७०. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति। ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुम्। भगवा एतदवोच –
‘‘सेय्यथापि, भिक्खवे, वत्थं संकिलिट्ठं मलग्गहितं; तमेनं रजको यस्मिं यस्मिं रङ्गजाते उपसंहरेय्य – यदि नीलकाय यदि पीतकाय यदि लोहितकाय यदि मञ्जिट्ठकाय [मञ्जेट्ठकाय (सी॰ पी॰), मञ्जेट्ठिकाय (स्या॰)] दुरत्तवण्णमेवस्स अपरिसुद्धवण्णमेवस्स। तं किस्स हेतु? अपरिसुद्धत्ता, भिक्खवे, वत्थस्स। एवमेव खो, भिक्खवे, चित्ते संकिलिट्ठे, दुग्गति पाटिकङ्खा। सेय्यथापि, भिक्खवे, वत्थं परिसुद्धं परियोदातं; तमेनं रजको यस्मिं यस्मिं रङ्गजाते उपसंहरेय्य – यदि नीलकाय यदि पीतकाय यदि लोहितकाय यदि मञ्जिट्ठकाय – सुरत्तवण्णमेवस्स परिसुद्धवण्णमेवस्स। तं किस्स हेतु? परिसुद्धत्ता, भिक्खवे, वत्थस्स। एवमेव खो, भिक्खवे, चित्ते असंकिलिट्ठे, सुगति पाटिकङ्खा।
७१. ‘‘कतमे च, भिक्खवे, चित्तस्स उपक्किलेसा? अभिज्झाविसमलोभो चित्तस्स उपक्किलेसो, ब्यापादो चित्तस्स उपक्किलेसो, कोधो चित्तस्स उपक्किलेसो, उपनाहो चित्तस्स उपक्किलेसो, मक्खो चित्तस्स उपक्किलेसो, पळासो चित्तस्स उपक्किलेसो, इस्सा चित्तस्स उपक्किलेसो, मच्छरियं चित्तस्स उपक्किलेसो, माया चित्तस्स उपक्किलेसो, साठेय्यं चित्तस्स उपक्किलेसो, थम्भो चित्तस्स उपक्किलेसो, सारम्भो चित्तस्स उपक्किलेसो, मानो चित्तस्स उपक्किलेसो, अतिमानो चित्तस्स उपक्किलेसो, मदो चित्तस्स उपक्किलेसो, पमादो चित्तस्स उपक्किलेसो।
७२. ‘‘स खो सो, भिक्खवे, भिक्खु ‘अभिज्झाविसमलोभो चित्तस्स उपक्किलेसो’ति – इति विदित्वा अभिज्झाविसमलोभं चित्तस्स उपक्किलेसं पजहति; ‘ब्यापादो चित्तस्स उपक्किलेसो’ति – इति विदित्वा ब्यापादं चित्तस्स उपक्किलेसं पजहति ; ‘कोधो चित्तस्स उपक्किलेसो’ति – इति विदित्वा कोधं चित्तस्स उपक्किलेसं पजहति; ‘उपनाहो चित्तस्स उपक्किलेसो’ति – इति विदित्वा उपनाहं चित्तस्स उपक्किलेसं पजहति; ‘मक्खो चित्तस्स उपक्किलेसो’ति – इति विदित्वा मक्खं चित्तस्स उपक्किलेसं पजहति; ‘पळासो चित्तस्स उपक्किलेसो’ति – इति विदित्वा पळासं चित्तस्स उपक्किलेसं पजहति; ‘इस्सा चित्तस्स उपक्किलेसो’ति – इति विदित्वा इस्सं चित्तस्स उपक्किलेसं पजहति; ‘मच्छरियं चित्तस्स उपक्किलेसो’ति – इति विदित्वा मच्छरियं चित्तस्स उपक्किलेसं पजहति; ‘माया चित्तस्स उपक्किलेसो’ति – इति विदित्वा मायं चित्तस्स उपक्किलेसं पजहति; ‘साठेय्यं चित्तस्स उपक्किलेसो’ति – इति विदित्वा साठेय्यं चित्तस्स उपक्किलेसं पजहति; ‘थम्भो चित्तस्स उपक्किलेसो’ति – इति