पञ्चवग्गो
१. कम्मवग्गो
४८२. चत्तारि कम्मानि। अपलोकनकम्मं, ञत्तिकम्मं, ञत्तिदुतियकम्मं, ञत्तिचतुत्थकम्मं – इमानि चत्तारि कम्मानि। कतिहाकारेहि विपज्जन्ति? इमानि चत्तारि कम्मानि पञ्चहाकारेहि विपज्जन्ति – वत्थुतो वा ञत्तितो वा अनुस्सावनतो वा सीमतो वा परिसतो वा।
४८३. कथं वत्थुतो कम्मानि विपज्जन्ति? सम्मुखाकरणीयं कम्मं असम्मुखा करोति, वत्थुविपन्नं अधम्मकम्मं; पटिपुच्छाकरणीयं कम्मं अपटिपुच्छा करोति, वत्थुविपन्नं अधम्मकम्मं; पटिञ्ञाय करणीयं कम्मं अपटिञ्ञाय करोति, वत्थुविपन्नं अधम्मकम्मं; सतिविनयारहस्स अमूळ्हविनयं देति, वत्थुविपन्नं अधम्मकम्मं; अमूळ्हविनयारहस्स तस्सपापियसिकाकम्मं करोति, वत्थुविपन्नं अधम्मकम्मं; तस्सपापियसिकाकम्मारहस्स तज्जनीयकम्मं करोति, वत्थुविपन्नं अधम्मकम्मं; तज्जनीयकम्मारहस्स नियस्सकम्मं करोति, वत्थुविपन्नं अधम्मकम्मं; नियस्सकम्मारहस्स पब्बाजनीयकम्मं करोति, वत्थुविपन्नं अधम्मकम्मं; पब्बाजनीयकम्मारहस्स पटिसारणीयकम्मं करोति, वत्थुविपन्नं अधम्मकम्मं; पटिसारणीयकम्मारहस्स उक्खेपनीयकम्मं करोति, वत्थुविपन्नं अधम्मकम्मं; उक्खेपनीयकम्मारहस्स परिवासं देति, वत्थुविपन्नं अधम्मकम्मं ; परिवासारहं मूलाय पटिकस्सति, वत्थुविपन्नं अधम्मकम्मं; मूलायपटिकस्सनारहस्स मानत्तं देति, वत्थुविपन्नं अधम्मकम्मं; मानत्तारहं अब्भेति, वत्थुविपन्नं अधम्मकम्मं; अब्भानारहं उपसम्पादेति, वत्थुविपन्नं अधम्मकम्मं; अनुपोसथे उपोसथं करोति, वत्थुविपन्नं अधम्मकम्मं; अपवारणाय पवारेति, वत्थुविपन्नं अधम्मकम्मम्। एवं वत्थुतो कम्मानि विपज्जन्ति।
४८४. कथं ञत्तितो कम्मानि विपज्जन्ति? पञ्चहाकारेहि ञत्तितो कम्मानि विपज्जन्ति – वत्थुं न परामसति, सङ्घं न परामसति, पुग्गलं न परामसति, ञत्तिं न परामसति, पच्छा वा ञत्तिं ठपेति – इमेहि पञ्चहाकारेहि ञत्तितो कम्मानि विपज्जन्ति।
४८५. कथं अनुस्सावनतो कम्मानि विपज्जन्ति? पञ्चहाकारेहि अनुस्सावनतो कम्मानि विपज्जन्ति – वत्थुं न परामसति, सङ्घं न परामसति, पुग्गलं न परामसति, सावनं हापेति, अकाले वा सावेति – इमेहि पञ्चहाकारेहि अनुस्सावनतो कम्मानि विपज्जन्ति।
