१९९. एवं मे सुतं – एकं समयं भगवा सक्केसु विहरति कपिलवत्थुस्मिं निग्रोधारामे। अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय कपिलवत्थुं पिण्डाय पाविसि। कपिलवत्थुस्मिं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो येन महावनं तेनुपसङ्कमि दिवाविहाराय। महावनं अज्झोगाहेत्वा बेलुवलट्ठिकाय मूले दिवाविहारं निसीदि। दण्डपाणिपि खो सक्को जङ्घाविहारं [जङ्घविहारं (क॰)] अनुचङ्कममानो अनुविचरमानो येन महावनं तेनुपसङ्कमि। महावनं अज्झोगाहेत्वा येन बेलुवलट्ठिका येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा दण्डमोलुब्भ एकमन्तं अट्ठासि। एकमन्तं ठितो खो दण्डपाणि सक्को भगवन्तं एतदवोच – ‘‘किंवादी समणो किमक्खायी’’ति? ‘‘यथावादी खो, आवुसो, सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय न केनचि लोके विग्गय्ह तिट्ठति, यथा च पन कामेहि विसंयुत्तं विहरन्तं तं ब्राह्मणं अकथंकथिं छिन्नकुक्कुच्चं भवाभवे वीततण्हं सञ्ञा नानुसेन्ति – एवंवादी खो अहं, आवुसो, एवमक्खायी’’ति।
‘‘एवं वुत्ते दण्डपाणि सक्को सीसं ओकम्पेत्वा , जिव्हं निल्लाळेत्वा, तिविसाखं नलाटिकं नलाटे वुट्ठापेत्वा दण्डमोलुब्भ पक्कामि।
२००. अथ खो भगवा सायन्हसमयं पटिसल्लाना वुट्ठितो येन निग्रोधारामो तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि। निसज्ज खो भगवा भिक्खू आमन्तेसि – ‘‘इधाहं, भिक्खवे, पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय कपिलवत्थुं पिण्डाय पाविसिम्। कपिलवत्थुस्मिं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो येन महावनं तेनुपसङ्कमिं दिवाविहाराय। महावनं अज्झोगाहेत्वा बेलुवलट्ठिकाय मूले दिवाविहारं निसीदिम्। दण्डपाणिपि खो, भिक्खवे, सक्को जङ्घाविहारं अनुचङ्कममानो अनुविचरमानो येन महावनं तेनुपसङ्कमि। महावनं अज्झोगाहेत्वा येन बेलुवलट्ठिका येनाहं तेनुपसङ्कमि; उपसङ्कमित्वा मया सद्धिं सम्मोदि। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा दण्डमोलुब्भ एकमन्तं अट्ठासि। एकमन्तं ठितो खो, भिक्खवे, दण्डपाणि सक्को मं एतदवोच – ‘किंवादी समणो किमक्खायी’ति?
