अपरगाथासङ्गणिकम्
१. चोदनादिपुच्छाविस्सज्जना
३५९.
चोदना किमत्थाय, सारणा किस्स कारणा।
सङ्घो किमत्थाय, मतिकम्मं पन किस्स कारणा॥
चोदना सारणत्थाय, निग्गहत्थाय सारणा।
सङ्घो परिग्गहत्थाय, मतिकम्मं पन पाटियेक्कं॥
मा खो तुरितो अभणि, मा खो चण्डिकतो भणि।
मा खो पटिघं जनयि, सचे अनुविज्जको तुवं॥
मा खो सहसा अभणि, कथं विग्गाहिकं अनत्थसंहितम्।
सुत्ते विनये अनुलोमे, पञ्ञत्ते अनुलोमिके॥
अनुयोगवत्तं निसामय, कुसलेन बुद्धिमता कतम्।
सुवुत्तं सिक्खापदानुलोमिकं, गतिं न नासेन्तो सम्परायिकम्।
हितेसी अनुयुञ्जस्सु, कालेनत्थूपसंहितं॥
चुदितस्स च चोदकस्स च।
सहसा वोहारं मा पधारेसि।
चोदको आह आपन्नोति।
चुदितको आह अनापन्नोति॥
उभो अनुक्खिपन्तो, पटिञ्ञानुसन्धितेन कारये।
पटिञ्ञा लज्जीसु कता, अलज्जीसु एवं न विज्जति।
बहुम्पि अलज्जी भासेय्य, वत्तानुसन्धितेन [वुत्तानुसन्धितेन (सी॰ स्या॰ क॰)] कारये॥
अलज्जी कीदिसो होति, पटिञ्ञा यस्स न रूहति।
एतञ्च [एवञ्च (क॰)] ताहं पुच्छामि, कीदिसो वुच्चति अलज्जी पुग्गलो॥
सञ्चिच्च आपत्तिं आपज्जति, आपत्तिं परिगूहति।
अगतिगमनञ्च गच्छति, एदिसो वुच्चति अलज्जीपुग्गलो॥
सच्चं अहम्पि जानामि, एदिसो वुच्चति अलज्जीपुग्गलो।
अञ्ञञ्च ताहं पुच्छामि, कीदिसो वुच्चति लज्जीपुग्गलो॥
सञ्चिच्च आपत्तिं नापज्जति, आपत्तिं न परिगूहति।
अगतिगमनं न गच्छति, एदिसो वुच्चति लज्जीपुग्गलो॥
सच्चं अहम्पि जानामि, एदिसो वुच्चति लज्जीपुग्गलो।
अञ्ञञ्च ताहं पुच्छामि, कीदिसो वुच्चति अधम्मचोदको॥
अकाले चोदेति अभूतेन।
फरुसेन अनत्थसंहितेन।
दोसन्तरो चोदेति नो मेत्ताचित्तो।
एदिसो वुच्चति अधम्मचोदको॥
सच्चं अहम्पि जानामि, एदिसो वुच्चति अधम्मचोदको।
अञ्ञञ्च ताहं पुच्छामि, कीदिसो वुच्चति धम्मचोदको॥
कालेन चोदेति भूतेन, सण्हेन अत्थसंहितेन।
मेत्ताचित्तो चोदेति नो दोसन्तरो।
एदिसो वुच्चति धम्मचोदको॥
सच्चं अहम्पि जानामि, एदिसो वुच्चति धम्मचोदको।
अञ्ञञ्च ताहं पुच्छामि, कीदिसो वुच्चति बालचोदको॥
पुब्बापरं न जानाति, पुब्बापरस्स अकोविदो।
अनुसन्धिवचनपथं न जानाति।
अनुसन्धिवचनपथस्स अकोविदो।
एदिसो वुच्चति बालचोदको॥
सच्चं अहम्पि जानामि, एदिसो वुच्चति बालचोदको।
अञ्ञञ्च ताहं पुच्छामि, कीदिसो वुच्चति पण्डितचोदको॥
पुब्बापरम्पि जानाति, पुब्बापरस्स कोविदो।
अनुसन्धिवचनपथं जानाति, अनुसन्धिवचनपथस्स कोविदो।
एदिसो वुच्चति पण्डितचोदको॥
सच्चं अहम्पि जानामि, एदिसो वुच्चति पण्डितचोदको।
अञ्ञञ्च ताहं पुच्छामि, चोदना किन्ति वुच्चति॥
सीलविपत्तिया चोदेति, अथो आचारदिट्ठिया।
आजीवेनपि चोदेति, चोदना तेन वुच्चतीति॥
अपरं गाथासङ्गणिकं निट्ठितम्।