४८६. कथं सीमतो कम्मानि विपज्जन्ति? एकादसहि आकारेहि सीमतो कम्मानि विपज्जन्ति – अतिखुद्दकं सीमं सम्मन्नति, अतिमहतिं सीमं सम्मन्नति, खण्डनिमित्तं सीमं सम्मन्नति, छायानिमित्तं सीमं सम्मन्नति, अनिमित्तं सीमं सम्मन्नति, बहिसीमे ठितो सीमं सम्मन्नति, नदिया सीमं सम्मन्नति, समुद्दे सीमं सम्मन्नति, जातस्सरे सीमं सम्मन्नति, सीमाय सीमं सम्भिन्दति, सीमाय सीमं अज्झोत्थरति – इमेहि एकादसहि आकारेहि सीमतो कम्मानि विपज्जन्ति।
४८७. कथं परिसतो कम्मानि विपज्जन्ति? द्वादसहि आकारेहि परिसतो कम्मानि विपज्जन्ति – चतुवग्गकरणे कम्मे यावतिका भिक्खू कम्मपत्ता ते अनागता होन्ति, छन्दारहानं छन्दो अनाहटो होति, सम्मुखीभूता पटिक्कोसन्ति, चतुवग्गकरणे कम्मे यावतिका भिक्खू कम्मपत्ता ते आगता होन्ति, छन्दारहानं छन्दो अनाहटो होति, सम्मुखीभूता पटिक्कोसन्ति, चतुवग्गकरणे कम्मे यावतिका भिक्खू कम्मपत्ता ते आगता होन्ति, छन्दारहानं छन्दो आहटो होति, सम्मुखीभूता पटिक्कोसन्ति। पञ्चवग्गकरणे कम्मे…पे॰… दसवग्गकरणे कम्मे…पे॰… वीसतिवग्गकरणे कम्मे यावतिका भिक्खू कम्मपत्ता ते अनागता होन्ति, छन्दारहानं छन्दो अनाहटो होति, सम्मुखीभूता पटिक्कोसन्ति, वीसतिवग्गकरणे कम्मे यावतिका भिक्खू कम्मपत्ता, ते आगता होन्ति, छन्दारहानं छन्दो अनाहटो होति, सम्मुखीभूता पटिक्कोसन्ति, वीसतिवग्गकरणे कम्मे यावतिका भिक्खू कम्मपत्ता, ते आगता होन्ति, छन्दारहानं छन्दो आहटो होति सम्मुखीभूता पटिक्कोसन्ति – इमेहि द्वादसहि आकारेहि परिसतो कम्मानि विपज्जन्ति।
४८८. चतुवग्गकरणे कम्मे चत्तारो भिक्खू पकतत्ता कम्मपत्ता, अवसेसा पकतत्ता छन्दारहा । यस्स सङ्घो कम्मं करोति सो नेव कम्मपत्तो नापि छन्दारहो, अपि च कम्मारहो। पञ्चवग्गकरणे कम्मे पञ्च भिक्खू पकतत्ता कम्मपत्ता, अवसेसा पकतत्ता छन्दारहा। यस्स सङ्घो कम्मं करोति सो नेव कम्मपत्तो नापि छन्दारहो, अपि च कम्मारहो। दसवग्गकरणे कम्मे दस भिक्खू पकतत्ता कम्मपत्ता, अवसेसा पकतत्ता छन्दारहा। यस्स सङ्घो कम्मं करोति सो नेव कम्मपत्तो नापि छन्दारहो, अपि च कम्मारहो। वीसतिवग्गकरणे कम्मे वीसति भिक्खू पकतत्ता कम्मपत्ता, अवसेसा पकतत्ता छन्दारहा। यस्स सङ्घो कम्मं करोति सो नेव कम्मपत्तो नापि छन्दारहो, अपि च कम्मारहो।
४८९. चत्तारि कम्मानि – अपलोकनकम्मं, ञत्तिकम्मं, ञत्तिदुतियकम्मं, ञत्तिचतुत्थकम्मम्। इमानि चत्तारि कम्मानि कतिहाकारेहि विपज्जन्ति? इमानि चत्तारि कम्मानि पञ्चहाकारेहि विपज्जन्ति – वत्थुतो वा ञत्तितो वा अनुस्सावनतो वा सीमतो वा परिसतो वा।
