियधम्मे अविनीतो, सप्पुरिसानं अदस्सावी सप्पुरिसधम्मस्स अकोविदो सप्पुरिसधम्मे अविनीतो, रूपं ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’ति समनुपस्सति; वेदनं ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’ति समनुपस्सति; सञ्ञं ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’ति समनुपस्सति; सङ्खारे ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’ति समनुपस्सति; यम्पि तं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं, अनुविचरितं मनसा तम्पि ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’ति समनुपस्सति; यम्पि तं दिट्ठिट्ठानं – सो लोको सो अत्ता, सो पेच्च भविस्सामि निच्चो धुवो सस्सतो अविपरिणामधम्मो , सस्सतिसमं तथेव ठस्सामीति – तम्पि ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’ति समनुपस्सति। सुतवा च खो, भिक्खवे, अरियसावको अरियानं दस्सावी अरियधम्मस्स कोविदो अरियधम्मे सुविनीतो, सप्पुरिसानं दस्सावी सप्पुरिसधम्मस्स कोविदो सप्पुरिसधम्मे सुविनीतो, रूपं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति समनुपस्सति; वेदनं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति समनुपस्सति; सञ्ञं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति समनुपस्सति; सङ्खारे ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति समनुपस्सति; यम्पि तं दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं, अनुविचरितं मनसा, तम्पि ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति समनुपस्सति; यम्पि तं दिट्ठिट्ठानं – सो लोको सो अत्ता, सो पेच्च भविस्सामि निच्चो धुवो सस्सतो अविपरिणामधम्मो, सस्सतिसमं तथेव ठस्सामीति – तम्पि ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति समनुपस्सति। सो एवं समनुपस्सन्तो असति न परितस्सती’’ति।
२४२. एवं वुत्ते, अञ्ञतरो भिक्खु भगवन्तं एतदवोच – ‘‘सिया नु खो, भन्ते, बहिद्धा असति परितस्सना’’ति? ‘‘सिया, भिक्खू’’ति – भगवा अवोच। ‘‘इध भिक्खु एकच्चस्स एवं होति – ‘अहु वत मे, तं वत मे नत्थि; सिया वत मे, तं वताहं न लभामी’ति। सो सोचति किलमति परिदेवति उरत्ताळिं कन्दति सम्मोहं आपज्जति। एवं खो, भिक्खु, बहिद्धा असति परितस्सना होती’’ति।
‘‘सिया पन, भन्ते, बहिद्धा असति अपरितस्सना’’ति? ‘‘सिया, भिक्खू’’ति – भगवा अवोच। ‘‘इध भिक्खु एकच्चस्स न एवं होति – ‘अहु वत मे, तं वत मे नत्थि; सिया वत मे, तं वताहं न लभामी’ति। सो न सोचति न किलमति न परिदेवति न उरत्ताळिं कन्दति न सम्मोहं आपज्जति। एवं खो, भिक्खु, बहिद्धा असति अपरितस्सना होती’’ति।
‘‘सिया नु खो, भन्ते, अज्झत्तं असति परितस्सना’’ति? ‘‘सिया, भिक्खू’’ति – भगवा अवोच। ‘‘इध, भिक्खु, एकच्चस्स एवं दिट्ठि होति – ‘सो लोको सो अत्ता, सो पेच्च भविस्सामि निच्चो धुवो सस्सतो अविपरिणामधम्मो, सस्सतिसमं तथेव ठस्सामी’ति। सो सुणाति तथागतस्स वा तथागतसावकस्स वा सब्बेसं दिट्ठिट्ठानाधिट्ठानपरियुट्ठानाभिनिवेसानुसयानं समुग्घाताय सब्बसङ्खारसमथाय सब्बूपधिपटिनिस्सग्गाय तण्हाक्खयाय विरागाय निरोधाय निब्बानाय धम्मं देसेन्तस्स। तस्स एवं होति – ‘उच्छिज्जिस्सामि नामस्सु, विनस्सिस्सामि नामस्सु, नस्सु नाम भविस्सामी’ति। सो सोचति किलमति परिदेवति उरत्ताळिं कन्दति सम्मोहं आपज्जति। एवं खो, भिक्खु, अज्झत्तं असति परितस्सना होती’’ति।
