०६. महालिसुत्तम्

६. महालिसुत्तम्

ब्राह्मणदूतवत्थु

३५९. एवं मे सुतं – उएकं समयं भगवा वेसालियं विहरति महावने कूटागारसालायम्। तेन खो पन समयेन सम्बहुला कोसलका च ब्राह्मणदूता मागधका च ब्राह्मणदूता वेसालियं पटिवसन्ति केनचिदेव करणीयेन। अस्सोसुं खो ते कोसलका च ब्राह्मणदूता मागधका च ब्राह्मणदूता – ‘‘समणो खलु, भो, गोतमो सक्यपुत्तो सक्यकुला पब्बजितो वेसालियं विहरति महावने कूटागारसालायम्। तं खो पन भवन्तं गोतमं एवं कल्याणो कित्तिसद्दो अब्भुग्गतो – ‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा’। सो इमं लोकं सदेवकं समारकं सब्रह्मकं सस्समणब्राह्मणिं पजं सदेवमनुस्सं सयं अभिञ्ञा सच्छिकत्वा पवेदेति। सो धम्मं देसेति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेति। साधु खो पन तथारूपानं अरहतं दस्सनं होती’’ति।
३६०. अथ खो ते कोसलका च ब्राह्मणदूता मागधका च ब्राह्मणदूता येन महावनं कूटागारसाला तेनुपसङ्कमिंसु। तेन खो पन समयेन आयस्मा नागितो भगवतो उपट्ठाको होति। अथ खो ते कोसलका च ब्राह्मणदूता मागधका च ब्राह्मणदूता येनायस्मा नागितो तेनुपसङ्कमिंसु। उपसङ्कमित्वा आयस्मन्तं नागितं एतदवोचुं – ‘‘कहं नु खो, भो नागित, एतरहि सो भवं गोतमो विहरति? दस्सनकामा हि मयं तं भवन्तं गोतम’’न्ति। ‘‘अकालो खो, आवुसो, भगवन्तं दस्सनाय, पटिसल्लीनो भगवा’’ति। अथ खो ते कोसलका च ब्राह्मणदूता मागधका च ब्राह्मणदूता तत्थेव एकमन्तं निसीदिंसु – ‘‘दिस्वाव मयं तं भवन्तं गोतमं गमिस्सामा’’ति।

