३४. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। अथ खो जाणुस्सोणि ब्राह्मणो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि। सम्मोदनीयं कथं सारणीयं [साराणीयं (सी॰ स्या॰ पी॰)] वीतिसारेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो जाणुस्सोणि ब्राह्मणो भगवन्तं एतदवोच – ‘‘येमे, भो गोतम, कुलपुत्ता भवन्तं गोतमं उद्दिस्स सद्धा अगारस्मा अनगारियं पब्बजिता, भवं तेसं गोतमो पुब्बङ्गमो, भवं तेसं गोतमो बहुकारो, भवं तेसं गोतमो समादपेता [समादापेता (?)]; भोतो च पन गोतमस्स सा जनता दिट्ठानुगतिं आपज्जती’’ति। ‘‘एवमेतं, ब्राह्मण, एवमेतं, ब्राह्मण! ये ते, ब्राह्मण, कुलपुत्ता ममं उद्दिस्स सद्धा अगारस्मा अनगारियं पब्बजिता, अहं तेसं पुब्बङ्गमो, अहं तेसं बहुकारो, अहं तेसं समादपेता; मम च पन सा जनता दिट्ठानुगतिं आपज्जती’’ति। ‘‘दुरभिसम्भवानि हि खो, भो गोतम, अरञ्ञवनपत्थानि पन्तानि सेनासनानि, दुक्करं पविवेकं, दुरभिरमं एकत्ते, हरन्ति मञ्ञे मनो वनानि समाधिं अलभमानस्स भिक्खुनो’’ति । ‘‘एवमेतं, ब्राह्मण, एवमेतं, ब्राह्मण! दुरभिसम्भवानि हि खो, ब्राह्मण, अरञ्ञवनपत्थानि पन्तानि सेनासनानि, दुक्करं पविवेकं, दुरभिरमं एकत्ते, हरन्ति मञ्ञे मनो वनानि समाधिं अलभमानस्स भिक्खुनो’’ति।
३५. ‘‘मय्हम्पि खो, ब्राह्मण, पुब्बेव सम्बोधा अनभिसम्बुद्धस्स बोधिसत्तस्सेव सतो एतदहोसि – ‘दुरभिसम्भवानि हि खो अरञ्ञवनपत्थानि पन्तानि सेनासनानि, दुक्करं पविवेकं, दुरभिरमं एकत्ते, हरन्ति मञ्ञे मनो वनानि समाधिं अलभमानस्स भिक्खुनो’ति। तस्स मय्हं ब्राह्मण, एतदहोसि – ‘ये खो केचि समणा वा ब्राह्मणा वा अपरिसुद्धकायकम्मन्ता अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवन्ति, अपरिसुद्धकायकम्मन्तसन्दोसहेतु हवे ते भोन्तो समणब्राह्मणा अकुसलं भयभेरवं अव्हायन्ति। न खो पनाहं अपरिसुद्धकायकम्मन्तो अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवामि; परिसुद्धकायकम्मन्तोहमस्मि। ये हि वो अरिया परिसुद्धकायकम्मन्ता अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवन्ति तेसमहं अञ्ञतरो’ति। एतमहं, ब्राह्मण, परिसुद्धकायकम्मतं अत्तनि सम्पस्समानो भिय्यो पल्लोममापादिं अरञ्ञे विहाराय।
३६. ‘‘तस्स मय्हं, ब्राह्मण, एतदहोसि – ‘ये खो केचि समणा वा ब्राह्मणा वा अपरिसुद्धवचीकम्मन्ता…पे॰… अपरिसुद्धमनोकम्मन्ता …पे॰… अपरिसुद्धाजीवा अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवन्ति, अपरिसुद्धाजीवसन्दोसहेतु हवे ते भोन्तो समणब्राह्मणा अकुसलं भयभेरवं अव्हायन्ति। न खो पनाहं अपरिसुद्धाजीवो अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवामि; परिसुद्धाजीवोहमस्मि। ये हि वो अरिया परिसुद्धाजीवा अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवन्ति तेसमहं अञ्ञतरो’ति। एतमहं, ब्राह्मण, परिसुद्धाजीवतं अत्तनि सम्पस्समानो भिय्यो पल्लोममापादिं अरञ्ञे विहाराय।