‘‘सिया पन, भन्ते, अज्झत्तं असति अपरितस्सना’’ति? ‘‘सिया, भिक्खू’’ति भगवा अवोच। ‘‘इध, भिक्खु, एकच्चस्स न एवं दिट्ठि होति – ‘सो लोको सो अत्ता, सो पेच्च भविस्सामि निच्चो धुवो सस्सतो अविपरिणामधम्मो, सस्सतिसमं तथेव ठस्सामी’ति। सो सुणाति तथागतस्स वा तथागतसावकस्स वा सब्बेसं दिट्ठिट्ठानाधिट्ठानपरियुट्ठानाभिनिवेसानुसयानं समुग्घाताय सब्बसङ्खारसमथाय सब्बूपधिपटिनिस्सग्गाय तण्हाक्खयाय विरागाय निरोधाय निब्बानाय धम्मं देसेन्तस्स। तस्स न एवं होति – ‘उच्छिज्जिस्सामि नामस्सु, विनस्सिस्सामि नामस्सु, नस्सु नाम भविस्सामी’ति। सो न सोचति न किलमति न परिदेवति न उरत्ताळिं कन्दति न सम्मोहं आपज्जति। एवं खो, भिक्खु, अज्झत्तं असति अपरितस्सना होति’’।
२४३. ‘‘तं [तञ्च (क॰)], भिक्खवे, परिग्गहं परिग्गण्हेय्याथ, य्वास्स [य्वास्सु (क॰)] परिग्गहो निच्चो धुवो सस्सतो अविपरिणामधम्मो, सस्सतिसमं तथेव तिट्ठेय्य। पस्सथ नो तुम्हे, भिक्खवे, तं परिग्गहं य्वास्स परिग्गहो निच्चो धुवो सस्सतो अविपरिणामधम्मो, सस्सतिसमं तथेव तिट्ठेय्या’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘साधु, भिक्खवे। अहम्पि खो तं, भिक्खवे, परिग्गहं न समनुपस्सामि य्वास्स परिग्गहो निच्चो धुवो सस्सतो अविपरिणामधम्मो सस्सतिसमं तथेव तिट्ठेय्य।
‘‘तं, भिक्खवे, अत्तवादुपादानं उपादियेथ, यंस [यस्स (स्या॰ क॰)] अत्तवादुपादानं उपादियतो न उप्पज्जेय्युं सोकपरिदेवदुक्खदोमनस्सुपायासा। पस्सथ नो तुम्हे, भिक्खवे, तं अत्तवादुपादानं यंस अत्तवादुपादानं उपादियतो न उप्पज्जेय्युं सोकपरिदेवदुक्खदोमनस्सुपायासा’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘साधु, भिक्खवे। अहम्पि खो तं, भिक्खवे, अत्तवादुपादानं न समनुपस्सामि यंस अत्तवादुपादानं उपादियतो न उप्पज्जेय्युं सोकपरिदेवदुक्खदोमनस्सुपायासा।
‘‘तं, भिक्खवे, दिट्ठिनिस्सयं निस्सयेथ यंस दिट्ठिनिस्सयं निस्सयतो न उप्पज्जेय्युं सोकपरिदेवदुक्खदोमनस्सुपायासा। पस्सथ नो तुम्हे, भिक्खवे, तं दिट्ठिनिस्सयं यंस दिट्ठिनिस्सयं निस्सयतो न उप्पज्जेय्युं सोकपरिदेवदुक्खदोमनस्सुपायासा’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘साधु, भिक्खवे। अहम्पि खो तं, भिक्खवे, दिट्ठिनिस्सयं न समनुपस्सामि यंस दिट्ठिनिस्सयं निस्सयतो न उप्पज्जेय्युं सोकपरिदेवदुक्खदोमनस्सुपायासा’’।
२४४. ‘‘अत्तनि वा, भिक्खवे, सति अत्तनियं मे ति अस्सा’’ति?
‘‘एवं, भन्ते’’।
‘‘अत्तनिये वा, भिक्खवे, सति अत्ता मे ति अस्सा’’ति? ‘‘एवं, भन्ते’’।
‘‘अत्तनि च, भिक्खवे, अत्तनिये च सच्चतो थेततो अनुपलब्भमाने, यम्पि तं दिट्ठिट्ठानं – ‘सो लोको सो अत्ता, सो पेच्च भविस्सामि निच्चो धुवो सस्सतो अविपरिणामधम्मो, सस्सतिसमं तथेव ठस्सामी’ति – ननायं [न च खोयं (क॰)], भिक्खवे, केवलो परिपूरो बालधम्मो’’’ति?
‘‘किञ्हि नो सिया, भन्ते, केवलो हि, भन्ते, परिपूरो [केवलो परिपूरो (सी॰ पी॰)] बालधम्मो’’ति।
‘‘तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’ति?