ओट्ठद्धलिच्छवीवत्थु

३६१. ओट्ठद्धोपि लिच्छवी महतिया लिच्छवीपरिसाय सद्धिं येन महावनं कूटागारसाला येनायस्मा नागितो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं नागितं अभिवादेत्वा एकमन्तं अट्ठासि। एकमन्तं ठितो खो ओट्ठद्धोपि लिच्छवी आयस्मन्तं नागितं एतदवोच – ‘‘कहं नु खो, भन्ते नागित, एतरहि सो भगवा विहरति अरहं सम्मासम्बुद्धो, दस्सनकामा हि मयं तं भगवन्तं अरहन्तं सम्मासम्बुद्ध’’न्ति। ‘‘अकालो खो, महालि, भगवन्तं दस्सनाय, पटिसल्लीनो भगवा’’ति। ओट्ठद्धोपि लिच्छवी तत्थेव एकमन्तं निसीदि – ‘‘दिस्वाव अहं तं भगवन्तं गमिस्सामि अरहन्तं सम्मासम्बुद्ध’’न्ति।
३६२. अथ खो सीहो समणुद्देसो येनायस्मा नागितो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं नागितं अभिवादेत्वा एकमन्तं अट्ठासि। एकमन्तं ठितो खो सीहो समणुद्देसो आयस्मन्तं नागितं एतदवोच – ‘‘एते, भन्ते कस्सप, सम्बहुला कोसलका च ब्राह्मणदूता मागधका च ब्राह्मणदूता इधूपसङ्कन्ता भगवन्तं दस्सनाय; ओट्ठद्धोपि लिच्छवी महतिया लिच्छवीपरिसाय सद्धिं इधूपसङ्कन्तो भगवन्तं दस्सनाय, साधु, भन्ते कस्सप, लभतं एसा जनता भगवन्तं दस्सनाया’’ति।
‘‘तेन हि, सीह, त्वञ्ञेव भगवतो आरोचेही’’ति। ‘‘एवं, भन्ते’’ति खो सीहो समणुद्देसो आयस्मतो नागितस्स पटिस्सुत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि। एकमन्तं ठितो खो सीहो समणुद्देसो भगवन्तं एतदवोच – ‘‘एते, भन्ते, सम्बहुला कोसलका च ब्राह्मणदूता मागधका च ब्राह्मणदूता इधूपसङ्कन्ता भगवन्तं दस्सनाय, ओट्ठद्धोपि लिच्छवी महतिया लिच्छवीपरिसाय सद्धिं इधूपसङ्कन्तो भगवन्तं दस्सनाय। साधु, भन्ते, लभतं एसा जनता भगवन्तं दस्सनाया’’ति। ‘‘तेन हि, सीह, विहारपच्छायायं आसनं पञ्ञपेही’’ति। ‘‘एवं, भन्ते’’ति खो सीहो समणुद्देसो भगवतो पटिस्सुत्वा विहारपच्छायायं आसनं पञ्ञपेसि।
३६३. अथ खो भगवा विहारा निक्खम्म विहारपच्छायायं पञ्ञत्ते आसने निसीदि। अथ खो ते कोसलका च ब्राह्मणदूता मागधका च ब्राह्मणदूता येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवता सद्धिं सम्मोदिंसु। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदिंसु। ओट्ठद्धोपि लिच्छवी महतिया लिच्छवीपरिसाय सद्धिं येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि।
३६४. एकमन्तं निसिन्नो खो ओट्ठद्धो लिच्छवी भगवन्तं एतदवोच – ‘‘पुरिमानि, भन्ते, दिवसानि पुरिमतरानि सुनक्खत्तो लिच्छविपुत्तो येनाहं तेनुपसङ्कमि; उपसङ्कमित्वा मं एतदवोच – ‘यदग्गे अहं, महालि, भगवन्तं उपनिस्साय विहरामि, न चिरं तीणि वस्सानि, दिब्बानि हि खो रूपानि पस्सामि पियरूपानि कामूपसंहितानि रजनीयानि, नो च खो दिब्बानि सद्दानि सुणामि पियरूपानि कामूपसंहितानि रजनीयानी’ति। सन्तानेव नु खो, भन्ते, सुनक्खत्तो लिच्छविपुत्तो दिब्बानि सद्दानि नास्सोसि पियरूपानि कामूपसंहितानि रजनीयानि, उदाहु असन्तानी’’ति?