४९०. कथं वत्थुतो कम्मानि विपज्जन्ति? पण्डकं उपसम्पादेति , वत्थुविपन्नं अधम्मकम्मम्। थेय्यसंवासकं उपसम्पादेति, वत्थुविपन्नं अधम्मकम्मम्। तित्थियपक्कन्तकं उपसम्पादेति, वत्थुविपन्नं अधम्मकम्मम्। तिरच्छानगतं उपसम्पादेति, वत्थुविपन्नं अधम्मकम्मम्। मातुघातकं उपसम्पादेति, वत्थुविपन्नं अधम्मकम्मम्। पितुघातकं उपसम्पादेति, वत्थुविपन्नं अधम्मकम्मम्। अरहन्तघातकं उपसम्पादेति, वत्थुविपन्नं अधम्मकम्मम्। भिक्खुनिदूसकं उपसम्पादेति, वत्थुविपन्नं अधम्मकम्मम्। सङ्घभेदकं उपसम्पादेति, वत्थुविपन्नं अधम्मकम्मम्। लोहितुप्पादकं उपसम्पादेति, वत्थुविपन्नं अधम्मकम्मम्। उभतोब्यञ्जनं उपसम्पादेति, वत्थुविपन्नं अधम्मकम्मम्। ऊनवीसतिवस्सं पुग्गलं उपसम्पादेति, वत्थुविपन्नं अधम्मकम्मम्। एवं वत्थुतो कम्मानि विपज्जन्ति।
४९१. कथं ञत्तितो कम्मानि विपज्जन्ति? पञ्चहाकारेहि ञत्तितो कम्मानि विपज्जन्ति। वत्थुं न परामसति, सङ्घं न परामसति, पुग्गलं न परामसति, ञत्तिं न परामसति, पच्छा वा ञत्तिं ठपेति – इमेहि पञ्चहाकारेहि ञत्तितो कम्मानि विपज्जन्ति।
४९२. कथं अनुस्सावनतो कम्मानि विपज्जन्ति? पञ्चहाकारेहि अनुस्सावनतो कम्मानि विपज्जन्ति – वत्थुं न परामसति, सङ्घं न परामसति, पुग्गलं न परामसति, सावनं हापेति, अकाले वा सावेति – इमेहि पञ्चहाकारेहि अनुस्सावनतो कम्मानि विपज्जन्ति।
४९३. कथं सीमतो कम्मानि विपज्जन्ति? एकादसहि आकारेहि सीमतो कम्मानि विपज्जन्ति। अतिखुद्दकं सीमं सम्मन्नति, अतिमहतिं सीमं सम्मन्नति, खण्डनिमित्तं सीमं सम्मन्नति, छायानिमित्तं सीमं सम्मन्नति, अनिमित्तं सीमं सम्मन्नति, बहिसीमे ठितो सीमं सम्मन्नति, नदिया सीमं सम्मन्नति, समुद्दे सीमं सम्मन्नति, जातस्सरे सीमं सम्मन्नति, सीमाय सीमं सम्भिन्दति, सीमाय सीमं अज्झोत्थरति – इमेहि एकादसहि आकारेहि सीमतो कम्मानि विपज्जन्ति।
४९४. कथं परिसतो कम्मानि विपज्जन्ति? द्वादसहि आकारेहि परिसतो कम्मानि विपज्जन्ति – चतुवग्गकरणे कम्मे यावतिका भिक्खू कम्मपत्ता ते अनागता होन्ति, छन्दारहानं छन्दो अनाहटो होति, सम्मुखीभूता पटिक्कोसन्ति, चतुवग्गकरणे कम्मे यावतिका भिक्खू कम्मपत्ता ते आगता होन्ति, छन्दारहानं छन्दो अनाहटो होति, सम्मुखीभूता पटिक्कोसन्ति। चतुवग्गकरणे कम्मे यावतिका भिक्खू कम्मपत्ता ते आगता होन्ति, छन्दारहानं छन्दो आहटो होति सम्मुखीभूता