अन्तरपेय्यालम्
कतिपुच्छावारो
२७१. कति आपत्तियो? कति आपत्तिक्खन्धा? कति विनीतवत्थूनि? कति अगारवा? कति गारवा? कति विनीतवत्थूनि? कति विपत्तियो? कति आपत्तिसमुट्ठाना? कति विवादमूलानि? कति अनुवादमूलानि? कति सारणीया धम्मा? कति भेदकरवत्थूनि? कति अधिकरणानि? कति समथा?
पञ्च आपत्तियो। पञ्च आपत्तिक्खन्धा। पञ्च विनीतवत्थूनि। सत्त आपत्तियो। सत्त आपत्तिक्खन्धा। सत्त विनीतवत्थूनि। छ अगारवा। छ गारवा। छ विनीतवत्थूनि। चतस्सो विपत्तियो। छ आपत्तिसमुट्ठाना। छ विवादमूलानि। छ अनुवादमूलानि। छ सारणीया धम्मा। अट्ठारस भेदकरवत्थूनि। चत्तारि अधिकरणानि। सत्त समथा।
तत्थ कतमा पञ्च आपत्तियो? पाराजिकापत्ति, सङ्घादिसेसापत्ति, पाचित्तियापत्ति, पाटिदेसनीयापत्ति, दुक्कटापत्ति – इमा पञ्च आपत्तियो।
तत्थ कतमे पञ्च आपत्तिक्खन्धा? पाराजिकापत्तिक्खन्धो, सङ्घादिसेसापत्तिक्खन्धो, पाचित्तियापत्तिक्खन्धो, पाटिदेसनीयापत्तिक्खन्धो, दुक्कटापत्तिक्खन्धो – इमे पञ्च आपत्तिक्खन्धा।
तत्थ कतमानि पञ्च विनीतवत्थूनि? पञ्चहि आपत्तिक्खन्धेहि आरति विरति पटिविरति वेरमणी अकिरिया अकरणं अनज्झापत्ति वेलाअनतिक्कमो सेतुघातो – इमानि पञ्च विनीतवत्थूनि।
तत्थ कतमा सत्त आपत्तियो? पाराजिकापत्ति, सङ्घादिसेसापत्ति, थुल्लच्चयापत्ति, पाचित्तियापत्ति, पाटिदेसनीयापत्ति, दुक्कटापत्ति, दुब्भासितापत्ति – इमा सत्त आपत्तियो।
तत्थ कतमे सत्त आपत्तिक्खन्धा? पाराजिकापत्तिक्खन्धो, सङ्घादिसेसापत्तिक्खन्धो, थुल्लच्चयापत्तिक्खन्धो, पाचित्तियापत्तिक्खन्धो, पाटिदेसनीयापत्तिक्खन्धो, दुक्कटापत्तिक्खन्धो, दुब्भासितापत्तिक्खन्धो – इमे सत्त आपत्तिक्खन्धा।
तत्थ कतमानि सत्त विनीतवत्थूनि? सत्तहि आपत्तिक्खन्धेहि आरति विरति पटिविरति वेरमणी अकिरिया अकरणं अनज्झापत्ति वेलाअनतिक्कमो सेतुघातो – इमानि सत्त विनीतवत्थूनि।
तत्थ कतमे छ अगारवा? बुद्धे अगारवो, धम्मे अगारवो, सङ्घे अगारवो, सिक्खाय अगारवो, अप्पमादे अगारवो, पटिसन्धारे अगारवो – इमे छ अगारवा।
तत्थ कतमे छ गारवा? बुद्धे गारवो, धम्मे गारवो, सङ्घे गारवो, सिक्खाय गारवो, अप्पमादे गारवो, पटिसन्धारे गारवो – इमे छ गारवा।
तत्थ कतमानि छ विनीतवत्थूनि? छहि अगारवेहि आरति विरति पटिविरति वेरमणी अकिरिया अकरणं अनज्झापत्ति वेलाअनतिक्कमो सेतुघातो – इमानि छ विनीतवत्थूनि।
तत्थ कतमा चतस्सो विपत्तियो? सीलविपत्ति, आचारविपत्ति, दिट्ठिविपत्ति, आजीवविपत्ति – इमा चतस्सो विपत्तियो।