एकंसभावितसमाधि

३६५. ‘‘सन्तानेव खो, महालि, सुनक्खत्तो लिच्छविपुत्तो दिब्बानि सद्दानि नास्सोसि पियरूपानि कामूपसंहितानि रजनीयानि, नो असन्तानी’’ति। ‘‘को नु खो, भन्ते, हेतु, को पच्चयो, येन सन्तानेव सुनक्खत्तो लिच्छविपुत्तो दिब्बानि सद्दानि नास्सोसि पियरूपानि कामूपसंहितानि रजनीयानि, नो असन्तानी’’ति?
३६६. ‘‘इध , महालि, भिक्खुनो पुरत्थिमाय दिसाय एकंसभावितो समाधि होति दिब्बानं रूपानं दस्सनाय पियरूपानं कामूपसंहितानं रजनीयानं, नो च खो दिब्बानं सद्दानं सवनाय पियरूपानं कामूपसंहितानं रजनीयानम्। सो पुरत्थिमाय दिसाय एकंसभाविते समाधिम्हि दिब्बानं रूपानं दस्सनाय पियरूपानं कामूपसंहितानं रजनीयानं, नो च खो दिब्बानं सद्दानं सवनाय पियरूपानं कामूपसंहितानं रजनीयानम्। पुरत्थिमाय दिसाय दिब्बानि रूपानि पस्सति पियरूपानि कामूपसंहितानि रजनीयानि, नो च खो दिब्बानि सद्दानि सुणाति पियरूपानि कामूपसंहितानि रजनीयानि। तं किस्स हेतु? एवञ्हेतं, महालि, होति भिक्खुनो पुरत्थिमाय दिसाय एकंसभाविते समाधिम्हि दिब्बानं रूपानं दस्सनाय पियरूपानं कामूपसंहितानं रजनीयानं, नो च खो दिब्बानं सद्दानं सवनाय पियरूपानं कामूपसंहितानं रजनीयानम्।
३६७. ‘‘पुन चपरं, महालि, भिक्खुनो दक्खिणाय दिसाय…पे॰… पच्छिमाय दिसाय … उत्तराय दिसाय… उद्धमधो तिरियं एकंसभावितो समाधि होति दिब्बानं रूपानं दस्सनाय पियरूपानं कामूपसंहितानं रजनीयानं, नो च खो दिब्बानं सद्दानं सवनाय पियरूपानं कामूपसंहितानं रजनीयानम्। सो उद्धमधो तिरियं एकंसभाविते समाधिम्हि दिब्बानं रूपानं दस्सनाय पियरूपानं कामूपसंहितानं रजनीयानं, नो च खो दिब्बानं सद्दानं सवनाय पियरूपानं कामूपसंहितानं रजनीयानम्। उद्धमधो तिरियं दिब्बानि रूपानि पस्सति पियरूपानि कामूपसंहितानि रजनीयानि, नो च खो दिब्बानि सद्दानि सुणाति पियरूपानि कामूपसंहितानि रजनीयानि। तं किस्स हेतु? एवञ्हेतं, महालि, होति भिक्खुनो उद्धमधो तिरियं एकंसभाविते समाधिम्हि दिब्बानं रूपानं दस्सनाय पियरूपानं कामूपसंहितानं रजनीयानं, नो च खो दिब्बानं सद्दानं सवनाय पियरूपानं कामूपसंहितानं रजनीयानम्।
३६८. ‘‘इध , महालि, भिक्खुनो पुरत्थिमाय दिसाय एकंसभावितो समाधि होति दिब्बानं सद्दानं सवनाय पियरूपानं कामूपसंहितानं रजनीयानं, नो च खो दिब्बानं रूपानं दस्सनाय पियरूपानं कामूपसंहितानं रजनीयानम्। सो पुरत्थिमाय दिसाय एकंसभाविते समाधिम्हि दिब्बानं सद्दानं सवनाय पियरूपानं कामूपसंहितानं रजनीयानं, नो च खो दिब्बानं रूपानं दस्सनाय पियरूपानं कामूपसंहितानं रजनीयानम्। पुरत्थिमाय दिसाय दिब्बानि सद्दानि सुणाति पियरूपानि कामूपसंहितानि रजनीयानि, नो च खो दिब्बानि रूपानि पस्सति पियरूपानि कामूपसंहितानि रजनीयानि। तं किस्स हेतु? एवञ्हेतं, महालि, होति भिक्खुनो पुरत्थिमाय दिसाय एकंसभाविते समाधिम्हि दिब्बानं सद्दानं सवनाय पियरूपानं कामूपसंहितानं रजनीयानं, नो च खो दिब्बानं रूपानं दस्सनाय पियरूपानं कामूपसंहितानं रजनीयानम्।
