१३९. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति। ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुम्। भगवा एतदवोच –
‘‘इधेव, भिक्खवे, समणो, इध दुतियो समणो, इध ततियो समणो, इध चतुत्थो समणो; सुञ्ञा परप्पवादा समणेभि अञ्ञेहीति [समणेहि अञ्ञेति (सी॰ पी॰ क॰) एत्थ अञ्ञेहीति सकाय पटिञ्ञाय सच्चाभिञ्ञेहीति अत्थो वेदितब्बो]। एवमेतं [एवमेव (स्या॰ क॰)], भिक्खवे, सम्मा सीहनादं नदथ।
१४०. ‘‘ठानं खो पनेतं, भिक्खवे, विज्जति यं अञ्ञतित्थिया परिब्बाजका एवं वदेय्युं – ‘को पनायस्मन्तानं अस्सासो, किं बलं, येन तुम्हे आयस्मन्तो एवं वदेथ – इधेव समणो, इध दुतियो समणो, इध ततियो समणो, इध चतुत्थो समणो; सुञ्ञा परप्पवादा समणेभि अञ्ञेही’ति? एवंवादिनो, भिक्खवे, अञ्ञतित्थिया परिब्बाजका एवमस्सु वचनीया – ‘अत्थि खो नो, आवुसो, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन चत्तारो धम्मा अक्खाता ये मयं अत्तनि सम्पस्समाना एवं वदेम – इधेव समणो, इध दुतियो समणो, इध ततियो समणो, इध चतुत्थो समणो; सुञ्ञा परप्पवादा समणेभि अञ्ञेहीति। कतमे चत्तारो? अत्थि खो नो, आवुसो, सत्थरि पसादो, अत्थि धम्मे पसादो, अत्थि सीलेसु परिपूरकारिता; सहधम्मिका खो पन पिया मनापा – गहट्ठा चेव पब्बजिता च। इमे खो नो, आवुसो, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन चत्तारो धम्मा अक्खाता ये मयं अत्तनि सम्पस्समाना एवं वदेम – इधेव समणो, इध दुतियो समणो, इध ततियो समणो, इध चतुत्थो समणो; सुञ्ञा परप्पवादा समणेभि अञ्ञेही’ति।
१४१. ‘‘ठानं खो पनेतं, भिक्खवे, विज्जति यं अञ्ञतित्थिया परिब्बाजका एवं वदेय्युं – ‘अम्हाकम्पि खो, आवुसो, अत्थि सत्थरि पसादो यो अम्हाकं सत्था, अम्हाकम्पि अत्थि धम्मे पसादो यो अम्हाकं धम्मो, मयम्पि सीलेसु परिपूरकारिनो यानि अम्हाकं सीलानि, अम्हाकम्पि सहधम्मिका पिया मनापा – गहट्ठा चेव पब्बजिता च। इध नो, आवुसो, को विसेसो को अधिप्पयासो [अधिप्पायो (क॰ सी॰ स्या॰ पी॰), अधिप्पयोगो (क॰)] किं नानाकरणं यदिदं तुम्हाकञ्चेव अम्हाकञ्चा’ति?
