१८५. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति। ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुम्। भगवा एतदवोच –
‘‘यस्स कस्सचि, भिक्खवे, भिक्खुनो पञ्च चेतोखिला अप्पहीना, पञ्च चेतसोविनिबन्धा [चेतसोविनिबद्धा (सी॰), चेतोविनिबद्धा (सारत्थदीपनीटीका)] असमुच्छिन्ना, सो वतिमस्मिं धम्मविनये वुद्धिं विरूळ्हिं वेपुल्लं आपज्जिस्सतीति – नेतं ठानं विज्जति।
‘‘कतमास्स पञ्च चेतोखिला अप्पहीना होन्ति? इध, भिक्खवे, भिक्खु सत्थरि कङ्खति विचिकिच्छति नाधिमुच्चति न सम्पसीदति। यो सो, भिक्खवे, भिक्खु सत्थरि कङ्खति विचिकिच्छति नाधिमुच्चति न सम्पसीदति तस्स चित्तं न नमति आतप्पाय अनुयोगाय सातच्चाय पधानाय। यस्स चित्तं न नमति आतप्पाय अनुयोगाय सातच्चाय पधानाय, एवमस्सायं पठमो चेतोखिलो अप्पहीनो होति।
‘‘पुन चपरं, भिक्खवे, भिक्खु धम्मे कङ्खति विचिकिच्छति नाधिमुच्चति न सम्पसीदति…पे॰… एवमस्सायं दुतियो चेतोखिलो अप्पहीनो होति।
‘‘पुन चपरं, भिक्खवे, भिक्खु सङ्घे कङ्खति विचिकिच्छति नाधिमुच्चति न सम्पसीदति…पे॰… एवमस्सायं ततियो चेतोखिलो अप्पहीनो होति।
‘‘पुन चपरं, भिक्खवे, भिक्खु सिक्खाय कङ्खति विचिकिच्छति नाधिमुच्चति न सम्पसीदति। यो सो, भिक्खवे, भिक्खु सिक्खाय कङ्खति विचिकिच्छति नाधिमुच्चति न सम्पसीदति, तस्स चित्तं न नमति आतप्पाय अनुयोगाय सातच्चाय पधानाय। यस्स चित्तं न नमति आतप्पाय अनुयोगाय सातच्चाय पधानाय, एवमस्सायं चतुत्थो चेतोखिलो अप्पहीनो होति।
‘‘पुन चपरं, भिक्खवे, भिक्खु सब्रह्मचारीसु कुपितो होति अनत्तमनो आहतचित्तो खिलजातो। यो सो, भिक्खवे, भिक्खु सब्रह्मचारीसु कुपितो होति अनत्तमनो आहतचित्तो खिलजातो, तस्स चित्तं न नमति आतप्पाय अनुयोगाय सातच्चाय पधानाय। यस्स चित्तं न नमति आतप्पाय अनुयोगाय सातच्चाय पधानाय, एवमस्सायं पञ्चमो चेतोखिलो अप्पहीनो होति। इमास्स पञ्च चेतोखिला अप्पहीना होन्ति।
१८६. ‘‘कतमास्स पञ्च चेतसोविनिबन्धा असमुच्छिन्ना होन्ति? इध, भिक्खवे, भिक्खु कामे अवीतरागो [अविगतरागो (कत्थचि)] होति अविगतच्छन्दो अविगतपेमो अविगतपिपासो अविगतपरिळाहो अविगततण्हो। यो सो, भिक्खवे, भिक्खु कामे अवीतरागो होति अविगतच्छन्दो अविगतपेमो अविगतपिपासो अविगतपरिळाहो अविगततण्हो, तस्स चित्तं न नमति आतप्पाय अनुयोगाय सातच्चाय पधानाय। यस्स चित्तं न नमति आतप्पाय अनुयोगाय सातच्चाय पधानाय, एवमस्सायं पठमो चेतसोविनिबन्धो असमुच्छिन्नो होति।
‘‘पुन चपरं, भिक्खवे, भिक्खु काये अवीतरागो होति…पे॰… एवमस्सायं दुतियो चेतसोविनिबन्धो असमुच्छिन्नो होति।
‘‘पुन चपरं, भिक्खवे, भिक्खु रूपे अवीतरागो होति…पे॰… एवमस्सायं ततियो चेतसोविनिबन्धो असमुच्छिन्नो होति।