तत्थ कतमे छ आपत्तिसमुट्ठाना? अत्थापत्ति कायतो समुट्ठाति, न वाचतो न चित्ततो; अत्थापत्ति वाचतो समुट्ठाति, न कायतो न चित्ततो; अत्थापत्ति कायतो च वाचतो च समुट्ठाति, न चित्ततो; अत्थापत्ति कायतो च चित्ततो च समुट्ठाति, न वाचतो; अत्थापत्ति वाचतो च चित्ततो च समुट्ठाति, न कायतो; अत्थापत्ति कायतो च वाचतो च चित्ततो च समुट्ठाति – इमे छ आपत्तिसमुट्ठाना।
२७२. तत्थ [चूळव॰ २१६; अ॰ नि॰ ६.३६; म॰ नि॰ ३.४४; दी॰ नि॰ ३.३२५] कतमानि छ विवादमूलानि? इध भिक्खु कोधनो होति उपनाही। यो सो भिक्खु कोधनो होति उपनाही सो सत्थरिपि अगारवो विहरति अप्पतिस्सो, धम्मेपि अगारवो विहरति अप्पतिस्सो, सङ्घेपि अगारवो विहरति अप्पतिस्सो, सिक्खायपि न परिपूरकारी होति। यो सो भिक्खु सत्थरि अगारवो विहरति अप्पतिस्सो, धम्मे…पे॰… सङ्घे…पे॰… सिक्खाय न परिपूरकारी, सो सङ्घे विवादं जनेति। यो होति विवादो बहुजनाहिताय बहुजनासुखाय बहुनो जनस्स अनत्थाय अहिताय दुक्खाय देवमनुस्सानम्। एवरूपं चे तुम्हे विवादमूलं अज्झत्तं वा बहिद्धा वा समनुपस्सेय्याथ तत्र तुम्हे तस्सेव पापकस्स विवादमूलस्स पहानाय वायमेय्याथ। एवरूपं चे तुम्हे विवादमूलं अज्झत्तं वा बहिद्धा वा न समनुपस्सेय्याथ तत्र तुम्हे तस्सेव पापकस्स विवादमूलस्स आयतिं अनवस्सवाय पटिपज्जेय्याथ। एवमेतस्स पापकस्स विवादमूलस्स पहानं होति। एवमेतस्स पापकस्स विवादमूलस्स आयतिं अनवस्सवो होति।
[चूळव॰ २१६] पुन चपरं भिक्खु मक्खी होति पळासी…पे॰… इस्सुकी होति मच्छरी, सठो होति मायावी, पापिच्छो होति मिच्छादिट्ठि, सन्दिट्ठिपरामासी होति आधानग्गाही दुप्पटिनिस्सग्गी। यो सो भिक्खु सन्दिट्ठिपरामासी होति आधानग्गाही दुप्पटिनिस्सग्गी सो सत्थरिपि अगारवो विहरति अप्पतिस्सो, धम्मेपि अगारवो विहरति अप्पतिस्सो, सङ्घेपि अगारवो विहरति अप्पतिस्सो, सिक्खायपि न परिपूरकारी होति। यो सो भिक्खु सत्थरि अगारवो विहरति अप्पतिस्सो धम्मे…पे॰… सङ्घे…पे॰… सिक्खाय न परिपूरकारी, सो सङ्घे विवादं जनेति। यो सो होति विवादो बहुजनाहिताय बहुजनासुखाय बहुनो जनस्स अनत्थाय अहिताय दुक्खाय देवमनुस्सानम्। एवरूपं चे तुम्हे विवादमूलं अज्झत्तं वा बहिद्धा वा समनुपस्सेय्याथ तत्र तुम्हे तस्सेव पापकस्स विवादमूलस्स पहानाय वायमेय्याथ। एवरूपं चे तुम्हे विवादमूलं अज्झत्तं वा बहिद्धा वा न समनुपस्सेय्याथ तत्र तुम्हे तस्सेव पापकस्स विवादमूलस्स आयतिं अनवस्सवाय पटिपज्जेय्याथ। एवमेतस्स पापकस्स विवादमूलस्स पहानं होति। एवमेतस्स पापकस्स विवादमूलस्स आयतिं अनवस्सवो होति। इमानि छ विवादमूलानि।