विदित्वा थम्भं चित्तस्स उपक्किलेसं पजहति; ‘सारम्भो चित्तस्स उपक्किलेसो’ति – इति विदित्वा सारम्भं चित्तस्स उपक्किलेसं पजहति; ‘मानो चित्तस्स उपक्किलेसो’ति – इति विदित्वा मानं चित्तस्स उपक्किलेसं पजहति; ‘अतिमानो चित्तस्स उपक्किलेसो’ति – इति विदित्वा अतिमानं चित्तस्स उपक्किलेसं पजहति; ‘मदो चित्तस्स उपक्किलेसो’ति – इति विदित्वा मदं चित्तस्स उपक्किलेसं पजहति; ‘पमादो चित्तस्स उपक्किलेसो’ति – इति विदित्वा पमादं चित्तस्स उपक्किलेसं पजहति।
७३. ‘‘यतो खो [यतो च खो (सी॰ स्या॰)], भिक्खवे, भिक्खुनो ‘अभिज्झाविसमलोभो चित्तस्स उपक्किलेसो’ति – इति विदित्वा अभिज्झाविसमलोभो चित्तस्स उपक्किलेसो पहीनो होति, ‘ब्यापादो चित्तस्स उपक्किलेसो’ति – इति विदित्वा ब्यापादो चित्तस्स उपक्किलेसो पहीनो होति; ‘कोधो चित्तस्स उपक्किलेसो’ति – इति विदित्वा कोधो चित्तस्स उपक्किलेसो पहीनो होति; ‘उपनाहो चित्तस्स उपक्किलेसो’ति – इति विदित्वा उपनाहो चित्तस्स उपक्किलेसो पहीनो होति; ‘मक्खो चित्तस्स उपक्किलेसो’ति – इति विदित्वा मक्खो चित्तस्स उपक्किलेसो पहीनो होति; ‘पळासो चित्तस्स उपक्किलेसो’ति – इति विदित्वा पळासो चित्तस्स उपक्किलेसो पहीनो होति; ‘इस्सा चित्तस्स उपक्किलेसो’ति – इति विदित्वा इस्सा चित्तस्स उपक्किलेसो पहीनो होति; ‘मच्छरियं चित्तस्स उपक्किलेसो’ति – इति विदित्वा मच्छरियं चित्तस्स उपक्किलेसो पहीनो होति; ‘माया चित्तस्स उपक्किलेसो’ति – इति विदित्वा माया चित्तस्स उपक्किलेसो पहीनो होति; ‘साठेय्यं चित्तस्स उपक्किलेसो’ति – इति विदित्वा साठेय्यं चित्तस्स उपक्किलेसो पहीनो होति; ‘थम्भो चित्तस्स उपक्किलेसो’ति – इति विदित्वा थम्भो चित्तस्स उपक्किलेसो पहीनो होति; ‘सारम्भो चित्तस्स उपक्किलेसो’ति – इति विदित्वा सारम्भो चित्तस्स उपक्किलेसो पहीनो होति; ‘मानो चित्तस्स उपक्किलेसो’ति – इति विदित्वा मानो चित्तस्स उपक्किलेसो पहीनो होति; ‘अतिमानो चित्तस्स उपक्किलेसो’ति – इति विदित्वा अतिमानो चित्तस्स उपक्किलेसो पहीनो होति; ‘मदो चित्तस्स उपक्किलेसो’ति – इति विदित्वा मदो चित्तस्स उपक्किलेसो पहीनो होति; ‘पमादो चित्तस्स उपक्किलेसो’ति – इति विदित्वा पमादो चित्तस्स उपक्किलेसो पहीनो होति।