‘‘अनिच्चं, भन्ते’’ ।
‘‘यं पनानिच्चं, दुक्खं वा तं सुखं वा’’ति?
‘‘दुक्खं, भन्ते’’।
‘‘यं पनानिच्चं दुक्खं विपरिणामधम्मं, कल्लं नु तं समनुपस्सितुं – एतं मम, एसोहमस्मि, एसो मे अत्ता’’ति?
‘‘नो हेतं, भन्ते’’।
‘‘तं किं मञ्ञथ, भिक्खवे, वेदना…पे॰… सञ्ञा… सङ्खारा… विञ्ञाणं निच्चं वा अनिच्चं वा’’ति?
‘‘अनिच्चं, भन्ते’’।
‘‘यं पनानिच्चं, दुक्खं वा तं सुखं वा’’ति?
‘‘दुक्खं, भन्ते’’।
‘‘यं पनानिच्चं दुक्खं विपरिणामधम्मं, कल्लं नु तं समनुपस्सितुं – एतं मम, एसोहमस्मि, एसो मे अत्ता’’ति?
‘‘नो हेतं, भन्ते’’।
‘‘तस्मातिह, भिक्खवे, यं किञ्चि रूपं अतीतानागतपच्चुप्पन्नं, अज्झत्तं वा बहिद्धा वा , ओळारिकं वा सुखुमं वा, हीनं वा पणीतं वा, यं दूरे सन्तिके वा, सब्बं रूपं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति – एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बम्। या काचि वेदना…पे॰… या काचि सञ्ञा… ये केचि सङ्खारा… यं किञ्चि विञ्ञाणं अतीतानागतपच्चुप्पन्नं, अज्झत्तं वा बहिद्धा वा, ओळारिकं वा सुखुमं वा, हीनं वा पणीतं वा, यं दूरे सन्तिके वा, सब्बं विञ्ञाणं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति – एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं’’।
२४५. ‘‘एवं पस्सं, भिक्खवे, सुतवा अरियसावको रूपस्मिं निब्बिन्दति, वेदनाय निब्बिन्दति, सञ्ञाय निब्बिन्दति, सङ्खारेसु निब्बिन्दति, विञ्ञाणस्मिं निब्बिन्दति, निब्बिदा विरज्जति [निब्बिन्दं विरज्जति (सी॰ स्या॰ पी॰)], विरागा विमुच्चति , विमुत्तस्मिं विमुत्तमिति ञाणं होति। ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाति। अयं वुच्चति, भिक्खवे, भिक्खु उक्खित्तपलिघो इतिपि, संकिण्णपरिक्खो इतिपि, अब्बूळ्हेसिको इतिपि, निरग्गळो इतिपि, अरियो पन्नद्धजो पन्नभारो विसंयुत्तो इतिपि।
‘‘कथञ्च, भिक्खवे, भिक्खु उक्खित्तपलिघो होति? इध, भिक्खवे, भिक्खुनो अविज्जा पहीना होति, उच्छिन्नमूला तालावत्थुकता अनभावंकता, आयतिं अनुप्पादधम्मा। एवं खो, भिक्खवे, भिक्खु उक्खित्तपलिघो होति।
‘‘कथञ्च, भिक्खवे, भिक्खु संकिण्णपरिक्खो होति? इध, भिक्खवे, भिक्खुनो पोनोब्भविको जातिसंसारो पहीनो होति, उच्छिन्नमूलो तालावत्थुकतो अनभावंकतो, आयतिं अनुप्पादधम्मो। एवं खो, भिक्खवे, भिक्खु संकिण्णपरिक्खो होति।
‘‘कथञ्च, भिक्खवे, भिक्खु अब्बूळ्हेसिको होति? इध, भिक्खवे, भिक्खुनो तण्हा पहीना होति, उच्छिन्नमूला तालावत्थुकता अनभावंकता, आयतिं अनुप्पादधम्मा। एवं खो, भिक्खवे, भिक्खु अब्बूळ्हेसिको होति।
‘‘कथञ्च, भिक्खवे, भिक्खु निरग्गळो होति? इध, भिक्खवे, भिक्खुनो पञ्च ओरम्भागियानि संयोजनानि पहीनानि होन्ति, उच्छिन्नमूलानि तालावत्थुकतानि अनभावंकतानि, आयतिं अनुप्पादधम्मानि । एवं खो, भिक्खवे, भिक्खु निरग्गळो होति।