२७३. [चूळव॰ २१७] तत्थ कतमानि छ अनुवादमूलानि? इध भिक्खु कोधनो होति उपनाही। यो सो भिक्खु कोधनो होति उपनाही सो सत्थरिपि अगारवो विहरति अप्पतिस्सो, धम्मेपि अगारवो विहरति अप्पतिस्सो, सङ्घेपि अगारवो विहरति अप्पतिस्सो, सिक्खायपि न परिपूरकारी होति। यो सो भिक्खु सत्थरि अगारवो विहरति अप्पतिस्सो धम्मे…पे॰… सङ्घे …पे॰… सिक्खाय न परिपूरकारी सो सङ्घे अनुवादं जनेति। यो होति अनुवादो बहुजनाहिताय बहुजनासुखाय बहुनो जनस्स अनत्थाय अहिताय दुक्खाय देवमनुस्सानम्। एवरूपं चे तुम्हे अनुवादमूलं अज्झत्तं वा बहिद्धा वा समनुपस्सेय्याथ तत्र तुम्हे तस्सेव पापकस्स अनुवादमूलस्स पहानाय वायमेय्याथ। एवरूपं चे तुम्हे अनुवादमूलं अज्झत्तं वा बहिद्धा वा न समनुपस्सेय्याथ तत्र तुम्हे तस्सेव पापकस्स अनुवादमूलस्स आयतिं अनवस्सवाय पटिपज्जेय्याथ। एवमेतस्स पापकस्स अनुवादमूलस्स पहानं होति। एवमेतस्स पापकस्स अनुवादमूलस्स आयतिं अनवस्सवो होति।
पुन चपरं भिक्खु मक्खी होति पलासी…पे॰… इस्सुकी होति मच्छरी, सठो होति मायावी, पापिच्छो होति मिच्छादिट्ठि, सन्दिट्ठिपरामासी होति आधानग्गाही दुप्पटिनिस्सग्गी। यो सो भिक्खु सन्दिट्ठिपरामासी होति आधानग्गाही दुप्पटिनिस्सग्गी सो सत्थरिपि अगारवो विहरति अप्पतिस्सो, धम्मेपि अगारवो विहरति अप्पतिस्सो, सङ्घेपि अगारवो विहरति अप्पतिस्सो, सिक्खायपि न परिपूरकारी होति। यो भिक्खु सत्थरि अगारवो विहरति अप्पतिस्सो धम्मे…पे॰… सङ्घे…पे॰… सिक्खाय न परिपूरकारी सो सङ्घे अनुवादं जनेति। योए होति अनुवादो बहुजनाहिताय बहुजनासुखाय बहुनो जनस्स अनत्थाय अहिताय दुक्खाय देवमनुस्सानम्। एवरूपं चे तुम्हे अनुवादमूलं अज्झत्तं वा बहिद्धा वा समनुपस्सेय्याथ तत्र तुम्हे तस्सेव पापकस्स अनुवादमूलस्स पहानाय वायमेय्याथ। एवरूपं चे तुम्हे अनुवादमूलं अज्झत्तं वा बहिद्धा वा न समनुपस्सेय्याथ तत्र तुम्हे तस्सेव पापकस्स अनुवादमूलस्स आयतिं अनवस्सवाय पटिपज्जेय्याथ। एवमेतस्स पापकस्स अनुवादमूलस्स पहानं होति। एवमेतस्स पापकस्स अनुवादमूलस्स आयतिं अनवस्सवो होति। इमानि छ अनुवादमूलानि।
२७४. [दी॰ नि॰ ३.३२४; अ॰ नि॰ ६.११] तत्थ कतमे छ सारणीया धम्मा? इध भिक्खुनो मेत्तं कायकम्मं पच्चुपट्ठितं होति सब्रह्मचारीसु आवि चेव रहो च। अयम्पि धम्मो सारणीयो पियकरणो गरुकरणो सङ्गहाय अविवादाय सामग्गिया एकीभावाय संवत्तति।
पुन चपरं भिक्खुनो मेत्तं वचीकम्मं पच्चुपट्ठितं होति सब्रह्मचारीसु आवि चेव रहो च। अयम्पि धम्मो सारणीयो पियकरणो गरुकरणो सङ्गहाय अविवादाय सामग्गिया एकीभावाय संवत्तति।