७४. ‘‘सो बुद्धे अवेच्चप्पसादेन समन्नागतो होति – ‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा’ति; धम्मे अवेच्चप्पसादेन समन्नागतो होति – ‘स्वाक्खातो भगवता धम्मो सन्दिट्ठिको अकालिको एहिपस्सिको ओपनेय्यिको पच्चत्तं वेदितब्बो विञ्ञूही’ति; सङ्घे अवेच्चप्पसादेन समन्नागतो होति – ‘सुप्पटिपन्नो भगवतो सावकसङ्घो, उजुप्पटिपन्नो भगवतो सावकसङ्घो, ञायप्पटिपन्नो भगवतो सावकसङ्घो, सामीचिप्पटिपन्नो भगवतो सावकसङ्घो, यदिदं चत्तारि पुरिसयुगानि, अट्ठ पुरिसपुग्गला। एस भगवतो सावकसङ्घो आहुनेय्यो पाहुनेय्यो दक्खिणेय्यो अञ्जलिकरणीयो , अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’ति।
७५. ‘‘यथोधि [यतोधि (अट्ठकथायं पाठन्तरं)] खो पनस्स चत्तं होति वन्तं मुत्तं पहीनं पटिनिस्सट्ठं, सो ‘बुद्धे अवेच्चप्पसादेन समन्नागतोम्ही’ति लभति अत्थवेदं, लभति धम्मवेदं, लभति धम्मूपसंहितं पामोज्जम्। पमुदितस्स पीति जायति, पीतिमनस्स कायो पस्सम्भति, पस्सद्धकायो सुखं वेदेति, सुखिनो चित्तं समाधियति; ‘धम्मे…पे॰… सङ्घे अवेच्चप्पसादेन समन्नागतोम्ही’ति लभति अत्थवेदं, लभति धम्मवेदं, लभति धम्मूपसंहितं पामोज्जं; पमुदितस्स पीति जायति, पीतिमनस्स कायो पस्सम्भति, पस्सद्धकायो सुखं वेदेति, सुखिनो चित्तं समाधियति। ‘यथोधि खो पन मे चत्तं वन्तं मुत्तं पहीनं पटिनिस्सट्ठ’न्ति लभति अत्थवेदं, लभति धम्मवेदं, लभति धम्मूपसंहितं पामोज्जं; पमुदितस्स पीति जायति, पीतिमनस्स कायो पस्सम्भति, पस्सद्धकायो सुखं वेदेति, सुखिनो चित्तं समाधियति।
७६. ‘‘स खो सो, भिक्खवे, भिक्खु एवंसीलो एवंधम्मो एवंपञ्ञो सालीनं चेपि पिण्डपातं भुञ्जति विचितकाळकं अनेकसूपं अनेकब्यञ्जनं, नेवस्स तं होति अन्तरायाय। सेय्यथापि, भिक्खवे, वत्थं संकिलिट्ठं मलग्गहितं अच्छोदकं आगम्म परिसुद्धं होति परियोदातं , उक्कामुखं वा पनागम्म जातरूपं परिसुद्धं होति परियोदातं, एवमेव खो, भिक्खवे, भिक्खु एवंसीलो एवंधम्मो एवंपञ्ञो सालीनं चेपि पिण्डपातं भुञ्जति विचितकाळकं अनेकसूपं अनेकब्यञ्जनं , नेवस्स तं होति अन्तरायाय।
७७. ‘‘सो मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरति, तथा दुतियं, तथा ततियं, तथा चतुत्थं [चतुत्थिं (सी॰ पी॰)]। इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं मेत्तासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन फरित्वा विहरति; करुणासहगतेन चेतसा…पे॰… मुदितासहगतेन चेतसा…पे॰… उपेक्खासहगतेन चेतसा एकं दिसं फरित्वा विहरति, तथा दुतियं, तथा ततियं, तथा चतुत्थम्। इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं उपेक्खासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन फरित्वा विहरति।