‘‘एवं वुत्ते अहं, भिक्खवे, दण्डपाणिं सक्कं एतदवोचं – यथावादी खो, आवुसो, सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय न केनचि लोके विग्गय्ह तिट्ठति, यथा च पन कामेहि विसंयुत्तं विहरन्तं तं ब्राह्मणं अकथंकथिं छिन्नकुक्कुच्चं भवाभवे वीततण्हं सञ्ञा नानुसेन्ति – एवंवादी खो अहं, आवुसो, एवमक्खायी’’ति। ‘‘एवं वुत्ते भिक्खवे, दण्डपाणि सक्को सीसं ओकम्पेत्वा, जिव्हं निल्लाळेत्वा, तिविसाखं नलाटिकं नलाटे वुट्ठापेत्वा दण्डमोलुब्भ पक्कामी’’ति।
२०१. एवं वुत्ते अञ्ञतरो भिक्खु भगवन्तं एतदवोच – ‘‘किंवादी पन, भन्ते, भगवा सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय न केनचि लोके विग्गय्ह तिट्ठति? कथञ्च पन, भन्ते, भगवन्तं कामेहि विसंयुत्तं विहरन्तं तं ब्राह्मणं अकथंकथिं छिन्नकुक्कुच्चं भवाभवे वीततण्हं सञ्ञा नानुसेन्ती’’ति? ‘‘यतोनिदानं, भिक्खु, पुरिसं पपञ्चसञ्ञासङ्खा समुदाचरन्ति। एत्थ चे नत्थि अभिनन्दितब्बं अभिवदितब्बं अज्झोसितब्बम्। एसेवन्तो रागानुसयानं, एसेवन्तो पटिघानुसयानं, एसेवन्तो दिट्ठानुसयानं , एसेवन्तो विचिकिच्छानुसयानं, एसेवन्तो मानानुसयानं, एसेवन्तो भवरागानुसयानं, एसेवन्तो अविज्जानुसयानं, एसेवन्तो दण्डादान-सत्थादान-कलह-विग्गह-विवाद-तुवंतुवं-पेसुञ्ञ-मुसावादानम्। एत्थेते पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ती’ति। इदमवोच भगवा। इदं वत्वान सुगतो उट्ठायासना विहारं पाविसि।
२०२. अथ खो तेसं भिक्खूनं अचिरपक्कन्तस्स भगवतो एतदहोसि – ‘‘इदं खो नो, आवुसो, भगवा संखित्तेन उद्देसं उद्दिसित्वा, वित्थारेन अत्थं अविभजित्वा, उट्ठायासना विहारं पविट्ठो – ‘यतोनिदानं, भिक्खु, पुरिसं पपञ्चसञ्ञासङ्खा समुदाचरन्ति। एत्थ चे नत्थ्त्थ्थि अभिनन्दितब्बं अभिवदितब्बं अज्झोसितब्बम्। एसेवन्तो रागानुसयानं…पे॰… एत्थेते पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ती’ति । को नु खो इमस्स भगवता संखित्तेन उद्देसस्स उद्दिट्ठस्स वित्थारेन अत्थं अविभत्तस्स वित्थारेन अत्थं विभजेय्या’’ति? अथ खो तेसं भिक्खूनं एतदहोसि – ‘‘अयं खो आयस्मा महाकच्चानो सत्थु चेव संवण्णितो सम्भावितो च विञ्ञूनं सब्रह्मचारीनम्। पहोति चायस्मा महाकच्चानो इमस्स भगवता संखित्तेन उद्देसस्स उद्दिट्ठस्स वित्थारेन अत्थं अविभत्तस्स वित्थारेन अत्थं विभजितुम्। यंनून मयं येनायस्मा महाकच्चानो तेनुपसङ्कमेय्याम; उपसङ्कमित्वा आयस्मन्तं महाकच्चानं एतमत्थं पटिपुच्छेय्यामा’’ति।