‘‘पुन चपरं, भिक्खवे, भिक्खु यावदत्थं उदरावदेहकं भुञ्जित्वा सेय्यसुखं पस्ससुखं मिद्धसुखं अनुयुत्तो विहरति। यो सो, भिक्खवे, भिक्खु यावदत्थं उदरावदेहकं भुञ्जित्वा सेय्यसुखं पस्ससुखं मिद्धसुखं अनुयुत्तो विहरति, तस्स चित्तं न नमति आतप्पाय अनुयोगाय सातच्चाय पधानाय। यस्स चित्तं न नमति आतप्पाय अनुयोगाय सातच्चाय पधानाय, एवमस्सायं चतुत्थो चेतसोविनिबन्धो असमुच्छिन्नो होति।
‘‘पुन चपरं, भिक्खवे, भिक्खु अञ्ञतरं देवनिकायं पणिधाय ब्रह्मचरियं चरति – ‘इमिनाहं सीलेन वा वतेन वा तपेन वा ब्रह्मचरियेन वा देवो वा भविस्सामि देवञ्ञतरो वा’ति। यो सो, भिक्खवे, भिक्खु अञ्ञतरं देवनिकायं पणिधाय ब्रह्मचरियं चरति – ‘इमिनाहं सीलेन वा वतेन वा तपेन वा ब्रह्मचरियेन वा देवो वा भविस्सामि देवञ्ञतरो वा’ति, तस्स चित्तं न नमति आतप्पाय अनुयोगाय सातच्चाय पधानाय । यस्स चित्तं न नमति आतप्पाय अनुयोगाय सातच्चाय पधानाय, एवमस्सायं पञ्चमो चेतसोविनिबन्धो असमुच्छिन्नो होति। इमास्स पञ्च चेतसोविनिबन्धा असमुच्छिन्ना होन्ति।
‘‘यस्स कस्सचि, भिक्खवे, भिक्खुनो इमे पञ्च चेतोखिला अप्पहीना, इमे पञ्च चेतसोविनिबन्धा असमुच्छिन्ना, सो वतिमस्मिं धम्मविनये वुद्धिं विरूळ्हिं वेपुल्लं आपज्जिस्सतीति – नेतं ठानं विज्जति।
१८७. ‘‘यस्स कस्सचि, भिक्खवे, भिक्खुनो पञ्च चेतोखिला पहीना, पञ्च चेतसोविनिबन्धा सुसमुच्छिन्ना, सो वतिमस्मिं धम्मविनये वुद्धिं विरूळ्हिं वेपुल्लं आपज्जिस्सतीति – ठानमेतं विज्जति।
‘‘कतमास्स पञ्च चेतोखिला पहीना होन्ति? इध, भिक्खवे, भिक्खु सत्थरि न कङ्खति न विचिकिच्छति अधिमुच्चति सम्पसीदति। यो सो, भिक्खवे, भिक्खु सत्थरि न कङ्खति न विचिकिच्छति अधिमुच्चति सम्पसीदति, तस्स चित्तं नमति आतप्पाय अनुयोगाय सातच्चाय पधानाय। यस्स चित्तं नमति आतप्पाय अनुयोगाय सातच्चाय पधानाय, एवमस्सायं पठमो चेतोखिलो पहीनो होति।
‘‘पुन चपरं, भिक्खवे, भिक्खु धम्मे न कङ्खति न विचिकिच्छति अधिमुच्चति सम्पसीदति…पे॰… एवमस्सायं दुतियो चेतोखिलो पहीनो होति।
‘‘पुन चपरं, भिक्खवे, भिक्खु सङ्घे न कङ्खति न विचिकिच्छति अधिमुच्चति सम्पसीदति…पे॰… एवमस्सायं ततियो चेतोखिलो पहीनो होति।
‘‘पुन चपरं, भिक्खवे, भिक्खु सिक्खाय न कङ्खति न विचिकिच्छति अधिमुच्चति सम्पसीदति…पे॰… एवमस्सायं चतुत्थो चेतोखिलो पहीनो होति।
‘‘पुन चपरं, भिक्खवे, भिक्खु सब्रह्मचारीसु न कुपितो होति न अनत्तमनो [अत्तमनो (सी॰ पी॰)] अनाहतचित्तो अखिलजातो। यो सो, भिक्खवे, भिक्खु सब्रह्मचारीसु न कुपितो होति न अनत्तमनो अनाहतचित्तो अखिलजातो, तस्स चित्तं नमति आतप्पाय अनुयोगाय सातच्चाय पधानाय। यस्स चित्तं नमति आतप्पाय अनुयोगाय सातच्चाय पधानाय, एवमस्सायं पञ्चमो चेतोखिलो पहीनो होति। इमास्स पञ्च चेतोखिला पहीना होन्ति।
