०५ उपोसथादिपुच्छाविस्सज्जना

उपोसथादिपुच्छाविस्सज्जना

आदिमज्झन्तपुच्छनम्

३३२. उपोसथकम्मस्स को आदि, किं मज्झे, किं परियोसानं? पवारणाकम्मस्स को आदि, किं मज्झे, किं परियोसानं? तज्जनीयकम्मस्स को आदि, किं मज्झे, किं परियोसानं? नियस्सकम्मस्स…पे॰… पब्बाजनीयकम्मस्स…पे॰… पटिसारणीयकम्मस्स…पे॰… उक्खेपनीयकम्मस्स…पे॰… परिवासदानस्स…पे॰… मूलायपटिकस्सनाय…पे॰… मानत्तदानस्स…पे॰… अब्भानस्स…पे॰… उपसम्पदाकम्मस्स को आदि, किं मज्झे, किं परियोसानं? तज्जनीयकम्मस्स पटिप्पस्सद्धिया को आदि, किं मज्झे, किं परियोसानं? नियस्सकम्मस्स पटिप्पस्सद्धिया को आदि, किं मज्झे, किं परियोसानं? पब्बाजनीयकम्मस्स पटिप्पस्सद्धिया को आदि, किं मज्झे, किं परियोसानं? पटिसारणीयकम्मस्स पटिप्पस्सद्धिया को आदि, किं मज्झे, किं परियोसानं? उक्खेपनीयकम्मस्स पटिप्पस्सद्धिया को आदि, किं मज्झे, किं परियोसानं? सतिविनयस्स को आदि, किं मज्जे, किं परियोसानं? अमूळ्हविनयस्स को आदि, किं मज्झे, किं परियोसानं? तस्सपापियसिकाय को आदि, किं मज्झे, किं परियोसानं? तिणवत्थारकस्स को आदि, किं मज्झे, किं परियोसानं? भिक्खुनोवादकसम्मुतिया को आदि, किं मज्झे, किं परियोसानं? तिचीवरेन अविप्पवाससम्मुतिया को आदि, किं मज्झे, किं परियोसानं? सन्थतसम्मुतिया को आदि, किं मज्झे, किं परियोसानं? रूपियछड्डकसम्मुतिया को आदि, किं मज्झे, किं परियोसानं? साटियग्गाहापकसम्मुतियो को आदि, किं मज्झे, किं परियोसानं? पत्तग्गाहापकसम्मुतिया को आदि, किं मज्झे, किं परियोसानं? दण्डसम्मुतिया को आदि, किं मज्झे, किं परियोसानं? सिक्कासम्मुतिया को आदि, किं मज्झे, किं परियोसानं? दण्डसिक्कासम्मुतिया को आदि, किं मज्झे, किं परियोसानं?

आदिमज्झन्तविस्सज्जना

३३३. उपोसथकम्मस्स को आदि, किं मज्झे, किं परियोसानन्ति? उपोसथकम्मस्स सामग्गी आदि, किरिया मज्झे, निट्ठानं परियोसानम्।
पवारणाकम्मस्स को आदि, किं मज्झे, किं परियोसानन्ति? पवारणाकम्मस्स सामग्गी आदि, किरिया मज्झे, निट्ठानं परियोसानम्।
तज्जनीयकम्मस्स को आदि, किं मज्झे, किं परियोसानन्ति? तज्जनीयकम्मस्स वत्थु च पुग्गलो च आदि, ञत्ति मज्झे, कम्मवाचा परियोसानम्।
नियस्सकम्मस्स…पे॰… पब्बाजनीयकम्मस्स…पे॰… पटिसारणीयकम्मस्स…पे॰… उक्खेपनीयकम्मस्स…पे॰… परिवासदानस्स…पे॰… मूलायपटिकस्सनाय…पे॰… मानत्तदानस्स…पे॰… अब्भानस्स को आदि, किं मज्झे, किं परियोसानन्ति? अब्भानस्स वत्थु च पुग्गलो च आदि, ञत्ति मज्झे, कम्मवाचा परियोसानम्।
उपसम्पदाकम्मस्स को आदि, किं मज्झे, किं परियोसानन्ति? उपसम्पदाकम्मस्स पुग्गलो आदि, ञत्ति मज्झे, कम्मवाचा परियोसानम्।
तज्जनीयकम्मस्स पटिप्पस्सद्धिया को आदि, किं मज्झे, किं परियोसानन्ति? तज्जनीयकम्मस्स पटिप्पस्सद्धिया सम्मावत्तना आदि, ञत्ति मज्झे, कम्मवाचा परियोसानम्।
नियस्सकम्मस्स…पे॰… पब्बाजनीयकम्मस्स…पे॰… पटिसारणीयकम्मस्स…पे॰… उक्खेपनीयकम्मस्स पटिप्पस्सद्धिया को आदि, किं मज्झे, किं परियोसानन्ति? उक्खेपनीयकम्मस्स पटिप्पस्सद्धिया सम्मावत्तना आदि, ञत्ति मज्झे, कम्मवाचा परियोसानम्।
सतिविनयस्स को आदि , किं मज्झे, किं परियोसानन्ति? सतिविनयस्स वत्थु च पुग्गलो च आदि, ञत्ति मज्झे, कम्मवाचा परियोसानम्।
अमूळ्हविनयस्स …पे॰… तस्सपापियसिकाय…पे॰… तिणवत्थारकस्स…पे॰… भिक्खुनोवादकसम्मुतिया…पे॰… तिचीवरेन अविप्पवाससम्मुतिया…पे॰… सन्थतसम्मुतिया…पे॰… रूपियछड्डकसम्मुतिया…पे॰… साटियग्गाहापकसम्मुतिया…पे॰… पत्तग्गाहापकसम्मुतिया…पे॰… दण्डसम्मुतिया…पे॰… सिक्कासम्मुतिया…पे॰… दण्डसिक्कासम्मुतिया को आदि, किं मज्झे, किं परियोसानन्ति? दण्डसिक्कासम्मुतिया वत्थु च पुग्गलो च आदि, ञत्ति मज्झे, कम्मवाचा परियोसानम्।
उपोसथादिपुच्छाविस्सज्जना निट्ठिता।