३७. ‘‘तस्स मय्हं, ब्राह्मण, एतदहोसि – ‘ये खो केचि समणा वा ब्राह्मणा वा अभिज्झालू कामेसु तिब्बसारागा अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवन्ति, अभिज्झालुकामेसुतिब्बसारागसन्दोसहेतु हवे ते भोन्तो समणब्राह्मणा अकुसलं भयभेरवं अव्हायन्ति। न खो पनाहं अभिज्झालु कामेसु तिब्बसारागो अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवामि; अनभिज्झालूहमस्मि। ये हि वो अरिया अनभिज्झालू अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवन्ति , तेसमहं अञ्ञतरो’ति। एतमहं, ब्राह्मण, अनभिज्झालुतं अत्तनि सम्पस्समानो भिय्यो पल्लोममापादिं अरञ्ञे विहाराय।
३८. ‘‘तस्स मय्हं, ब्राह्मण, एतदहोसि – ‘ये खो केचि समणा वा ब्राह्मणा वा ब्यापन्नचित्ता पदुट्ठमनसङ्कप्पा अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवन्ति, ब्यापन्नचित्तपदुट्ठमनसङ्कप्पसन्दोसहेतु हवे ते भोन्तो समणब्राह्मणा अकुसलं भयभेरवं अव्हायन्ति। न खो पनाहं ब्यापन्नचित्तो पदुट्ठमनसङ्कप्पो अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवामि; मेत्तचित्तोहमस्मि। ये हि वो अरिया मेत्तचित्ता अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवन्ति तेसमहं अञ्ञतरो’ति। एतमहं, ब्राह्मण, मेत्तचित्ततं अत्तनि सम्पस्समानो भिय्यो पल्लोममापादिं अरञ्ञे विहाराय।
३९. ‘‘तस्स मय्हं, ब्राह्मण, एतदहोसि – ‘ये खो केचि समणा वा ब्राह्मणा वा थीनमिद्धपरियुट्ठिता अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवन्ति, थीनमिद्धपरियुट्ठानसन्दोसहेतु हवे ते भोन्तो समणब्राह्मणा अकुसलं भयभेरवं अव्हायन्ति। न खो पनाहं थीनमिद्धपरियुट्ठितो अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवामि; विगतथीनमिद्धोहमस्मि। ये हि वो अरिया विगतथीनमिद्धा अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवन्ति तेसमहं अञ्ञतरो’ति। एतमहं, ब्राह्मण, विगतथीनमिद्धतं अत्तनि सम्पस्समानो भिय्यो पल्लोममापादिं अरञ्ञे विहाराय।
४०. ‘‘तस्स मय्हं, ब्राह्मण, एतदहोसि – ‘ये खो केचि समणा वा ब्राह्मणा वा उद्धता अवूपसन्तचित्ता अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवन्ति, उद्धतअवूपसन्तचित्तसन्दोसहेतु हवे ते भोन्तो समणब्राह्मणा अकुसलं भयभेरवं अव्हायन्ति। न खो पनाहं उद्धतो अवूपसन्तचित्तो अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवामि; वूपसन्तचित्तोहमस्मि। ये हि वो अरिया वूपसन्तचित्ता अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवन्ति, तेसमहं अञ्ञतरो’ति। एतमहं, ब्राह्मण, वूपसन्तचित्ततं अत्तनि सम्पस्समानो भिय्यो पल्लोममापादिं अरञ्ञे विहाराय।
४१. ‘‘तस्स मय्हं, ब्राह्मण, एतदहोसि – ‘ये खो केचि समणा वा ब्राह्मणा वा कङ्खी विचिकिच्छी अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवन्ति, कङ्खिविचिकिच्छिसन्दोसहेतु हवे ते भोन्तो समणब्राह्मणा अकुसलं भयभेरवं अव्हायन्ति। न खो पनाहं कङ्खी विचिकिच्छी अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवामि; तिण्णविचिकिच्छोहमस्मि। ये हि वो अरिया तिण्णविचिकिच्छा अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवन्ति तेसमहं अञ्ञतरो’ति। एतमहं, ब्राह्मण, तिण्णविचिकिच्छतं अत्तनि सम्पस्समानो भिय्यो पल्लोममापादिं अरञ्ञे विहाराय।