पटिक्कोसन्ति। पञ्चवग्गकरणे कम्मे…पे॰… दसवग्गकरणे कम्मे…पे॰… वीसतिवग्गकरणे कम्मे यावतिका भिक्खू कम्मपत्ता ते अनागता होन्ति, छन्दारहानं छन्दो अनाहटो होति, सम्मुखीभूता पटिक्कोसन्ति। वीसतिवग्गकरणे कम्मे यावतिका भिक्खू कम्मपत्ता ते आगता होन्ति, छन्दारहानं छन्दो अनाहटो होति, सम्मुखीभूता पटिक्कोसन्ति। वीसतिवग्गकरणे कम्मे यावतिका भिक्खू कम्मपत्ता ते आगता होन्ति, छन्दारहानं छन्दो आहटो होति, सम्मुखीभूता पटिक्कोसन्ति – इमेहि द्वादसहि आकारेहि परिसतो कम्मानि विपज्जन्ति।
४९५. अपलोकनकम्मं कति ठानानि गच्छति? ञत्तिकम्मं कति ठानानि गच्छति? ञत्तिदुतियकम्मं कति ठानानि गच्छति? ञत्तिचतुत्थकम्मं कति ठानानि गच्छति? अपलोकनकम्मं पञ्च ठानानि गच्छति। ञत्तिकम्मं नव ठानानि गच्छति। ञत्तिदुतियकम्मं सत्त ठानानि गच्छति। ञत्तिचतुत्थकम्मं सत्त ठानानि गच्छति।
४९६. अपलोकनकम्मं कतमानि पञ्च ठानानि गच्छति? ओसारणं, निस्सारणं, भण्डुकम्मं, ब्रह्मदण्डं, कम्मलक्खणञ्ञेव पञ्चमं – अपलोकनकम्मं इमानि पञ्च ठानानि गच्छति । ञत्तिकम्मं कतमानि नव ठानानि गच्छति? ओसारणं, निस्सारणं, उपोसथं, पवारणं, सम्मुतिं, दानं, पटिग्गहं, पच्चुक्कड्ढनं, कम्मलक्खणञ्ञेव नवमं – ञत्तिकम्मं इमानि नव ठानानि गच्छति। ञत्तिदुतियकम्मं कतमानि सत्त ठानानि गच्छति? ओसारणं, निस्सारणं, सम्मुतिं, दानं, उद्धरणं, देसनं, कम्मलक्खणञ्ञेव सत्तमं – ञत्तिदुतियकम्मं इमानि सत्त ठानानि गच्छति। ञत्तिचतुत्थकम्मं कतमानि सत्त ठानानि गच्छति? ओसारणं, निस्सारणं, सम्मुतिं, दानं, निग्गहं, समनुभासनं, कम्मलक्खणञ्ञेव सत्तमं – ञत्तिचतुत्थकम्मं इमानि सत्त ठानानि गच्छति।
४९७. चतुवग्गकरणे कम्मे चत्तारो भिक्खू पकतत्ता कम्मपत्ता, अवसेसा पकतत्ता छन्दारहा। यस्स सङ्घो कम्मं करोति सो नेव कम्मपत्तो नापि छन्दारहो, अपि च कम्मारहो। पञ्चवग्गकरणे कम्मे पञ्च भिक्खू पकतत्ता कम्मपत्ता, अवसेसा पकतत्ता छन्दारहा। यस्स सङ्घो कम्मं करोति सो नेव कम्मपत्तो नापि छन्दारहो, अपि च कम्मारहो। दसवग्गकरणे कम्मे दस भिक्खू पकतत्ता कम्मपत्ता, अवसेसा पकतत्ता छन्दारहा। यस्स सङ्घो कम्मं करोति सो नेव कम्मपत्तो नापि छन्दारहो, अपि च कम्मारहो। वीसतिवग्गकरणे कम्मे वीसति भिक्खू पकतत्ता कम्मपत्ता, अवसेसा पकतत्ता छन्दारहा। यस्स सङ्घो कम्मं करोति सो नेव कम्मपत्तो नापि छन्दारहो, अपि च कम्मारहो।