७८. ‘‘सो ‘अत्थि इदं, अत्थि हीनं, अत्थि पणीतं, अत्थि इमस्स सञ्ञागतस्स उत्तरिं निस्सरण’न्ति पजानाति। तस्स एवं जानतो एवं पस्सतो कामासवापि चित्तं विमुच्चति, भवासवापि चित्तं विमुच्चति, अविज्जासवापि चित्तं विमुच्चति। विमुत्तस्मिं विमुत्तमिति ञाणं होति। ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाति । अयं वुच्चति, भिक्खवे – ‘भिक्खु सिनातो अन्तरेन सिनानेना’’’ति।
७९. तेन खो पन समयेन सुन्दरिकभारद्वाजो ब्राह्मणो भगवतो अविदूरे निसिन्नो होति। अथ खो सुन्दरिकभारद्वाजो ब्राह्मणो भगवन्तं एतदवोच – ‘‘गच्छति पन भवं गोतमो बाहुकं नदिं सिनायितु’’न्ति? ‘‘किं, ब्राह्मण, बाहुकाय नदिया? किं बाहुका नदी करिस्सती’’ति? ‘‘लोक्खसम्मता [लोख्यसम्मता (सी॰), मोक्खसम्मता (पी॰)] हि, भो गोतम, बाहुका नदी बहुजनस्स, पुञ्ञसम्मता हि, भो गोतम, बाहुका नदी बहुजनस्स, बाहुकाय पन नदिया बहुजनो पापकम्मं कतं पवाहेती’’ति। अथ खो भगवा सुन्दरिकभारद्वाजं ब्राह्मणं गाथाहि अज्झभासि –
‘‘बाहुकं अधिकक्कञ्च, गयं सुन्दरिकं मपि [सुन्दरिकामपि (सी॰ स्या॰ पी॰), सुन्दरिकं महिं (इतिपि)]।
सरस्सतिं पयागञ्च, अथो बाहुमतिं नदिम्।
निच्चम्पि बालो पक्खन्दो [पक्खन्नो (सी॰ स्या॰ पी॰)], कण्हकम्मो न सुज्झति॥
‘‘किं सुन्दरिका करिस्सति, किं पयागा [पयागो (सी॰ स्या॰ पी॰)] किं बाहुका नदी।
वेरिं कतकिब्बिसं नरं, न हि नं सोधये पापकम्मिनं॥
‘‘सुद्धस्स वे सदा फग्गु, सुद्धस्सुपोसथो सदा।
सुद्धस्स सुचिकम्मस्स, सदा सम्पज्जते वतम्।
इधेव सिनाहि ब्राह्मण, सब्बभूतेसु करोहि खेमतं॥
‘‘सचे मुसा न भणसि, सचे पाणं न हिंससि।
सचे अदिन्नं नादियसि, सद्दहानो अमच्छरी।
किं काहसि गयं गन्त्वा, उदपानोपि ते गया’’ति॥
८०. एवं वुत्ते, सुन्दरिकभारद्वाजो ब्राह्मणो भगवन्तं एतदवोच – ‘‘अभिक्कन्तं, भो गोतम, अभिक्कन्तं, भो गोतम! सेय्यथापि, भो गोतम, निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूळ्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य – चक्खुमन्तो रूपानि दक्खन्तीति; एवमेवं भोता गोतमेन अनेकपरियायेन धम्मो पकासितो। एसाहं भवन्तं गोतमं सरणं गच्छामि धम्मञ्च भिक्खुसङ्घञ्च। लभेय्याहं भोतो गोतमस्स सन्तिके पब्बज्जं, लभेय्यं उपसम्पद’’न्ति। अलत्थ खो सुन्दरिकभारद्वाजो ब्राह्मणो भगवतो सन्तिके पब्बज्जं, अलत्थ उपसम्पदम्। अचिरूपसम्पन्नो खो पनायस्मा भारद्वाजो एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरन्तो नचिरस्सेव – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेवधम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहासि। ‘‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’’ति अब्भञ्ञासि। अञ्ञतरो खो पनायस्मा भारद्वाजो अरहतं अहोसीति।
वत्थसुत्तं निट्ठितं सत्तमम्।