४२. ‘‘तस्स मय्हं, ब्राह्मण, एतदहोसि – ‘ये खो केचि समणा वा ब्राह्मणा वा अत्तुक्कंसका परवम्भी अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवन्ति, अत्तुक्कंसनपरवम्भनसन्दोसहेतु हवे ते भोन्तो समणब्राह्मणा अकुसलं भयभेरवं अव्हायन्ति । न खो पनाहं अत्तुक्कंसको परवम्भी अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवामि ; अनत्तुक्कंसको अपरवम्भीहमस्मि। ये हि वो अरिया अनत्तुक्कंसका अपरवम्भी अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवन्ति तेसमहं अञ्ञतरो’ति। एतमहं, ब्राह्मण, अनत्तुक्कंसकतं अपरवम्भितं अत्तनि सम्पस्समानो भिय्यो पल्लोममापादिं अरञ्ञे विहाराय।
४३. ‘‘तस्स मय्हं, ब्राह्मण, एतदहोसि – ‘ये खो केचि समणा वा ब्राह्मणा वा छम्भी भीरुकजातिका अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवन्ति, छम्भिभीरुकजातिकसन्दोसहेतु हवे ते भोन्तो समणब्राह्मणा अकुसलं भयभेरवं अव्हायन्ति। न खो पनाहं छम्भी भीरुकजातिको अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवामि; विगतलोमहंसोहमस्मि। ये हि वो अरिया विगतलोमहंसा अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवन्ति तेसमहं अञ्ञतरो’ति। एतमहं, ब्राह्मण, विगतलोमहंसतं अत्तनि सम्पस्समानो भिय्यो पल्लोममापादिं अरञ्ञे विहाराय।
४४. ‘‘तस्स मय्हं, ब्राह्मण, एतदहोसि – ‘ये खो केचि समणा वा ब्राह्मणा वा लाभसक्कारसिलोकं निकामयमाना अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवन्ति, लाभसक्कारसिलोकनिकामन [निकामयमान (सी॰ स्या॰)] सन्दोसहेतु हवे ते भोन्तो समणब्राह्मणा अकुसलं भयभेरवं अव्हायन्ति। न खो पनाहं लाभसक्कारसिलोकं निकामयमानो अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवामि; अप्पिच्छोहमस्मि। ये हि वो अरिया अप्पिच्छा अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवन्ति तेसमहं अञ्ञतरो’ति। एतमहं, ब्राह्मण, अप्पिच्छतं अत्तनि सम्पस्समानो भिय्यो पल्लोममापादिं अरञ्ञे विहाराय।
४५. ‘‘तस्स मय्हं, ब्राह्मण, एतदहोसि – ‘ये खो केचि समणा वा ब्राह्मणा वा कुसीता हीनवीरिया अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवन्ति , कुसीतहीनवीरियसन्दोसहेतु हवे ते भोन्तो समणब्राह्मणा अकुसलं भयभेरवं अव्हायन्ति। न खो पनाहं कुसीतो हीनवीरियो अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवामि; आरद्धवीरियोहमस्मि। ये हि वो अरिया आरद्धवीरिया अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवन्ति तेसमहं अञ्ञतरो’ति। एतमहं, ब्राह्मण, आरद्धवीरियतं अत्तनि सम्पस्समानो भिय्यो पल्लोममापादिं अरञ्ञे विहाराय।