अथ खो ते भिक्खू येनायस्मा महाकच्चानो तेनुपसङ्कमिंसु; उपसङ्कमित्वा आयस्मता महाकच्चानेन सद्धिं सम्मोदिंसु। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्ना खो ते भिक्खू आयस्मन्तं महाकच्चानं एतदवोचुं – ‘‘इदं खो नो, आवुसो कच्चान, भगवा संखित्तेन उद्देसं उद्दिसित्वा वित्थारेन अत्थं अविभजित्वा उट्ठायासना विहारं पविट्ठो – ‘यतोनिदानं, भिक्खु, पुरिसं पपञ्चसञ्ञासङ्खा समुदाचरन्ति। एत्थ चे नत्थि अभिनन्दितब्बं अभिवदितब्बं अज्झोसितब्बम्। एसेवन्तो रागानुसयानं…पे॰… एत्थेते पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ती’ति। तेसं नो, आवुसो कच्चान, अम्हाकं अचिरपक्कन्तस्स भगवतो एतदहोसि – ‘इदं खो नो, आवुसो, भगवा संखित्तेन उद्देसं उद्दिसित्वा वित्थारेन अत्थं अविभजित्वा उट्ठायासना विहारं पविट्ठो – ‘‘यतोनिदानं, भिक्खु, पुरिसं पपञ्चसञ्ञासङ्खा समुदाचरन्ति। एत्थ चे नत्थि अभिनन्दितब्बं अभिवदितब्बं अज्झोसितब्बम्। एसेवन्तो रागानुसयानं…पे॰… एत्थेते पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ती’’ति। को नु खो इमस्स भगवता संखित्तेन उद्देसस्स उद्दिट्ठस्स वित्थारेन अत्थं अविभत्तस्स वित्थारेन अत्थं विभजेय्याति? तेसं नो, आवुसो कच्चान, अम्हाकं एतदहोसि – ‘अयं खो आयस्मा महाकच्चानो सत्थु चेव संवण्णितो सम्भावितो च विञ्ञूनं सब्रह्मचारीनं, पहोति चायस्मा महाकच्चानो इमस्स भगवता संखित्तेन उद्देसस्स उद्दिट्ठस्स वित्थारेन अत्थं अविभत्तस्स वित्थारेन अत्थं विभजितुम्। यंनून मयं येनायस्मा महाकच्चानो तेनुपसङ्कमेय्याम; उपसङ्कमित्वा आयस्मन्तं महाकच्चानं एतमत्थं पटिपुच्छेय्यामा’ति। विभजतायस्मा महाकच्चानो’’ति।
२०३. ‘‘सेय्यथापि, आवुसो, पुरिसो सारत्थिको सारगवेसी सारपरियेसनं चरमानो महतो रुक्खस्स तिट्ठतो सारवतो अतिक्कम्मेव मूलं, अतिक्कम्म खन्धं, साखापलासे सारं परियेसितब्बं मञ्ञेय्य; एवंसम्पदमिदं आयस्मन्तानं सत्थरि सम्मुखीभूते, तं भगवन्तं अतिसित्वा , अम्हे एतमत्थं पटिपुच्छितब्बं मञ्ञथ। सो हावुसो, भगवा जानं जानाति, पस्सं पस्सति, चक्खुभूतो ञाणभूतो धम्मभूतो ब्रह्मभूतो, वत्ता पवत्ता, अत्थस्स निन्नेता, अमतस्स दाता, धम्मस्सामी तथागतो। सो चेव पनेतस्स कालो अहोसि, यं भगवन्तंयेव एतमत्थं पटिपुच्छेय्याथ। यथा वो भगवा ब्याकरेय्य तथा नं धारेय्याथा’’ति। ‘‘अद्धावुसो कच्चान, भगवा जानं जानाति, पस्सं पस्सति, चक्खुभूतो ञाणभूतो धम्मभूतो ब्रह्मभूतो, वत्ता पवत्ता, अत्थस्स निन्नेता, अमतस्स दाता, धम्मस्सामी तथागतो। सो चेव पनेतस्स कालो अहोसि, यं भगवन्तंयेव एतमत्थं पटिपुच्छेय्याम। यथा नो भगवा ब्याकरेय्य तथा नं धारेय्याम। अपि चायस्मा महाकच्चानो सत्थु चेव संवण्णितो सम्भावितो च