पुन चपरं भिक्खुनो मेत्तं मनोकम्मं पच्चुपट्ठितं होति सब्रह्मचारीसु आवि चेव रहो च। अयम्पि धम्मो सारणीयो पियकरणो गरुकरणो सङ्गहाय अविवादाय सामग्गिया एकीभावाय संवत्तति।
पुन चपरं भिक्खु ये ते लाभा धम्मिका धम्मलद्धा अन्तमसो पत्तपरियापन्नमत्तम्पि तथारूपेहि लाभेहि अप्पटिविभत्तभोगी होति सीलवन्तेहि सब्रह्मचारीहि साधारणभोगी। अयम्पि धम्मो सारणीयो पियकरणो गरुकरणो सङ्गहाय अविवादाय सामग्गिया एकीभावाय संवत्तति।
पुन चपरं भिक्खु यानि तानि सीलानि अखण्डानि अच्छिद्दानि असबलानि अकम्मासानि भुजिस्सानि विञ्ञुपसत्थानि अपरामट्ठानि समाधिसंवत्तनिकानि , तथारूपेसु सीलेसु सीलसामञ्ञगतो विहरति सब्रह्मचारीहि आवि चेव रहो च। अयम्पि धम्मो सारणीयो पियकरणो गरुकरणो सङ्गहाय अविवादाय सामग्गिया एकीभावाय संवत्तति।
पुन चपरं भिक्खु यायं दिट्ठि अरिया निय्यानिका निय्याति तक्करस्स सम्मा दुक्खक्खयाय तथारूपाय दिट्ठिया दिट्ठिसामञ्ञगतो विहरति सब्रह्मचारीहि आवि चेव रहो च। अयम्पि धम्मो सारणीयो पियकरणो गरुकरणो सङ्गहाय अविवादाय सामग्गिया एकीभावाय संवत्तति। इमे छ सारणीया धम्मा।
२७५. तत्थ कतमानि अट्ठारस भेदकरवत्थूनि? इध भिक्खु अधम्मं ‘‘धम्मो’’ति दीपेति, धम्मं ‘‘अधम्मो’’ति दीपेति, अविनयं ‘‘विनयो’’ति दीपेति, विनयं ‘‘अविनयो’’ति दीपेति, अभासितं अलपितं तथागतेन ‘‘भासितं लपितं तथागतेना’’ति दीपेति, भासितं लपितं तथागतेन ‘‘अभासितं अलपितं तथागतेना’’ति दीपेति, अनाचिण्णं तथागतेन ‘‘आचिण्णं तथागतेना’’ति दीपेति, आचिण्णं तथागतेन ‘‘अनाचिण्णं तथागतेना’’ति दीपेति, अपञ्ञत्तं तथागतेन ‘‘पञ्ञत्तं तथागतेना’’ति दीपेति, पञ्ञत्तं तथागतेन ‘‘अपञ्ञत्तं तथागतेना’’ति दीपेति, आपत्तिं ‘‘अनापत्ती’’ति दीपेति, अनापत्तिं ‘‘आपत्ती’’ति दीपेति, लहुकं आपत्तिं ‘‘गरुका आपत्ती’’ति दीपेति, गरुकं आपत्तिं ‘‘लहुका आपत्ती’’ति दीपेति, सावसेसं आपत्तिं ‘‘अनवसेसा आपत्ती’’ति दीपेति, अनवसेसं आपत्तिं ‘‘सावसेसा आपत्ती’’ति दीपेति, दुट्ठुल्लं आपत्तिं ‘‘अदुट्ठुल्ला आपत्ती’’ति दीपेति, अदुट्ठुल्लं आपत्तिं ‘‘दुट्ठुल्ला आपत्ती’’ति दीपेति। इमानि अट्ठारस भेदकरवत्थूनि।
[चूळव॰ २१५; परि॰ ३४०] तत्थ कतमानि चत्तारि अधिकरणानि? विवादाधिकरणं, अनुवादाधिकरणं, आपत्ताधिकरणं, किच्चाधिकरणं – इमानि चत्तारि अधिकरणानि।
तत्थ कतमे सत्त समथा? सम्मुखाविनयो, सतिविनयो, अमूळ्हविनयो, पटिञ्ञातकरणं, येभुय्यसिका, तस्सपापियसिका, तिणवत्थारको – इमे सत्त समथा।