४६. ‘‘तस्स मय्हं, ब्राह्मण, एतदहोसि – ‘ये खो केचि समणा वा ब्राह्मणा वा मुट्ठस्सती असम्पजाना अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवन्ति, मुट्ठस्सतिअसम्पजानसन्दोसहेतु हवे ते भोन्तो समणब्राह्मणा अकुसलं भयभेरवं अव्हायन्ति। न खो पनाहं मुट्ठस्सति असम्पजानो अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवामि; उपट्ठितस्सतिहमस्मि। ये हि वो अरिया उपट्ठितस्सती अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवन्ति तेसमहं अञ्ञतरो’ति। एतमहं, ब्राह्मण, उपट्ठितस्सतितं अत्तनि सम्पस्समानो भिय्यो पल्लोममापादिं अरञ्ञे विहाराय।
४७. ‘‘तस्स मय्हं, ब्राह्मण, एतदहोसि – ‘ये खो केचि समणा वा ब्राह्मणा वा असमाहिता विब्भन्तचित्ता अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवन्ति, असमाहितविब्भन्तचित्तसन्दोसहेतु हवे ते भोन्तो समणब्राह्मणा अकुसलं भयभेरवं अव्हायन्ति। न खो पनाहं असमाहितो विब्भन्तचित्तो अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवामि; समाधिसम्पन्नोहमस्मि। ये हि वो अरिया समाधिसम्पन्ना अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवन्ति तेसमहं अञ्ञतरो’ति। एतमहं, ब्राह्मण, समाधिसम्पदं अत्तनि सम्पस्समानो भिय्यो पल्लोममापादिं अरञ्ञे विहाराय।
४८. ‘‘तस्स मय्हं, ब्राह्मण, एतदहोसि – ‘ये खो केचि समणा वा ब्राह्मणा वा दुप्पञ्ञा एळमूगा अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवन्ति, दुप्पञ्ञएळमूगसन्दोसहेतु हवे ते भोन्तो समणब्राह्मणा अकुसलं भयभेरवं अव्हायन्ति। न खो पनाहं दुप्पञ्ञो एळमूगो अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवामि; पञ्ञासम्पन्नोहमस्मि। ये हि वो अरिया पञ्ञासम्पन्ना अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवन्ति तेसमहं अञ्ञतरो’ति। एतमहं, ब्राह्मण, पञ्ञासम्पदं अत्तनि सम्पस्समानो भिय्यो पल्लोममापादिं अरञ्ञे विहाराय।
सोळसपरियायं निट्ठितम्।
४९. ‘‘तस्स मय्हं, ब्राह्मण, एतदहोसि – ‘यंनूनाहं या ता रत्तियो अभिञ्ञाता अभिलक्खिता – चातुद्दसी पञ्चदसी अट्ठमी च पक्खस्स – तथारूपासु रत्तीसु यानि तानि आरामचेतियानि वनचेतियानि रुक्खचेतियानि भिंसनकानि सलोमहंसानि तथारूपेसु सेनासनेसु विहरेय्यं अप्पेव नामाहं भयभेरवं पस्सेय्य’न्ति। सो खो अहं, ब्राह्मण, अपरेन समयेन या ता रत्तियो अभिञ्ञाता अभिलक्खिता – चातुद्दसी पञ्चदसी अट्ठमी च पक्खस्स – तथारूपासु रत्तीसु यानि तानि आरामचेतियानि वनचेतियानि रुक्खचेतियानि भिंसनकानि सलोमहंसानि तथारूपेसु सेनासनेसु विहरामि। तत्थ च मे, ब्राह्मण, विहरतो मगो वा आगच्छति, मोरो वा कट्ठं पातेति, वातो वा पण्णकसटं [पण्णसटं (सी॰ पी॰)] एरेति; तस्स मय्हं ब्राह्मण एतदहोसि [तस्स मय्हं एवं होति (सी॰ स्या॰)] – ‘एतं नून तं भयभेरवं आगच्छती’ति। तस्स मय्हं, ब्राह्मण, एतदहोसि – ‘किं नु खो अहं अञ्ञदत्थु भयपटिकङ्खी [भयपाटिकङ्खी (सी॰)] विहरामि? यंनूनाहं यथाभूतं यथाभूतस्स [यथाभूतस्स यथाभूतस्स (सी॰ स्या॰)] मे तं भयभेरवं आगच्छति, तथाभूतं तथाभूतोव [यथाभूतो यथाभूतोव (सी॰ स्या॰)] तं भयभेरवं पटिविनेय्य’न्ति। तस्स मय्हं, ब्राह्मण, चङ्कमन्तस्स तं भयभेरवं आगच्छति। सो खो अहं, ब्राह्मण, नेव ताव तिट्ठामि न निसीदामि न निपज्जामि, याव चङ्कमन्तोव तं भयभेरवं पटिविनेमि। तस्स मय्हं, ब्राह्मण, ठितस्स तं भयभेरवं आगच्छति। सो खो