‘‘एवंवादिनो, भिक्खवे, अञ्ञतित्थिया परिब्बाजका एवमस्सु वचनीया – ‘किं पनावुसो, एका निट्ठा, उदाहु पुथु निट्ठा’ति? सम्मा ब्याकरमाना, भिक्खवे, अञ्ञतित्थिया परिब्बाजका एवं ब्याकरेय्युं – ‘एकावुसो, निट्ठा, न पुथु निट्ठा’ति।
‘‘‘सा पनावुसो, निट्ठा सरागस्स उदाहु वीतरागस्सा’ति? सम्मा ब्याकरमाना, भिक्खवे, अञ्ञतित्थिया परिब्बाजका एवं ब्याकरेय्युं – ‘वीतरागस्सावुसो, सा निट्ठा, न सा निट्ठा सरागस्सा’ति।
‘‘‘सा पनावुसो, निट्ठा सदोसस्स उदाहु वीतदोसस्सा’ति? सम्मा ब्याकरमाना, भिक्खवे, अञ्ञतित्थिया परिब्बाजका एवं ब्याकरेय्युं – ‘वीतदोसस्सावुसो, सा निट्ठा, न सा निट्ठा सदोसस्सा’ति।
‘‘‘सा पनावुसो, निट्ठा समोहस्स उदाहु वीतमोहस्सा’ति? सम्मा ब्याकरमाना, भिक्खवे, अञ्ञतित्थिया परिब्बाजका एवं ब्याकरेय्युं – ‘वीतमोहस्सावुसो, सा निट्ठा, न सा निट्ठा समोहस्सा’ति।
‘‘‘सा पनावुसो, निट्ठा सतण्हस्स उदाहु वीततण्हस्सा’ति? सम्मा ब्याकरमाना, भिक्खवे, अञ्ञतित्थिया परिब्बाजका एवं ब्याकरेय्युं – ‘वीततण्हस्सावुसो, सा निट्ठा, न सा निट्ठा सतण्हस्सा’ति।
‘‘‘सा पनावुसो, निट्ठा सउपादानस्स उदाहु अनुपादानस्सा’ति? सम्मा ब्याकरमाना, भिक्खवे , अञ्ञतित्थिया परिब्बाजका एवं ब्याकरेय्युं – ‘अनुपादानस्सावुसो, सा निट्ठा, न सा निट्ठा सउपादानस्सा’ति।
‘‘‘सा पनावुसो, निट्ठा विद्दसुनो उदाहु अविद्दसुनो’ति? सम्मा ब्याकरमाना, भिक्खवे, अञ्ञतित्थिया परिब्बाजका एवं ब्याकरेय्युं – ‘विद्दसुनो, आवुसो, सा निट्ठा, न सा निट्ठा अविद्दसुनो’ति।
‘‘‘सा पनावुसो, निट्ठा अनुरुद्धप्पटिविरुद्धस्स उदाहु अननुरुद्धअप्पटिविरुद्धस्सा’ति? सम्मा ब्याकरमाना, भिक्खवे, अञ्ञतित्थिया परिब्बाजका एवं ब्याकरेय्युं – ‘अननुरुद्धअप्पटिविरुद्धस्सावुसो, सा निट्ठा, न सा निट्ठा अनुरुद्धप्पटिविरुद्धस्सा’ति।
‘‘‘सा पनावुसो, निट्ठा पपञ्चारामस्स पपञ्चरतिनो उदाहु निप्पपञ्चारामस्स निप्पपञ्चरतिनो’ति? सम्मा ब्याकरमाना, भिक्खवे, अञ्ञतित्थिया परिब्बाजका एवं ब्याकरेय्युं – ‘निप्पपञ्चारामस्सावुसो, सा निट्ठा निप्पपञ्चरतिनो, न सा निट्ठा पपञ्चारामस्स पपञ्चरतिनो’ति।
१४२. ‘‘द्वेमा, भिक्खवे, दिट्ठियो – भवदिट्ठि च विभवदिट्ठि च। ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा भवदिट्ठिं अल्लीना भवदिट्ठिं उपगता भवदिट्ठिं अज्झोसिता, विभवदिट्ठिया ते पटिविरुद्धा। ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा विभवदिट्ठिं अल्लीना विभवदिट्ठिं उपगता विभवदिट्ठिं अज्झोसिता, भवदिट्ठिया ते पटिविरुद्धा। ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा इमासं द्विन्नं दिट्ठीनं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं नप्पजानन्ति, ‘ते सरागा ते सदोसा ते समोहा ते सतण्हा ते सउपादाना ते अविद्दसुनो ते अनुरुद्धप्पटिविरुद्धा ते पपञ्चारामा पपञ्चरतिनो; ते न परिमुच्चन्ति जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि; न परिमुच्चन्ति दुक्खस्मा’ति वदामि। ये च खो केचि, भिक्खवे, समणा वा ब्राह्मणा वा इमासं द्विन्नं दिट्ठीनं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं पजानन्ति, ‘ते वीतरागा ते वीतदोसा ते वीतमोहा ते वीततण्हा ते अनुपादाना ते विद्दसुनो ते अननुरुद्धअप्पटिविरुद्धा ते निप्पपञ्चारामा निप्पपञ्चरतिनो; ते परिमुच्चन्ति जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि; परिमुच्चन्ति दुक्खस्मा’ति वदामि।
१४३. ‘‘चत्तारिमानि , भिक्खवे, उपादानानि। कतमानि चत्तारि? कामुपादानं, दिट्ठुपादानं, सीलब्बतुपादानं, अत्तवादुपादानम्। सन्ति, भिक्खवे, एके समणब्राह्मणा सब्बुपादानपरिञ्ञावादा पटिजानमाना। ते न सम्मा सब्बुपादानपरिञ्ञं पञ्ञपेन्ति – कामुपादानस्स परिञ्ञं पञ्ञपेन्ति, न दिट्ठुपादानस्स परिञ्ञं पञ्ञपेन्ति, न सीलब्बतुपादानस्स परिञ्ञं पञ्ञपेन्ति, न अत्तवादुपादानस्स परिञ्ञं पञ्ञपेन्ति। तं किस्स हेतु? इमानि हि ते भोन्तो समणब्राह्मणा तीणि ठानानि यथाभूतं नप्पजानन्ति। तस्मा ते भोन्तो समणब्राह्मणा सब्बुपादानपरिञ्ञावादा पटिजानमाना; ते न सम्मा सब्बुपादानपरिञ्ञं पञ्ञपेन्ति – कामुपादानस्स परिञ्ञं पञ्ञपेन्ति, न दिट्ठुपादानस्स परिञ्ञं पञ्ञपेन्ति, न सीलब्बतुपादानस्स परिञ्ञं पञ्ञपेन्ति, न अत्तवादुपादानस्स परिञ्ञं पञ्ञपेन्ति।
‘‘सन्ति, भिक्खवे, एके समणब्राह्मणा सब्बुपादानपरिञ्ञावादा पटिजानमाना। ते न सम्मा सब्बुपादानपरिञ्ञं पञ्ञपेन्ति – कामुपादानस्स परिञ्ञं पञ्ञपेन्ति, दिट्ठुपादानस्स परिञ्ञं पञ्ञपेन्ति, न सीलब्बतुपादानस्स परिञ्ञं पञ्ञपेन्ति, न अत्तवादुपादानस्स परिञ्ञं पञ्ञपेन्ति। तं किस्स हेतु? इमानि हि ते भोन्तो समणब्राह्मणा द्वे ठानानि यथाभूतं नप्पजानन्ति। तस्मा ते भोन्तो समणब्राह्मणा सब्बुपादानपरिञ्ञावादा पटिजानमाना; ते न सम्मा [पटिजानमाना न सम्मा (?)] सब्बुपादानपरिञ्ञं पञ्ञपेन्ति – कामुपादानस्स परिञ्ञं पञ्ञपेन्ति, दिट्ठुपादानस्स परिञ्ञं पञ्ञपेन्ति, न सीलब्बतुपादानस्स परिञ्ञं पञ्ञपेन्ति, न अत्तवादुपादानस्स परिञ्ञं पञ्ञपेन्ति।
‘‘सन्ति, भिक्खवे, एके समणब्राह्मणा सब्बुपादानपरिञ्ञावादा पटिजानमाना। ते न सम्मा सब्बुपादानपरिञ्ञं पञ्ञपेन्ति – कामुपादानस्स परिञ्ञं पञ्ञपेन्ति, दिट्ठुपादानस्स परिञ्ञं पञ्ञपेन्ति, सीलब्बतुपादानस्स परिञ्ञं पञ्ञपेन्ति, न अत्तवादुपादानस्स परिञ्ञं पञ्ञपेन्ति। तं किस्स हेतु? इमञ्हि ते भोन्तो समणब्राह्मणा एकं ठानं यथाभूतं नप्पजानन्ति। तस्मा ते भोन्तो समणब्राह्मणा सब्बुपादानपरिञ्ञावादा पटिजानमाना; ते न सम्मा [पटिजानमाना न सम्मा (?)] सब्बुपादानपरिञ्ञं पञ्ञपेन्ति – कामुपादानस्स परिञ्ञं पञ्ञपेन्ति, दिट्ठुपादानस्स परिञ्ञं पञ्ञपेन्ति, सीलब्बतुपादानस्स परिञ्ञं पञ्ञपेन्ति, न अत्तवादुपादानस्स परिञ्ञं पञ्ञपेन्ति।