अत्थवसपकरणम्

३३४. [अ॰ नि॰ १०.३३४; परि॰ २२] दस अत्थवसे पटिच्च तथागतेन सावकानं सिक्खापदं पञ्ञत्तं – सङ्घसुट्ठुताय, सङ्घफासुताय, दुम्मङ्कूनं पुग्गलानं निग्गहाय, पेसलानं भिक्खूनं फासुविहाराय, दिट्ठधम्मिकानं आसवानं संवराय, सम्परायिकानं आसवानं पटिघाताय, अप्पसन्नानं पसादाय, पसन्नानं भिय्योभावाय, सद्धम्मट्ठितिया विनयानुग्गहाय।
यं सङ्घसुट्ठु तं सङ्घफासु। यं सङ्घफासु तं दुम्मङ्कूनं पुग्गलानं निग्गहाय। यं दुम्मङ्कूनं पुग्गलानं निग्गहाय तं पेसलानं भिक्खूनं फासुविहाराय। यं पेसलानं भिक्खूनं फासुविहाराय तं दिट्ठधम्मिकानं आसवानं संवराय। यं दिट्ठधम्मिकानं आसवानं संवराय तं सम्परायिकानं आसवानं पटिघाताय। यं सम्परायिकानं आसवानं पटिघाताय तं अप्पसन्नानं पसादाय। यं अप्पसन्नानं पसादाय तं पसन्नानं भिय्योभावाय। यं पसन्नानं भिय्योभावाय तं सद्धम्मट्ठितिया। यं सद्धम्मट्ठितिया तं विनयानुग्गहाय।
यं सङ्घसुट्ठु तं सङ्घफासु। यं सङ्घसुट्ठु तं दुम्मङ्कूनं पुग्गलानं निग्गहाय। यं सङ्घसुट्ठु तं पेसलानं भिक्खूनं फासुविहाराय। यं सङ्घसुट्ठु तं दिट्ठधम्मिकानं आसवानं संवराय। यं सङ्घसुट्ठु तं सम्परायिकानं आसवानं पटिघाताय। यं सङ्घसुट्ठु तं अप्पसन्नानं पसादाय। यं सङ्घसुट्ठु तं पसन्नानं भिय्योभावाय। यं सङ्घसुट्ठु तं सद्धम्मट्ठितिया। यं सङ्घसुट्ठु तं विनयानुग्गहाय।
यं सङ्घफासु तं दुम्मङ्कूनं पुग्गलानं निग्गहाय। यं सङ्घफासु तं पेसलानं भिक्खूनं फासुविहाराय । यं सङ्घफासु तं दिट्ठधम्मिकानं आसवानं संवराय। यं सङ्घफासु तं सम्परायिकानं आसवानं पटिघाताय। यं सङ्घफासु तं अप्पसन्नानं पसादाय। यं सङ्घफासु तं पसन्नानं भिय्योभावाय। यं सङ्घफासु तं सद्धम्मट्ठितिया। यं सङ्घफासु तं विनयानुग्गहाय। यं सङ्घफासु तं सङ्घसुट्ठु।
यं दुम्मङ्कूनं पुग्गलानं निग्गहाय…पे॰… यं पेसलानं भिक्खूनं फासुविहाराय… यं दिट्ठधम्मिकानं आसवानं संवराय… यं सम्परायिकानं आसवानं पटिघाताय… यं अप्पसन्नानं पसादाय… यं पसन्नानं भिय्योभावाय… यं सद्धम्मट्ठितिया… यं विनयानुग्गहाय तं सङ्घसुट्ठु। यं विनयानुग्गहाय तं सङ्घफासु। यं विनयानुग्गहाय तं दुम्मङ्कूनं पुग्गलानं निग्गहाय। यं विनयानुग्गहाय तं पेसलानं भिक्खूनं फासुविहाराय। यं विनयानुग्गहाय तं दिट्ठधम्मिकानं आसवानं संवराय। यं विनयानुग्गहाय तं सम्परायिकानं आसवानं पटिघाताय। यं विनयानुग्गहाय तं अप्पसन्नानं पसादाय। यं विनयानुग्गहाय तं पसन्नानं भिय्योभावाय। यं विनयानुग्गहाय तं सद्धम्मट्ठितियाति।
अत्थसतं धम्मसतं, द्वे च निरुत्तिसतानि।
चत्तारि ञाणसतानि, अत्थवसे पकरणेति॥
अत्थवसपकरणं निट्ठितम्।
महावग्गो निट्ठितो।
तस्सुद्दानं –
पठमं अट्ठपुच्छायं, पच्चयेसु पुनट्ठ च।
भिक्खूनं सोळस एते, भिक्खुनीनञ्च सोळस॥
पेय्यालअन्तरा भेदा, एकुत्तरिकमेव च।
पवारणत्थवसिका, महावग्गस्स सङ्गहोति॥
अत्थवसपकरणं निट्ठितम्।