अहं, ब्राह्मण, नेव ताव चङ्कमामि न निसीदामि न निपज्जामि। याव ठितोव तं भयभेरवं पटिविनेमि। तस्स मय्हं, ब्राह्मण, निसिन्नस्स तं भयभेरवं आगच्छति। सो खो अहं, ब्राह्मण, नेव ताव निपज्जामि न तिट्ठामि न चङ्कमामि, याव निसिन्नोव तं भयभेरवं पटिविनेमि। तस्स मय्हं, ब्राह्मण, निपन्नस्स तं भयभेरवं आगच्छति। सो खो अहं, ब्राह्मण, नेव ताव निसीदामि न तिट्ठामि न चङ्कमामि, याव निपन्नोव तं भयभेरवं पटिविनेमि।
५०. ‘‘सन्ति खो पन, ब्राह्मण, एके समणब्राह्मणा रत्तिंयेव समानं दिवाति सञ्जानन्ति, दिवायेव समानं रत्तीति सञ्जानन्ति। इदमहं तेसं समणब्राह्मणानं सम्मोहविहारस्मिं वदामि। अहं खो पन, ब्राह्मण, रत्तिंयेव समानं रत्तीति सञ्जानामि, दिवायेव समानं दिवाति सञ्जानामि। यं खो तं, ब्राह्मण, सम्मा वदमानो वदेय्य – ‘असम्मोहधम्मो सत्तो लोके उप्पन्नो बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सान’न्ति, ममेव तं सम्मा वदमानो वदेय्य – ‘असम्मोहधम्मो सत्तो लोके उप्पन्नो बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सान’न्ति।
५१. ‘‘आरद्धं खो पन मे, ब्राह्मण, वीरियं अहोसि असल्लीनं, उपट्ठिता सति असम्मुट्ठा [अप्पम्मुट्ठा (स्या॰)], पस्सद्धो कायो असारद्धो, समाहितं चित्तं एकग्गम्। सो खो अहं, ब्राह्मण, विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहासिम्। वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहासिम्। पीतिया च विरागा उपेक्खको च विहासिं, सतो च सम्पजानो सुखञ्च कायेन पटिसंवेदेसिं; यं तं अरिया आचिक्खन्ति – ‘उपेक्खको सतिमा सुखविहारी’ति ततियं झानं उपसम्पज्ज विहासिम्। सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहासिम्।
५२. ‘‘सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते पुब्बेनिवासानुस्सतिञाणाय चित्तं अभिनिन्नामेसिम्। सो अनेकविहितं पुब्बेनिवासं अनुस्सरामि, सेय्यथिदं – एकम्पि जातिं द्वेपि जातियो तिस्सोपि जातियो चतस्सोपि जातियो पञ्चपि जातियो दसपि जातियो वीसम्पि जातियो तिंसम्पि जातियो चत्तालीसम्पि जातियो पञ्ञासम्पि जातियो जातिसतम्पि जातिसहस्सम्पि जातिसतसहस्सम्पि अनेकेपि संवट्टकप्पे अनेकेपि विवट्टकप्पे अनेकेपि संवट्टविवट्टकप्पे – ‘अमुत्रासिं एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खप्पटिसंवेदी एवमायुपरियन्तो, सो ततो चुतो अमुत्र उदपादिं; तत्रापासिं एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खप्पटिसंवेदी एवमायुपरियन्तो, सो ततो चुतो इधूपपन्नो’ति। इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरामि। अयं खो मे, ब्राह्मण, रत्तिया पठमे यामे पठमा विज्जा अधिगता, अविज्जा विहता विज्जा उप्पन्ना, तमो विहतो आलोको उप्पन्नो, यथा तं अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो।