कम्मवग्गो निट्ठितो पठमो।
२. अत्थवसवग्गो
४९८. [अ॰ नि॰ २.२०१-२३०] द्वे अत्थवसे पटिच्च तथागतेन सावकानं सिक्खापदं पञ्ञत्तम्। सङ्घसुट्ठुताय, सङ्घफासुताय – इमे द्वे अत्थवसे पटिच्च तथागतेन सावकानं सिक्खापदं पञ्ञत्तम्। द्वे अत्थवसे पटिच्च तथागतेन सावकानं सिक्खापदं पञ्ञत्तम्। दुम्मङ्कूनं पुग्गलानं निग्गहाय, पेसलानं भिक्खूनं फासुविहाराय – इमे द्वे अत्थवसे पटिच्च तथागते सावकानं सिक्खापदं पञ्ञत्तम्। द्वे अत्थवसे पटिच्च तथागतेन सावकानं सिक्खापदं पञ्ञत्तम्। दिट्ठधम्मिकानं आसवानं संवराय, सम्परायिकानं आसवानं पटिघाताय – इमे द्वे अत्थवसे पटिच्च तथागतेन सावकानं सिक्खापदं पञ्ञत्तम्। द्वे अत्थवसे पटिच्च तथागतेन सावकानं सिक्खापदं पञ्ञत्तम्। दिट्ठधम्मिकानं वेरानं संवराय, सम्परायिकानं वेरानं पटिघाताय – इमे द्वे अत्थवसे पटिच्च तथागतेन सावकानं सिक्खापदं पञ्ञत्तम्। द्वे अत्थवसे पटिच्च तथागतेन सावकानं सिक्खापदं पञ्ञत्तम्। दिट्ठधम्मिकानं वज्जानं संवराय, सम्परायिकानं वज्जानं पटिघाताय – इमे द्वे अत्थवसे पटिच्च तथागतेन सावकानं सिक्खापदं पञ्ञत्तम्। द्वे अत्थवसे पटिच्च तथागतेन सावकानं सिक्खापदं पञ्ञत्तम्। दिट्ठधम्मिकानं भयानं संवराय, सम्परायिकानं भयानं पटिघाताय – इमे द्वे अत्थवसे पटिच्च तथागतेन सावकानं सिक्खापदं पञ्ञत्तम्। द्वे अत्थवसे पटिच्च तथागतेन सावकानं सिक्खापदं पञ्ञत्तम्। दिट्ठधम्मिकानं अकुसलानं धम्मानं संवराय, सम्परायिकानं अकुसलानं धम्मानं पटिघाताय – इमे द्वे अत्थवसे पटिच्च तथागतेन सावकानं सिक्खापदं पञ्ञत्तम्। द्वे अत्थवसे पटिच्च तथागतेन सावकानं सिक्खापदं पञ्ञत्तम्। गिहीनं अनुकम्पाय, पापिच्छानं पक्खुपच्छेदाय – इमे द्वे अत्थवसे पटिच्च तथागतेन सावकानं सिक्खापदं पञ्ञत्तम्। द्वे अत्थवसे पटिच्च तथागतेन सावकानं सिक्खापदं पञ्ञत्तम्। अप्पसन्नानं पसादाय, पसन्नानं भिय्योभावाय – इमे द्वे अत्थवसे पटिच्च तथागतेन सावकानं सिक्खापदं पञ्ञत्तम्। द्वे अत्थवसे पटिच्च तथागतेन सावकानं सिक्खापदं पञ्ञत्तम्। सद्धम्मट्ठितिया, विनयानुग्गहाय – इमे द्वे अत्थवसे पटिच्च तथागतेन सावकानं सिक्खापदं पञ्ञत्तम्।
अत्थवसवग्गो निट्ठितो दुतियो।
३. पञ्ञत्तवग्गो