‘‘कथञ्च, भिक्खवे, भिक्खु अरियो पन्नद्धजो पन्नभारो विसंयुत्तो होति? इध, भिक्खवे, भिक्खुनो अस्मिमानो पहीनो होति, उच्छिन्नमूलो तालावत्थुकतो अनभावंकतो , आयतिं अनुप्पादधम्मो । एवं खो, भिक्खवे, भिक्खु अरियो पन्नद्धजो पन्नभारो विसंयुत्तो होति।
२४६. ‘‘एवं विमुत्तचित्तं खो, भिक्खवे, भिक्खुं सइन्दा देवा सब्रह्मका सपजापतिका अन्वेसं नाधिगच्छन्ति – ‘इदं निस्सितं तथागतस्स विञ्ञाण’न्ति। तं किस्स हेतु? दिट्ठेवाहं, भिक्खवे, धम्मे तथागतं अननुविज्जोति वदामि। एवंवादिं खो मं, भिक्खवे, एवमक्खायिं एके समणब्राह्मणा असता तुच्छा मुसा अभूतेन अब्भाचिक्खन्ति – ‘वेनयिको समणो गोतमो, सतो सत्तस्स उच्छेदं विनासं विभवं पञ्ञापेती’ति। यथा चाहं न, भिक्खवे [भिक्खवे न (सी॰ स्या॰ पी॰)], यथा चाहं न वदामि, तथा मं ते भोन्तो समणब्राह्मणा असता तुच्छा मुसा अभूतेन अब्भाचिक्खन्ति – ‘वेनयिको समणो गोतमो, सतो सत्तस्स उच्छेदं विनासं विभवं पञ्ञापेती’ति। पुब्बे चाहं भिक्खवे, एतरहि च दुक्खञ्चेव पञ्ञापेमि, दुक्खस्स च निरोधम्। तत्र चे, भिक्खवे, परे तथागतं अक्कोसन्ति परिभासन्ति रोसेन्ति विहेसेन्ति, तत्र, भिक्खवे, तथागतस्स न होति आघातो न अप्पच्चयो न चेतसो अनभिरद्धि।
‘‘तत्र चे, भिक्खवे, परे तथागतं सक्करोन्ति गरुं करोन्ति मानेन्ति पूजेन्ति, तत्र, भिक्खवे, तथागतस्स न होति आनन्दो न सोमनस्सं न चेतसो उप्पिलावितत्तम्। तत्र चे, भिक्खवे , परे वा तथागतं सक्करोन्ति गरुं करोन्ति मानेन्ति पूजेन्ति, तत्र, भिक्खवे, तथागतस्स एवं होति – ‘यं खो इदं पुब्बे परिञ्ञातं तत्थ मे एवरूपा कारा [सक्कारा (क॰)] करीयन्ती’ति। तस्मातिह, भिक्खवे, तुम्हे चेपि परे अक्कोसेय्युं परिभासेय्युं रोसेय्युं विहेसेय्युं, तत्र तुम्हे हि न आघातो न अप्पच्चयो न चेतसो अनभिरद्धि करणीया। तस्मातिह, भिक्खवे, तुम्हे चेपि परे सक्करेय्युं गरुं करेय्युं मानेय्युं पूजेय्युं, तत्र तुम्हेहि न आनन्दो न सोमनस्सं न चेतसो उप्पिलावितत्तं करणीयम्। तस्मातिह, भिक्खवे, तुम्हे चेपि परे सक्करेय्युं गरुं करेय्युं मानेय्युं पूजेय्युं, तत्र तुम्हाकं एवमस्स – ‘यं खो इदं पुब्बे परिञ्ञातं, तत्थ मे [तत्थ नो (क॰) तत्थ + इमेति पदच्छेदो] एवरूपा कारा करीयन्ती’ति।
२४७. ‘‘तस्मातिह, भिक्खवे, यं न तुम्हाकं तं पजहथ; तं वो पहीनं दीघरत्तं हिताय सुखाय भविस्सति। किञ्च, भिक्खवे, न तुम्हाकं? रूपं, भिक्खवे, न तुम्हाकं, तं पजहथ; तं वो पहीनं दीघरत्तं हिताय सुखाय भविस्सति। वेदना, भिक्खवे, न तुम्हाकं, तं पजहथ; सा वो पहीना दीघरत्तं हिताय सुखाय भविस्सति। सञ्ञा, भिक्खवे, न तुम्हाकं, तं पजहथ; सा वो पहीना दीघरत्तं हिताय सुखाय भविस्सति। सङ्खारा, भिक्खवे, न तुम्हाकं, ते पजहथ; ते