विञ्ञूनं सब्रह्मचारीनं, पहोति चायस्मा महाकच्चानो इमस्स भगवता संखित्तेन उद्देसस्स उद्दिट्ठस्स वित्थारेन अत्थं अविभत्तस्स वित्थारेन अत्थं विभजितुम्। विभजतायस्मा महाकच्चानो अगरुं कत्वा’’ति [अगरुकत्वा (सी॰), अगरुकरित्वा (स्या॰ पी॰)]। ‘‘तेन हावुसो, सुणाथ, साधुकं मनसिकरोथ, भासिस्सामी’’ति। ‘‘एवमावुसो’’ति खो ते भिक्खू आयस्मतो महाकच्चानस्स पच्चस्सोसुम्। आयस्मा महाकच्चानो एतदवोच –
२०४. ‘‘यं खो नो, आवुसो, भगवा संखित्तेन उद्देसं उद्दिसित्वा वित्थारेन अत्थं अविभजित्वा उट्ठायासना विहारं पविट्ठो – ‘यतोनिदानं, भिक्खु, पुरिसं पपञ्चसञ्ञासङ्खा समुदाचरन्ति । एत्थ चे नत्थि अभिनन्दितब्बं अभिवदितब्बं अज्झोसितब्बं, एसेवन्तो रागानुसयानं…पे॰… एत्थेते पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ती’ति, इमस्स खो अहं, आवुसो, भगवता संखित्तेन उद्देसस्स उद्दिट्ठस्स वित्थारेन अत्थं अविभत्तस्स एवं वित्थारेन अत्थं आजानामि –
‘‘चक्खुञ्चावुसो, पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाणं, तिण्णं सङ्गति फस्सो, फस्सपच्चया वेदना, यं वेदेति तं सञ्जानाति , यं सञ्जानाति तं वितक्केति, यं वितक्केति तं पपञ्चेति, यं पपञ्चेति ततोनिदानं पुरिसं पपञ्चसञ्ञासङ्खा समुदाचरन्ति अतीतानागतपच्चुप्पन्नेसु चक्खुविञ्ञेय्येसु रूपेसु। सोतञ्चावुसो, पटिच्च सद्दे च उप्पज्जति सोतविञ्ञाणं…पे॰… घानञ्चावुसो, पटिच्च गन्धे च उप्पज्जति घानविञ्ञाणं…पे॰… जिव्हञ्चावुसो, पटिच्च रसे च उप्पज्जति जिव्हाविञ्ञाणं…पे॰… कायञ्चावुसो, पटिच्च फोट्ठब्बे च उप्पज्जति कायविञ्ञाणं…पे॰… मनञ्चावुसो, पटिच्च धम्मे च उप्पज्जति मनोविञ्ञाणं, तिण्णं सङ्गति फस्सो, फस्सपच्चया वेदना, यं वेदेति तं सञ्जानाति, यं सञ्जानाति तं वितक्केति, यं वितक्केति तं पपञ्चेति, यं पपञ्चेति ततोनिदानं पुरिसं पपञ्चसञ्ञासङ्खा समुदाचरन्ति अतीतानागतपच्चुप्पन्नेसु मनोविञ्ञेय्येसु धम्मेसु।
‘‘सो वतावुसो, चक्खुस्मिं सति रूपे सति चक्खुविञ्ञाणे सति फस्सपञ्ञत्तिं पञ्ञापेस्सतीति – ठानमेतं विज्जति। फस्सपञ्ञत्तिया सति वेदनापञ्ञत्तिं पञ्ञापेस्सतीति – ठानमेतं विज्जति। वेदनापञ्ञत्तिया सति सञ्ञापञ्ञत्तिं पञ्ञापेस्सतीति – ठानमेतं विज्जति। सञ्ञापञ्ञत्तिया सति वितक्कपञ्ञत्तिं पञ्ञापेस्सतीति – ठानमेतं विज्जति। वितक्कपञ्ञत्तिया सति पपञ्चसञ्ञासङ्खासमुदाचरणपञ्ञत्तिं पञ्ञापेस्सतीति – ठानमेतं विज्जति। सो वतावुसो, सोतस्मिं सति सद्दे सति…पे॰… घानस्मिं सति गन्धे सति…पे॰… जिव्हाय सति रसे सति…पे॰… कायस्मिं सति फोट्ठब्बे सति…पे॰… मनस्मिं सति धम्मे सति