४९९. द्वे अत्थवसे पटिच्च तथागतेन सावकानं पातिमोक्खं पञ्ञत्तं…पे॰… पातिमोक्खुद्देसो पञ्ञत्तो… पातिमोक्खट्ठपनं पञ्ञत्तं… पवारणा पञ्ञत्ता… पवारणाठपनं पञ्ञत्तं… तज्जनीयकम्मं पञ्ञत्तं… नियस्सकम्मं पञ्ञत्तं… पब्बाजनीयकम्मं पञ्ञत्तं… पटिसारणीयकम्मं पञ्ञत्तं… उक्खेपनीयकम्मं पञ्ञत्तं… परिवासदानं पञ्ञत्तं… मूलायपटिकस्सना पञ्ञत्ता… मानत्तदानं पञ्ञत्तं… अब्भानं पञ्ञत्तं… ओसारणीयं पञ्ञत्तं… निस्सारणीयं पञ्ञत्तं… उपसम्पदं पञ्ञत्तं… अपलोकनकम्मं पञ्ञत्तं… ञत्तिकम्मं पञ्ञत्तं… ञत्तिदुतियकम्मं पञ्ञत्तं… ञत्तिचतुत्थकम्मं पञ्ञत्तं…पे॰…।
पञ्ञत्तवग्गो निट्ठितो ततियो।
४. अपञ्ञत्ते पञ्ञत्तवग्गो
५००. …पे॰… अपञ्ञत्ते पञ्ञत्तं, पञ्ञत्ते अनुपञ्ञत्तं…पे॰… सम्मुखाविनयो पञ्ञत्तो…पे॰… सतिविनयो पञ्ञत्तो…पे॰… अमूळ्हविनयो पञ्ञत्तो…पे॰… पटिञ्ञातकरणं पञ्ञत्तं…पे॰… येभुय्यसिका पञ्ञत्ता…पे॰… तस्सपापियसिका पञ्ञत्ता…पे॰… तिणवत्थारको पञ्ञत्तो सङ्घसुट्ठुताय, सङ्घफासुताय – इमे द्वे अत्थवसे पटिच्च तथागतेन सावकानं तिणवत्थारको पञ्ञत्तो। द्वे अत्थवसे पटिच्च तथागतेन सावकानं तिणवत्थारको पञ्ञत्तो। दुम्मङ्कूनं पुग्गलानं निग्गहाय, पेसलानं भिक्खूनं फासुविहाराय – इमे द्वे अत्थवसे पटिच्च तथागतेन सावकानं तिणवत्थारको पञ्ञत्तो। द्वे अत्थवसे पटिच्च तथागतेन सावकानं तिणवत्थारको पञ्ञत्तो। दिट्ठधम्मिकानं आसवानं संवराय, सम्परायिकानं आसवानं पटिघाताय – इमे द्वे अत्थवसे पटिच्च तथागतेन सावकानं तिणवत्थारको पञ्ञत्तो। द्वे अत्थवसे पटिच्च तथागतेन सावकानं तिणवत्थारको पञ्ञत्तो। दिट्ठधम्मिकानं वेरानं संवराय, सम्परायिकानं वेरानं पटिघाताय – इमे द्वे अत्थवसे पटिच्च तथागतेन सावकानं तिणवत्थारको पञ्ञत्तो। द्वे अत्थवसे पटिच्च तथागतेन सावकानं तिणवत्थारको पञ्ञत्तो। दिट्ठधम्मिकानं वज्जानं संवराय, सम्परायिकानं वज्जानं पटिघाताय – इमे द्वे अत्थवसे पटिच्च तथागतेन सावकानं तिणवत्थारको पञ्ञत्तो। द्वे अत्थवसे पटिच्च तथागतेन सावकानं तिणवत्थारको पञ्ञत्तो। दिट्ठधम्मिकानं भयानं संवराय, सम्परायिकानं भयानं पटिघाताय – इमे द्वे अत्थवसे पटिच्च तथागतेन सावकानं तिणवत्थारको पञ्ञत्तो। द्वे अत्थवसे पटिच्च तथागतेन सावकानं तिणवत्थारको पञ्ञत्तो। दिट्ठधम्मिकानं अकुसलानं धम्मानं संवराय, सम्परायिकानं अकुसलानं धम्मानं पटिघाताय – इमे द्वे अत्थवसे पटिच्च तथागतेन सावकानं तिणवत्थारको पञ्ञत्तो। द्वे अत्थवसे पटिच्च तथागतेन सावकानं तिणवत्थारको