३६९. ‘‘पुन चपरं, महालि, भिक्खुनो दक्खिणाय दिसाय…पे॰… पच्छिमाय दिसाय… उत्तराय दिसाय… उद्धमधो तिरियं एकंसभावितो समाधि होति दिब्बानं सद्दानं सवनाय पियरूपानं कामूपसंहितानं रजनीयानं, नो च खो दिब्बानं रूपानं दस्सनाय पियरूपानं कामूपसंहितानं रजनीयानम्। सो उद्धमधो तिरियं एकंसभाविते समाधिम्हि दिब्बानं सद्दानं सवनाय पियरूपानं कामूपसंहितानं रजनीयानं, नो च खो दिब्बानं रूपानं दस्सनाय पियरूपानं कामूपसंहितानं रजनीयानम्। उद्धमधो तिरियं दिब्बानि सद्दानि सुणाति पियरूपानि कामूपसंहितानि रजनीयानि, नो च खो दिब्बानि रूपानि पस्सति पियरूपानि कामूपसंहितानि रजनीयानि। तं किस्स हेतु? एवञ्हेतं, महालि, होति भिक्खुनो उद्धमधो तिरियं एकंसभाविते समाधिम्हि दिब्बानं सद्दानं सवनाय पियरूपानं कामूपसंहितानं रजनीयानं, नो च खो दिब्बानं रूपानं दस्सनाय पियरूपानं कामूपसंहितानं रजनीयानम्।
३७०. ‘‘इध , महालि, भिक्खुनो पुरत्थिमाय दिसाय उभयंसभावितो समाधि होति दिब्बानञ्च रूपानं दस्सनाय पियरूपानं कामूपसंहितानं रजनीयानं दिब्बानञ्च सद्दानं सवनाय पियरूपानं कामूपसंहितानं रजनीयानम्। सो पुरत्थिमाय दिसाय उभयंसभाविते समाधिम्हि दिब्बानञ्च रूपानं दस्सनाय पियरूपानं कामूपसंहितानं रजनीयानं, दिब्बानञ्च सद्दानं सवनाय पियरूपानं कामूपसंहितानं रजनीयानम्। पुरत्थिमाय दिसाय दिब्बानि च रूपानि पस्सति पियरूपानि कामूपसंहितानि रजनीयानि, दिब्बानि च सद्दानि सुणाति पियरूपानि कामूपसंहितानि रजनीयानि। तं किस्स हेतु? एवञ्हेतं, महालि, होति भिक्खुनो पुरत्थिमाय दिसाय उभयंसभाविते समाधिम्हि दिब्बानञ्च रूपानं दस्सनाय पियरूपानं कामूपसंहितानं रजनीयानं दिब्बानञ्च सद्दानं सवनाय पियरूपानं कामूपसंहितानं रजनीयानम्।
३७१. ‘‘पुन चपरं, महालि, भिक्खुनो दक्खिणाय दिसाय…पे॰… पच्छिमाय दिसाय… उत्तराय दिसाय… उद्धमधो तिरियं उभयंसभावितो समाधि होति दिब्बानञ्च रूपानं दस्सनाय पियरूपानं कामूपसंहितानं रजनीयानं, दिब्बानञ्च सद्दानं सवनाय पियरूपानं कामूपसंहितानं रजनीयानम्। सो उद्धमधो तिरियं उभयंसभाविते समाधिम्हि दिब्बानञ्च रूपानं दस्सनाय पियरूपानं कामूपसंहितानं रजनीयानं दिब्बानञ्च सद्दानं सवनाय पियरूपानं कामूपसंहितानं रजनीयानम्। उद्धमधो तिरियं दिब्बानि च रूपानि पस्सति पियरूपानि कामूपसंहितानि रजनीयानि, दिब्बानि च सद्दानि सुणाति पियरूपानि कामूपसंहितानि रजनीयानि। तं किस्स हेतु? एवञ्हेतं, महालि, होति भिक्खुनो उद्धमधो तिरियं उभयंसभाविते समाधिम्हि दिब्बानञ्च रूपानं दस्सनाय पियरूपानं कामूपसंहितानं रजनीयानं, दिब्बानञ्च सद्दानं सवनाय पियरूपानं कामूपसंहितानं रजनीयानम्। अयं खो महालि, हेतु, अयं पच्चयो, येन सन्तानेव सुनक्खत्तो लिच्छविपुत्तो दिब्बानि सद्दानि नास्सोसि पियरूपानि कामूपसंहितानि रजनीयानि, नो असन्तानी’’ति।
३७२. ‘‘एतासं नून, भन्ते, समाधिभावनानं सच्छिकिरियाहेतु भिक्खू भगवति ब्रह्मचरियं चरन्ती’’ति। ‘‘न खो, महालि, एतासं समाधिभावनानं सच्छिकिरियाहेतु भिक्खू मयि ब्रह्मचरियं चरन्ति। अत्थि खो, महालि, अञ्ञेव धम्मा उत्तरितरा च पणीततरा च, येसं सच्छिकिरियाहेतु भिक्खू मयि ब्रह्मचरियं चरन्ती’’ति।