मनोविञ्ञाणे सति फस्सपञ्ञत्तिं पञ्ञापेस्सतीति – ठानमेतं विज्जति। फस्सपञ्ञत्तिया सति वेदनापञ्ञत्तिं पञ्ञापेस्सतीति – ठानमेतं विज्जति। वेदनापञ्ञत्तिया सति सञ्ञापञ्ञत्तिं पञ्ञापेस्सतीति – ठानमेतं विज्जति। सञ्ञापञ्ञत्तिया सति वितक्कपञ्ञत्तिं पञ्ञापेस्सतीति – ठानमेतं विज्जति। वितक्कपञ्ञत्तिया सति पपञ्चसञ्ञासङ्खासमुदाचरणपञ्ञत्तिं पञ्ञापेस्सतीति – ठानमेतं विज्जति।
‘‘सो वतावुसो, चक्खुस्मिं असति रूपे असति चक्खुविञ्ञाणे असति फस्सपञ्ञत्तिं पञ्ञापेस्सतीति – नेतं ठानं विज्जति। फस्सपञ्ञत्तिया असति वेदनापञ्ञत्तिं पञ्ञापेस्सतीति – नेतं ठानं विज्जति। वेदनापञ्ञत्तिया असति सञ्ञापञ्ञत्तिं पञ्ञापेस्सतीति – नेतं ठानं विज्जति। सञ्ञापञ्ञत्तिया असति वितक्कपञ्ञत्तिं पञ्ञापेस्सतीति – नेतं ठानं विज्जति। वितक्कपञ्ञत्तिया असति पपञ्चसञ्ञासङ्खासमुदाचरणपञ्ञत्तिं पञ्ञापेस्सतीति – नेतं ठानं विज्जति। सो वतावुसो, सोतस्मिं असति सद्दे असति…पे॰… घानस्मिं असति गन्धे असति…पे॰… जिव्हाय असति रसे असति…पे॰… कायस्मिं असति फोट्ठब्बे असति…पे॰… मनस्मिं असति धम्मे असति मनोविञ्ञाणे असति फस्सपञ्ञत्तिं पञ्ञापेस्सतीति – नेतं ठानं विज्जति। फस्सपञ्ञत्तिया असति वेदनापञ्ञत्तिं पञ्ञापेस्सतीति – नेतं ठानं विज्जति। वेदनापञ्ञत्तिया असति सञ्ञापञ्ञत्तिं पञ्ञापेस्सतीति – नेतं ठानं विज्जति। सञ्ञापञ्ञत्तिया असति वितक्कपञ्ञत्तिं पञ्ञापेस्सतीति – नेतं ठानं विज्जति। वितक्कपञ्ञत्तिया असति पपञ्चसञ्ञासङ्खासमुदाचरणपञ्ञत्तिं पञ्ञापेस्सतीति – नेतं ठानं विज्जति।
‘‘यं खो नो, आवुसो, भगवा संखित्तेन उद्देसं उद्दिसित्वा वित्थारेन अत्थं अविभजित्वा उट्ठायासना विहारं पविट्ठो – ‘यतोनिदानं, भिक्खु, पुरिसं पपञ्चसञ्ञासङ्खा समुदाचरन्ति एत्थ चे नत्थि अभिनन्दितब्बं अभिवदितब्बं अज्झोसितब्बं एसेवन्तो रागानुसयानं…पे॰… एत्थेते पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ती’ति, इमस्स खो अहं, आवुसो, भगवता संखित्तेन उद्देसस्स उद्दिट्ठस्स वित्थारेन अत्थं अविभत्तस्स एवं वित्थारेन अत्थं आजानामि। आकङ्खमाना च पन तुम्हे आयस्मन्तो भगवन्तंयेव उपसङ्कमित्वा एतमत्थं पटिपुच्छेय्याथ। यथा नो भगवा ब्याकरोति तथा नं धारेय्याथा’’ति।