पञ्ञत्तो। गिहीनं अनुकम्पाय, पापिच्छानं पक्खुपच्छेदाय – इमे द्वे अत्थवसे पटिच्च तथागतेन सावकानं तिणवत्थारको पञ्ञत्तो। द्वे अत्थवसे पटिच्च तथागतेन सावकानं तिणवत्थारको पञ्ञत्तो। अप्पसन्नानं पसादाय, पसन्नानं भिय्योभावाय – इमे द्वे अत्थवसे पटिच्च तथागतेन सावकानं तिणवत्थारको पञ्ञत्तो। द्वे अत्थवसे पटिच्च तथागतेन सावकानं तिणवत्थारको पञ्ञत्तो। सद्धम्मट्ठितिया, विनयानुग्गहाय – इमे द्वे अत्थवसे पटिच्च तथागतेन सावकानं तिणवत्थारको पञ्ञत्तो।
अपञ्ञत्ते पञ्ञत्तवग्गो निट्ठितो चतुत्थो।
५. नवसङ्गहवग्गो
५०१. नवसङ्गहा – वत्थुसङ्गहो, विपत्तिसङ्गहो आपत्तिसङ्गहो, निदानसङ्गहो, पुग्गलसङ्गहो, खन्धसङ्गहो, समुट्ठानसङ्गहो, अधिकरणसङ्गहो, समथसङ्गहोति।
अधिकरणे समुप्पन्ने सचे उभो अत्थपच्चत्थिका आगच्छन्ति उभिन्नम्पि वत्थु आरोचापेतब्बम्। उभिन्नम्पि वत्थु आरोचापेत्वा उभिन्नम्पि पटिञ्ञा सोतब्बा। उभिन्नम्पि पटिञ्ञं सुत्वा उभोपि वत्तब्बा – ‘‘अम्हाकं इमस्मिं अधिकरणे वूपसमिते [वूपसमेपि (क॰)] उभोपि तुट्ठा भविस्सथा’’ति। सचे आहंसु – ‘‘उभोपि तुट्ठा भविस्सामा’’ति, सङ्घेन तं अधिकरणं सम्पटिच्छितब्बम्। सचे अलज्जुस्सन्ना होति, परिसा उब्बाहिकाय वूपसमेतब्बम्। सचे बालुस्सन्ना होति, परिसा विनयधरो परियेसितब्बो येन धम्मेन येन विनयेन येन सत्थुसासनेन तं अधिकरणं वूपसम्मति। तथा तं अधिकरणं वूपसमेतब्बम्।
वत्थु जानितब्बं, गोत्तं जानितब्बं, नामं जानितब्बं, आपत्ति जानितब्बा।
मेथुनधम्मोति वत्थु चेव गोत्तञ्च – पाराजिकन्ति नामञ्चेव आपत्ति च।
अदिन्नादानन्ति वत्थु चेव गोत्तञ्च – पाराजिकन्ति नामञ्चेव आपत्ति च।
मनुस्सविग्गहोति वत्थु चेव गोत्तञ्च – पाराजिकन्ति नामञ्चेव आपत्ति च।
उत्तरिमनुस्सधम्मोति वत्थु चेव गोत्तञ्च – पाराजिकन्ति नामञ्चेव आपत्ति च।
सुक्कविस्सट्ठीति वत्थु चेव गोत्तञ्च – सङ्घादिसेसोति नामञ्चेव आपत्ति च।
कायसंसग्गोति वत्थु चेव गोत्तञ्च – सङ्घादिसेसोति नामञ्चेव आपत्ति च।
दुट्ठुल्लवाचाति वत्थु चेव गोत्तञ्च – सङ्घादिसेसोति नामञ्चेव आपत्ति च।
अत्तकामन्ति वत्थु चेव गोत्तञ्च – सङ्घादिसेसोति नामञ्चेव आपत्ति च।
सञ्चरित्तन्ति वत्थु चेव गोत्तञ्च – सङ्घादिसेसोति नामञ्चेव आपत्ति च।
सञ्ञाचिकाय कुटिं कारापनन्ति वत्थु चेव गोत्तञ्च – सङ्घादिसेसोति नामञ्चेव आपत्ति च।