१८८. ‘‘कतमास्स पञ्च चेतसोविनिबन्धा सुसमुच्छिन्ना होन्ति? इध, भिक्खवे, भिक्खु कामे वीतरागो होति विगतच्छन्दो विगतपेमो विगतपिपासो विगतपरिळाहो विगततण्हो। यो सो, भिक्खवे, भिक्खु कामे वीतरागो होति विगतच्छन्दो विगतपेमो विगतपिपासो विगतपरिळाहो विगततण्हो, तस्स चित्तं नमति आतप्पाय अनुयोगाय सातच्चाय पधानाय। यस्स चित्तं नमति आतप्पाय अनुयोगाय सातच्चाय पधानाय, एवमस्सायं पठमो चेतसोविनिबन्धो सुसमुच्छिन्नो होति।
‘‘पुन चपरं, भिक्खवे, भिक्खु काये वीतरागो होति…पे॰… रूपे वीतरागो होति…पे॰… न यावदत्थं उदरावदेहकं भुञ्जित्वा सेय्यसुखं पस्ससुखं मिद्धसुखं अनुयुत्तो विहरति। यो सो, भिक्खवे, भिक्खु न यावदत्थं उदरावदेहकं भुञ्जित्वा सेय्यसुखं पस्ससुखं मिद्धसुखं अनुयुत्तो विहरति, तस्स चित्तं नमति आतप्पाय अनुयोगाय सातच्चाय पधानाय। यस्स चित्तं नमति आतप्पाय अनुयोगाय सातच्चाय पधानाय, एवमस्सायं चतुत्थो चेतसोविनिबन्धो सुसमुच्छिन्नो होति।
‘‘पुन चपरं, भिक्खवे, भिक्खु न अञ्ञतरं देवनिकायं पणिधाय ब्रह्मचरियं चरति – ‘इमिनाहं सीलेन वा वतेन वा तपेन वा ब्रह्मचरियेन वा देवो वा भविस्सामि देवञ्ञतरो वा’ति। यो सो, भिक्खवे, भिक्खु न अञ्ञतरं देवनिकायं पणिधाय ब्रह्मचरियं चरति – ‘इमिनाहं सीलेन वा वतेन वा तपेन वा ब्रह्मचरियेन वा देवो वा भविस्सामि देवञ्ञतरो वा’ति, तस्स चित्तं नमति आतप्पाय अनुयोगाय सातच्चाय पधानाय। यस्स चित्तं नमति आतप्पाय अनुयोगाय सातच्चाय पधानाय, एवमस्सायं पञ्चमो चेतसोविनिबन्धो सुसमुच्छिन्नो होति। इमास्स पञ्च चेतसोविनिबन्धा सुसमुच्छिन्ना होन्ति।
‘‘यस्स कस्सचि, भिक्खवे, भिक्खुनो इमे पञ्च चेतोखिला पहीना, इमे पञ्च चेतसोविनिबन्धा सुसमुच्छिन्ना, सो वतिमस्मिं धम्मविनये वुद्धिं विरूळ्हिं वेपुल्लं आपज्जिस्सतीति – ठानमेतं विज्जति।
१८९. ‘‘सो छन्दसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति, वीरियसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति, चित्तसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति, वीमंसासमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति, उस्सोळ्हीयेव पञ्चमी। स खो सो, भिक्खवे, एवं उस्सोळ्हीपन्नरसङ्गसमन्नागतो भिक्खु भब्बो अभिनिब्बिदाय, भब्बो सम्बोधाय, भब्बो अनुत्तरस्स योगक्खेमस्स अधिगमाय। सेय्यथापि, भिक्खवे, कुक्कुटिया अण्डानि अट्ठ वा दस वा द्वादस वा। तानस्सु कुक्कुटिया सम्मा अधिसयितानि सम्मा परिसेदितानि सम्मा परिभावितानि। किञ्चापि तस्सा कुक्कुटिया न एवं इच्छा उप्पज्जेय्य – ‘अहो वतिमे कुक्कुटपोतका पादनखसिखाय वा मुखतुण्डकेन वा अण्डकोसं पदालेत्वा सोत्थिना अभिनिब्भिज्जेय्यु’न्ति। अथ खो भब्बाव ते कुक्कुटपोतका पादनखसिखाय वा मुखतुण्डकेन वा अण्डकोसं पदालेत्वा सोत्थिना अभिनिब्भिज्जितुम्। एवमेव खो, भिक्खवे, एवं उस्सोळ्हिपन्नरसङ्गसमन्नागतो भिक्खु भब्बो अभिनिब्बिदाय, भब्बो सम्बोधाय, भब्बो अनुत्तरस्स योगक्खेमस्स अधिगमाया’’ति।
इदमवोच भगवा। अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति।
चेतोखिलसुत्तं निट्ठितं छट्ठम्।