२०५. अथ खो ते भिक्खू आयस्मतो महाकच्चानस्स भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं – ‘‘यं खो नो, भन्ते, भगवा संखित्तेन उद्देसं उद्दिसित्वा वित्थारेन अत्थं अविभजित्वा उट्ठायासना विहारं पविट्ठो – ‘यतोनिदानं, भिक्खु, पुरिसं पपञ्चसञ्ञासङ्खा समुदाचरन्ति। एत्थ चे नत्थि अभिनन्दितब्बं अभिवदितब्बं अज्झोसितब्बम्। एसेवन्तो रागानुसयानं…पे॰… एत्थेते पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ती’ति। तेसं नो, भन्ते, अम्हाकं अचिरपक्कन्तस्स भगवतो एतदहोसि – ‘इदं खो नो, आवुसो, भगवा संखित्तेन उद्देसं उद्दिसित्वा वित्थारेन अत्थं अविभजित्वा उट्ठायासना विहारं पविट्ठो – ‘‘यतोनिदानं, भिक्खु, पुरिसं पपञ्चसञ्ञासङ्खा समुदाचरन्ति। एत्थ चे नत्थि अभिनन्दितब्बं अभिवदितब्बं अज्झोसितब्बम्। एसेवन्तो रागानुसयानं, एसेवन्तो पटिघानुसयानं, एसेवन्तो दिट्ठानुसयानं, एसेवन्तो विचिकिच्छानुसयानं, एसेवन्तो मानानुसयानं, एसेवन्तो भवरागानुसयानं , एसेवन्तो अविज्जानुसयानं, एसेवन्तो दण्डादान-सत्थादान-कलह-विग्गह-विवादतुवंतुवं-पेसुञ्ञ-मुसावादानम्। एत्थेते पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ती’’ति। को नु खो इमस्स भगवता संखित्तेन उद्देसस्स उद्दिट्ठस्स वित्थारेन अत्थं अविभत्तस्स वित्थारेन अत्थं विभजेय्या’ति? तेसं नो, भन्ते, अम्हाकं एतदहोसि – ‘अयं खो आयस्मा महाकच्चानो सत्थु चेव संवण्णितो सम्भावितो च विञ्ञूनं सब्रह्मचारीनं, पहोति चायस्मा महाकच्चानो इमस्स भगवता संखित्तेन उद्देसस्स उद्दिट्ठस्स वित्थारेन अत्थं अविभत्तस्स वित्थारेन अत्थं विभजितुं, यंनून मयं येनायस्मा महाकच्चानो तेनुपसङ्कमेय्याम; उपसङ्कमित्वा आयस्मन्तं महाकच्चानं एतमत्थं पटिपुच्छेय्यामा’ति। अथ खो मयं, भन्ते, येनायस्मा महाकच्चानो तेनुपसङ्कमिम्ह; उपसङ्कमित्वा आयस्मन्तं महाकच्चानं एतमत्थं पटिपुच्छिम्ह। तेसं नो, भन्ते, आयस्मता महाकच्चानेन इमेहि आकारेहि इमेहि पदेहि इमेहि ब्यञ्जनेहि अत्थो विभत्तो’’ति। ‘‘पण्डितो, भिक्खवे, महाकच्चानो; महापञ्ञो, भिक्खवे, महाकच्चानो। मं चेपि तुम्हे, भिक्खवे, एतमत्थं पटिपुच्छेय्याथ, अहम्पि तं एवमेवं ब्याकरेय्यं यथा तं महाकच्चानेन ब्याकतम्। एसो चेवेतस्स अत्थो। एवञ्च [एवेमेव च (क॰)] नं धारेथा’’ति।
एवं वुत्ते आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘सेय्यथापि, भन्ते, पुरिसो जिघच्छादुब्बल्यपरेतो मधुपिण्डिकं अधिगच्छेय्य, सो यतो यतो सायेय्य, लभेथेव सादुरसं असेचनकम्। एवमेव खो, भन्ते, चेतसो भिक्खु दब्बजातिको, यतो यतो इमस्स धम्मपरियायस्स पञ्ञाय अत्थं उपपरिक्खेय्य, लभेथेव अत्तमनतं, लभेथेव चेतसो पसादम्। को नामो अयं [को नामायं (स्या॰)], भन्ते, धम्मपरियायो’’ति? ‘‘तस्मातिह त्वं, आनन्द, इमं धम्मपरियायं मधुपिण्डिकपरियायो त्वेव नं धारेही’’ति।
इदमवोच भगवा। अत्तमनो आयस्मा आनन्दो भगवतो भासितं अभिनन्दीति।
मधुपिण्डिकसुत्तं निट्ठितं अट्ठमम्।