महल्लकं विहारं कारापनन्ति वत्थु चेव गोत्तञ्च – सङ्घादिसेसोति नामञ्चेव आपत्ति च।
भिक्खुं अमूलकेन पाराजिकेन धम्मेन अनुद्धंसनन्ति वत्थु चेव गोत्तञ्च – सङ्घादिसेसोति नामञ्चेव आपत्ति च।
भिक्खुं अञ्ञभागियस्स अधिकरणस्स किञ्चि देसं लेसमत्तं उपादाय पाराजिकेन धम्मेन अनुद्धंसनन्ति वत्थु चेव गोत्तञ्च – सङ्घादिसेसोति नामञ्चेव आपत्ति च।
सङ्घभेदकस्स भिक्खुनो यावततियं समनुभासनाय न पटिनिस्सज्जनन्ति वत्थु चेव गोत्तञ्च – सङ्घादिसेसोति नामञ्चेव आपत्ति च।
भेदकानुवत्तकानं भिक्खूनं यावततियं समनुभासनाय न पटिनिस्सज्जनन्ति वत्थु चेव गोत्तञ्च – सङ्घादिसेसोति नामञ्चेव आपत्ति च।
दुब्बचस्स भिक्खुनो यावततियं समनुभासनाय न पटिनिस्सज्जनन्ति वत्थु चेव गोत्तञ्च – सङ्घादिसेसोति नामञ्चेव आपत्ति च।
कुलदूसकस्स भिक्खुनो यावततियं समनुभासनाय न पटिनिस्सज्जनन्ति वत्थु चेव गोत्तञ्च – सङ्घादिसेसोति नामञ्चेव आपत्ति च…पे॰…।
अनादरियं पटिच्च उदके उच्चारं वा पस्सावं वा खेळं वा करणन्ति वत्थु चेव गोत्तञ्च – दुक्कटन्ति नामञ्चेव आपत्ति चाति।
नवसङ्गहवग्गो निट्ठितो पञ्चमो।
तस्सुद्दानं –
अपलोकनं ञत्ति च, दुतियं चतुत्थेन च।
वत्थु ञत्ति अनुस्सावनं, सीमा परिसमेव च॥
सम्मुखा पटिपुच्छा च, पटिञ्ञा विनयारहो।
वत्थु सङ्घपुग्गलञ्च, ञत्तिं न पच्छा ञत्ति च॥
वत्थुं सङ्घपुग्गलञ्च, सावनं अकालेन च।
अतिखुद्दका महन्ता च, खण्डच्छाया निमित्तका॥
बहिनदी समुद्दे च, जातस्सरे च भिन्दति।
अज्झोत्थरति सीमाय, चतु पञ्च च वग्गिका॥
दस वीसतिवग्गा च, अनाहटा च आहटा।
कम्मपत्ता छन्दारहा, कम्मारहा च पुग्गला॥
अपलोकनं पञ्चट्ठानं, ञत्ति च नवठानिका।
ञत्ति दुतियं सत्तट्ठानं, चतुत्था सत्तठानिका॥
सुट्ठु फासु च दुम्मङ्कु, पेसला चापि आसवा।
वेरवज्जभयञ्चेव, अकुसलं गिहीनञ्च॥
पापिच्छा अप्पसन्नानं, पसन्ना धम्मट्ठपना।
विनयानुग्गहा चेव, पातिमोक्खुद्देसेन च॥
पातिमोक्खञ्च ठपना, पवारणञ्च ठपनम्।
तज्जनीया नियस्सञ्च, पब्बाजनीय पटिसारणी।
उक्खेपन परिवासं, मूलमानत्तअब्भानम्।
ओसारणं निस्सारणं, तथेव उपसम्पदा॥
अपलोकनञत्ति च, दुतियञ्च चतुत्थकम्।
अपञ्ञत्तेनुपञ्ञत्तं, सम्मुखाविनयो सति॥
अमूळ्हपटियेभुय्य, पापिय तिणवत्थारकम्।
वत्थु विपत्ति आपत्ति, निदानं पुग्गलेन च॥
खन्धा चेव समुट्ठाना, अधिकरणमेव च।
समथा सङ्गहा चेव, नामआपत्तिका तथाति॥
परिवारो निट्ठितो।
परिवारपाळि निट्ठिता।