५३. ‘‘सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते सत्तानं चुतूपपातञाणाय चित्तं अभिनिन्नामेसिम्। सो दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सामि चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे सुगते दुग्गते यथाकम्मूपगे सत्ते पजानामि – ‘इमे वत भोन्तो सत्ता कायदुच्चरितेन समन्नागता वचीदुच्चरितेन समन्नागता मनोदुच्चरितेन समन्नागता अरियानं उपवादका मिच्छादिट्ठिका मिच्छादिट्ठिकम्मसमादाना; ते कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपन्ना। इमे वा पन भोन्तो सत्ता कायसुचरितेन समन्नागता वचीसुचरितेन समन्नागता मनोसुचरितेन समन्नागता अरियानं अनुपवादका सम्मादिट्ठिका सम्मादिट्ठिकम्मसमादाना; ते कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्ना’ति। इति दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सामि चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे सुगते दुग्गते यथाकम्मूपगे सत्ते पजानामि। अयं खो मे, ब्राह्मण, रत्तिया मज्झिमे यामे दुतिया विज्जा अधिगता, अविज्जा विहता विज्जा उप्पन्ना, तमो विहतो आलोको उप्पन्नो, यथा तं अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो।
५४. ‘‘सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते आसवानं खयञाणाय चित्तं अभिनिन्नामेसिम्। सो ‘इदं दुक्ख’न्ति यथाभूतं अब्भञ्ञासिं, ‘अयं दुक्खसमुदयो’ति यथाभूतं अब्भञ्ञासिं, ‘अयं दुक्खनिरोधो’ति यथाभूतं अब्भञ्ञासिं, ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं अब्भञ्ञासिम्। ‘इमे आसवा’ति यथाभूतं अब्भञ्ञासिं, ‘अयं आसवसमुदयो’ति यथाभूतं अब्भञ्ञासिं, ‘अयं आसवनिरोधो’ति यथाभूतं अब्भञ्ञासिं, ‘अयं आसवनिरोधगामिनी पटिपदा’ति यथाभूतं अब्भञ्ञासिम्। तस्स मे एवं जानतो एवं पस्सतो कामासवापि चित्तं विमुच्चित्थ, भवासवापि चित्तं विमुच्चित्थ, अविज्जासवापि चित्तं विमुच्चित्थ। विमुत्तस्मिं विमुत्तमिति ञाणं अहोसि। ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति अब्भञ्ञासिम्। अयं खो मे, ब्राह्मण, रत्तिया पच्छिमे यामे ततिया विज्जा अधिगता, अविज्जा विहता विज्जा उप्पन्ना, तमो विहतो आलोको उप्पन्नो, यथा तं अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो।
५५. ‘‘सिया खो पन ते, ब्राह्मण, एवमस्स – ‘अज्जापि नून समणो गोतमो अवीतरागो अवीतदोसो अवीतमोहो, तस्मा अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवती’ति। न खो पनेतं, ब्राह्मण, एवं दट्ठब्बम्। द्वे खो अहं, ब्राह्मण, अत्थवसे सम्पस्समानो अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवामि – अत्तनो च दिट्ठधम्मसुखविहारं सम्पस्समानो, पच्छिमञ्च जनतं अनुकम्पमानो’’ति।
५६. ‘‘अनुकम्पितरूपा वतायं भोता गोतमेन पच्छिमा जनता , यथा तं अरहता सम्मासम्बुद्धेन। अभिक्कन्तं, भो गोतम! अभिक्कन्तं, भो गोतम! सेय्यथापि, भो गोतम, निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूळ्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य – ‘चक्खुमन्तो रूपानि दक्खन्ती’ति; एवमेवं भोता गोतमेन अनेकपरियायेन धम्मो पकासितो। एसाहं भवन्तं गोतमं सरणं गच्छामि धम्मञ्च भिक्खुसङ्घञ्च। उपासकं मं भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति।
भयभेरवसुत्तं निट्ठितं चतुत्थम्।