चतुअरियफलम्

३७३. ‘‘कतमे पन ते, भन्ते, धम्मा उत्तरितरा च पणीततरा च, येसं सच्छिकिरियाहेतु भिक्खू भगवति ब्रह्मचरियं चरन्ती’’ति? ‘‘इध, महालि, भिक्खु तिण्णं संयोजनानं परिक्खया सोतापन्नो होति अविनिपातधम्मो नियतो सम्बोधिपरायणो। अयम्पि खो, महालि, धम्मो उत्तरितरो च पणीततरो च, यस्स सच्छिकिरियाहेतु भिक्खू मयि ब्रह्मचरियं चरन्ति।
‘‘पुन चपरं, महालि, भिक्खु तिण्णं संयोजनानं परिक्खया रागदोसमोहानं तनुत्ता सकदागामी होति, सकिदेव [सकिंदेव (क॰)] इमं लोकं आगन्त्वा दुक्खस्सन्तं करोति। अयम्पि खो, महालि, धम्मो उत्तरितरो च पणीततरो च, यस्स सच्छिकिरियाहेतु भिक्खू मयि ब्रह्मचरियं चरन्ति।
‘‘पुन चपरं, महालि, भिक्खु पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिको होति, तत्थ परिनिब्बायी, अनावत्तिधम्मो तस्मा लोका। अयम्पि खो, महालि, धम्मो उत्तरितरो च पणीततरो च, यस्स सच्छिकिरियाहेतु भिक्खू मयि ब्रह्मचरियं चरन्ति।
‘‘पुन चपरं, महालि, भिक्खु आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति। अयम्पि खो, महालि, धम्मो उत्तरितरो च पणीततरो च, यस्स सच्छिकिरियाहेतु भिक्खू मयि ब्रह्मचरियं चरन्ति। इमे खो ते, महालि, धम्मा उत्तरितरा च पणीततरा च, येसं सच्छिकिरियाहेतु भिक्खू मयि ब्रह्मचरियं चरन्ती’’ति।

अरियअट्ठङ्गिकमग्गो

३७४. ‘‘अत्थि पन, भन्ते, मग्गो अत्थि पटिपदा एतेसं धम्मानं सच्छिकिरियाया’’ति? ‘‘अत्थि खो, महालि, मग्गो अत्थि पटिपदा एतेसं धम्मानं सच्छिकिरियाया’’ति।
३७५. ‘‘कतमो पन, भन्ते, मग्गो कतमा पटिपदा एतेसं धम्मानं सच्छिकिरियाया’’ति? ‘‘अयमेव अरियो अट्ठङ्गिको मग्गो। सेय्यथिदं – सम्मादिट्ठि सम्मासङ्कप्पो सम्मावाचा सम्माकम्मन्तो सम्माआजीवो सम्मावायामो सम्मासति सम्मासमाधि। अयं खो, महालि, मग्गो अयं पटिपदा एतेसं धम्मानं सच्छिकिरियाय।