वो पहीना दीघरत्तं हिताय सुखाय भविस्सन्ति। विञ्ञाणं, भिक्खवे, न तुम्हाकं, तं पजहथ; तं वो पहीनं दीघरत्तं हिताय सुखाय भविस्सति। तं किं मञ्ञथ, भिक्खवे, यं इमस्मिं जेतवने तिणकट्ठसाखापलासं, तं जनो हरेय्य वा दहेय्य वा यथापच्चयं वा करेय्य। अपि नु तुम्हाकं एवमस्स – ‘अम्हे जनो हरति वा दहति वा यथापच्चयं वा करोती’ति? ‘‘नो हेतं, भन्ते’’। ‘‘तं किस्स हेतु’’? ‘‘न हि नो एतं, भन्ते, अत्ता वा अत्तनियं वा’’ति। ‘‘एवमेव खो, भिक्खवे, यं न तुम्हाकं तं पजहथ; तं वो पहीनं दीघरत्तं हिताय सुखाय भविस्सति। किञ्च, भिक्खवे, न तुम्हाकं? रूपं, भिक्खवे, न तुम्हाकं, तं पजहथ; तं वो पहीनं दीघरत्तं हिताय सुखाय भविस्सति। वेदना, भिक्खवे…पे॰… सञ्ञा, भिक्खवे… सङ्खारा, भिक्खवे…पे॰… विञ्ञाणं, भिक्खवे, न तुम्हाकं, तं पजहथ; तं वो पहीनं दीघरत्तं हिताय सुखाय भविस्सति।
२४८. ‘‘एवं स्वाक्खातो, भिक्खवे, मया धम्मो उत्तानो विवटो पकासितो छिन्नपिलोतिको। एवं स्वाक्खाते, भिक्खवे, मया धम्मे उत्ताने विवटे पकासिते छिन्नपिलोतिके ये ते भिक्खू अरहन्तो खीणासवा वुसितवन्तो कतकरणीया ओहितभारा अनुप्पत्तसदत्था परिक्खीणभवसंयोजना सम्मदञ्ञा विमुत्ता, वट्टं तेसं नत्थि पञ्ञापनाय। एवं स्वाक्खातो, भिक्खवे, मया धम्मो उत्तानो विवटो पकासितो छिन्नपिलोतिको। एवं स्वाक्खाते, भिक्खवे, मया धम्मे उत्ताने विवटे पकासिते छिन्नपिलोतिके येसं भिक्खूनं पञ्चोरम्भागियानि संयोजनानि पहीनानि, सब्बे ते ओपपातिका, तत्थ परिनिब्बायिनो, अनावत्तिधम्मा तस्मा लोका। एवं स्वाक्खातो, भिक्खवे, मया धम्मो उत्तानो विवटो पकासितो छिन्नपिलोतिको। एवं स्वाक्खाते, भिक्खवे, मया धम्मे उत्ताने विवटे पकासिते छिन्नपिलोतिके येसं भिक्खूनं तीणि संयोजनानि पहीनानि, रागदोसमोहा तनुभूता, सब्बे ते सकदागामिनो, सकिदेव इमं लोकं आगन्त्वा दुक्खस्सन्तं करिस्सन्ति। एवं स्वाक्खातो, भिक्खवे, मया धम्मो उत्तानो विवटो पकासितो छिन्नपिलोतिको। एवं स्वाक्खाते, भिक्खवे, मया धम्मे उत्ताने विवटे पकासिते छिन्नपिलोतिके येसं भिक्खूनं तीणि संयोजनानि पहीनानि, सब्बे ते सोतापन्ना, अविनिपातधम्मा , नियता सम्बोधिपरायना। एवं स्वाक्खातो, भिक्खवे, मया धम्मो उत्तानो विवटो पकासितो छिन्नपिलोतिको। एवं स्वाक्खाते, भिक्खवे, मया धम्मे उत्ताने विवटे पकासिते छिन्नपिलोतिके ये ते भिक्खू धम्मानुसारिनो सद्धानुसारिनो सब्बे ते सम्बोधिपरायना। एवं स्वाक्खातो, भिक्खवे, मया धम्मो उत्तानो विवटो पकासितो छिन्नपिलोतिको। एवं स्वाक्खाते, भिक्खवे, मया धम्मे उत्ताने विवटे पकासिते छिन्नपिलोतिके येसं मयि सद्धामत्तं पेममत्तं सब्बे ते सग्गपरायना’’ति।
इदमवोच भगवा। अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति।
अलगद्दूपमसुत्तं निट्ठितं दुतियम्।