‘‘एवरूपे खो, भिक्खवे, धम्मविनये यो सत्थरि पसादो सो न सम्मग्गतो अक्खायति; यो धम्मे पसादो सो न सम्मग्गतो अक्खायति; या सीलेसु परिपूरकारिता सा न सम्मग्गता अक्खायति; या सहधम्मिकेसु पियमनापता सा न सम्मग्गता अक्खायति। तं किस्स हेतु? एवञ्हेतं, भिक्खवे, होति यथा तं दुरक्खाते धम्मविनये दुप्पवेदिते अनिय्यानिके अनुपसमसंवत्तनिके असम्मासम्बुद्धप्पवेदिते।
१४४. ‘‘तथागतो च खो, भिक्खवे, अरहं सम्मासम्बुद्धो सब्बुपादानपरिञ्ञावादो पटिजानमानो सम्मा सब्बुपादानपरिञ्ञं पञ्ञपेति – कामुपादानस्स परिञ्ञं पञ्ञपेति, दिट्ठुपादानस्स परिञ्ञं पञ्ञपेति, सीलब्बतुपादानस्स परिञ्ञं पञ्ञपेति, अत्तवादुपादानस्स परिञ्ञं पञ्ञपेति। एवरूपे खो, भिक्खवे, धम्मविनये यो सत्थरि पसादो सो सम्मग्गतो अक्खायति; यो धम्मे पसादो सो सम्मग्गतो अक्खायति; या सीलेसु परिपूरकारिता सा सम्मग्गता अक्खायति; या सहधम्मिकेसु पियमनापता सा सम्मग्गता अक्खायति। तं किस्स हेतु? एवञ्हेतं, भिक्खवे, होति यथा तं स्वाक्खाते धम्मविनये सुप्पवेदिते निय्यानिके उपसमसंवत्तनिके सम्मासम्बुद्धप्पवेदिते।
१४५. ‘‘इमे च, भिक्खवे, चत्तारो उपादाना। किंनिदाना किंसमुदया किंजातिका किंपभवा? इमे चत्तारो उपादाना तण्हानिदाना तण्हासमुदया तण्हाजातिका तण्हापभवा। तण्हा चायं, भिक्खवे, किंनिदाना किंसमुदया किंजातिका किंपभवा? तण्हा वेदनानिदाना वेदनासमुदया वेदनाजातिका वेदनापभवा। वेदना चायं, भिक्खवे, किंनिदाना किंसमुदया किंजातिका किंपभवा? वेदना फस्सनिदाना फस्ससमुदया फस्सजातिका फस्सपभवा। फस्सो चायं, भिक्खवे, किंनिदानो किंसमुदयो किंजातिको किंपभवो? फस्सो सळायतननिदानो सळायतनसमुदयो सळायतनजातिको सळायतनपभवो। सळायतनञ्चिदं, भिक्खवे, किंनिदानं किंसमुदयं किंजातिकं किंपभवं? सळायतनं नामरूपनिदानं नामरूपसमुदयं नामरूपजातिकं नामरूपपभवम्। नामरूपञ्चिदं, भिक्खवे, किंनिदानं किंसमुदयं किंजातिकं किंपभवं? नामरूपं विञ्ञाणनिदानं विञ्ञाणसमुदयं विञ्ञाणजातिकं विञ्ञाणपभवम्। विञ्ञाणञ्चिदं, भिक्खवे , किंनिदानं किंसमुदयं किंजातिकं किंपभवं? विञ्ञाणं सङ्खारनिदानं सङ्खारसमुदयं सङ्खारजातिकं सङ्खारपभवम्। सङ्खारा चिमे, भिक्खवे, किंनिदाना किंसमुदया किंजातिका किंपभवा? सङ्खारा अविज्जानिदाना अविज्जासमुदया अविज्जाजातिका अविज्जापभवा।
‘‘यतो च खो, भिक्खवे, भिक्खुनो अविज्जा पहीना होति विज्जा उप्पन्ना, सो अविज्जाविरागा विज्जुप्पादा नेव कामुपादानं उपादियति, न दिट्ठुपादानं उपादियति, न सीलब्बतुपादानं उपादियति, न अत्तवादुपादानं उपादियति। अनुपादियं न परितस्सति, अपरितस्सं पच्चत्तञ्ञेव परिनिब्बायति। ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाती’’ति।
इदमवोच भगवा। अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति।
चूळसीहनादसुत्तं निट्ठितं पठमम्।