द्वेपब्बजितवत्थु

३७६. ‘‘एकमिदाहं, महालि, समयं कोसम्बियं विहरामि घोसितारामे । अथ खो द्वे पब्बजिता – मुण्डियो च परिब्बाजको जालियो च दारुपत्तिकन्तेवासी येनाहं तेनुपसङ्कमिंसु। उपसङ्कमित्वा मया सद्धिं सम्मोदिंसु। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं अट्ठंसु। एकमन्तं ठिता खो ते द्वे पब्बजिता मं एतदवोचुं – ‘किं नु खो, आवुसो गोतम, तं जीवं तं सरीरं, उदाहु अञ्ञं जीवं अञ्ञं सरीर’न्ति?
३७७. ‘‘‘तेन हावुसो, सुणाथ साधुकं मनसि करोथ भासिस्सामी’’ति। ‘एवमावुसो’ति खो ते द्वे पब्बजिता मम पच्चस्सोसुम्। अहं एतदवोचं – इधावुसो तथागतो लोके उप्पज्जति अरहं सम्मासम्बुद्धो…पे॰… (यथा १९०-२१२ अनुच्छेदेसु एवं वित्थारेतब्बं)। एवं खो, आवुसो, भिक्खु सीलसम्पन्नो होति…पे॰… पठमं झानं उपसम्पज्ज विहरति। यो खो, आवुसो, भिक्खु एवं जानाति एवं पस्सति, कल्लं नु खो तस्सेतं वचनाय – ‘तं जीवं तं सरीर’न्ति वा ‘अञ्ञं जीवं अञ्ञं सरीर’न्ति वाति? यो सो, आवुसो, भिक्खु एवं जानाति एवं पस्सति, कल्लं तस्सेतं वचनाय – ‘तं जीवं तं सरीर’न्ति वा, ‘अञ्ञं जीवं अञ्ञं सरीर’न्ति वाति। अहं खो पनेतं, आवुसो, एवं जानामि एवं पस्सामि। अथ च पनाहं न वदामि – ‘तं जीवं तं सरीर’न्ति वा ‘अञ्ञं जीवं अञ्ञं सरीर’न्ति वा…पे॰… दुतियं झानं…पे॰… ततियं झानं…पे॰… चतुत्थं झानं उपसम्पज्ज विहरति। यो खो, आवुसो, भिक्खु एवं जानाति एवं पस्सति, कल्लं नु खो तस्सेतं वचनाय – ‘तं जीवं तं सरीर’न्ति वा ‘अञ्ञं जीवं अञ्ञं सरीर’न्ति वाति? यो सो, आवुसो, भिक्खु एवं जानाति एवं पस्सति , कल्लं तस्सेतं वचनाय – ‘तं जीवं तं सरीर’न्ति वा ‘अञ्ञं जीवं अञ्ञं सरीर’न्ति वाति। अहं खो पनेतं, आवुसो, एवं जानामि एवं पस्सामि। अथ च पनाहं न वदामि – ‘तं जीवं तं सरीर’न्ति वा ‘अञ्ञं जीवं अञ्ञं सरीर’न्ति वा…पे॰… ञाणदस्सनाय चित्तं अभिनीहरति अभिनिन्नामेति…पे॰… यो खो, आवुसो, भिक्खु एवं जानाति एवं पस्सति, कल्लं नु खो तस्सेतं वचनाय – ‘तं जीवं तं सरीर’न्ति वा ‘अञ्ञं जीवं अञ्ञं सरीर’न्ति वाति? यो सो, आवुसो, भिक्खु एवं जानाति एवं पस्सति, कल्लं [न कल्लं (सी॰ स्या॰ कं॰ क॰)] तस्सेतं वचनाय – ‘तं जीवं तं सरीर’’न्ति वा ‘अञ्ञं जीवं अञ्ञं सरीर’न्ति वाति। अहं खो पनेतं, आवुसो, एवं जानामि एवं पस्सामि। अथ च पनाहं न वदामि – ‘तं जीवं तं सरीर’न्ति वा ‘अञ्ञं जीवं अञ्ञं सरीर’न्ति वा…पे॰… नापरं इत्थत्तायाति पजानाति। यो खो, आवुसो, भिक्खु एवं जानाति एवं पस्सति, कल्लं नु खो तस्सेतं वचनाय – ‘तं जीवं तं सरीर’न्ति वा ‘अञ्ञं जीवं अञ्ञं सरीर’न्ति वाति? यो सो, आवुसो, भिक्खु एवं जानाति एवं पस्सति न कल्लं तस्सेतं वचनाय – ‘तं जीवं तं सरीर’न्ति वा ‘अञ्ञं जीवं अञ्ञं सरीर’न्ति वाति। अहं खो पनेतं, आवुसो, एवं जानामि एवं पस्सामि। अथ च पनाहं न वदामि – ‘तं जीवं तं सरीर’न्ति वा ‘अञ्ञं जीवं अञ्ञं सरीर’न्ति वा’’ति। इदमवोच भगवा। अत्तमनो ओट्ठद्धो लिच्छवी भगवतो भासितं अभिनन्दीति।
महालिसुत्तं निट्ठितं छट्ठम्।