कतिपुच्छावारो निट्ठितो।
तस्सुद्दानं –
आपत्ति आपत्तिक्खन्धा, विनीता सत्तधा पुन।
विनीतागारवा चेव, गारवा मूलमेव च॥
पुन विनीता विपत्ति, समुट्ठाना विवादना।
अनुवादा सारणीयं, भेदाधिकरणेन च॥
सत्तेव समथा वुत्ता, पदा सत्तरसा इमेति॥
१. छआपत्तिसमुट्ठानवारो
२७६. पठमेन आपत्तिसमुट्ठानेन पाराजिकं आपज्जेय्याति? न हीति वत्तब्बम्। सङ्घादिसेसं आपज्जेय्याति? सियाति वत्तब्बम्। थुल्लच्चयं आपज्जेय्याति? सियाति वत्तब्बम्। पाचित्तियं आपज्जेय्याति? सियाति वत्तब्बम्। पाटिदेसनीयं आपज्जेय्याति? सियाति वत्तब्बम्। दुक्कटं आपज्जेय्याति? सियाति वत्तब्बम्। दुब्भासितं आपज्जेय्याति? न हीति वत्तब्बम्।
दुतियेन आपत्तिसमुट्ठानेन पाराजिकं आपज्जेय्याति? न हीति वत्तब्बम्। सङ्घादिसेसं आपज्जेय्याति? सियाति वत्तब्बम्। थुल्लच्चयं आपज्जेय्याति? सियाति वत्तब्बम्। पाचित्तियं आपज्जेय्याति? सियाति वत्तब्बम्। पाटिदेसनीयं आपज्जेय्याति? न हीति वत्तब्बम्। दुक्कटं आपज्जेय्याति? सियाति वत्तब्बम्। दुब्भासितं आपज्जेय्याति? न हीति वत्तब्बम्।
ततियेन आपत्तिसमुट्ठानेन पाराजिकं आपज्जेय्याति? न हीति वत्तब्बम्। सङ्घादिसेसं आपज्जेय्याति? सियाति वत्तब्बम्। थुल्लच्चयं आपज्जेय्याति? सियाति वत्तब्बम्। पाचित्तियं आपज्जेय्याति? सियाति वत्तब्बम्। पाटिदेसनीयं आपज्जेय्याति? सियाति वत्तब्बम्। दुक्कटं आपज्जेय्याति? सियाति वत्तब्बम्। दुब्भासितं आपज्जेय्याति? न हीति वत्तब्बम्।
चतुत्थे आपत्तिसमुट्ठानेन पाराजिकं आपज्जेय्याति? सियाति वत्तब्बम्। सङ्घादिसेसं आपज्जेय्याति? सियाति वत्तब्बम्। थुल्लच्चयं आपज्जेय्याति? सियाति वत्तब्बम्। पाचित्तियं आपज्जेय्याति? सियाति वत्तब्बम्। पाटिदेसनीयं आपज्जेय्याति? सियाति वत्तब्बम्। दुक्कटं आपज्जेय्याति? सियाति वत्तब्बम्। दुब्भासितं आपज्जेय्याति? न हीति वत्तब्बम्।
पञ्चमेन आपत्तिसमुट्ठानेन पाराजिकं आपज्जेय्याति? सियाति वत्तब्बम्। सङ्घादिसेसं आपज्जेय्याति? सियाति वत्तब्बम्। थुल्लच्चयं आपज्जेय्याति? सियाति वत्तब्बम्। पाचित्तियं आपज्जेय्याति? सियाति वत्तब्बम्। पाटिदेसनीयं आपज्जेय्याति? न हीति वत्तब्बम्। दुक्कटं आपज्जेय्याति? सियाति वत्तब्बम्। दुब्भासितं आपज्जेय्याति? सियाति वत्तब्बम्।
छट्ठेन आपत्तिसमुट्ठानेन पाराजिकं आपज्जेय्याति? सियाति वत्तब्बम्। सङ्घादिसेसं आपज्जेय्याति? सियाति वत्तब्बम्। थुल्लच्चयं आपज्जेय्याति? सियाति वत्तब्बम्। पाचित्तियं आपज्जेय्याति? सियाति वत्तब्बम्। पाटिदेसनीयं आपज्जेय्याति? सियाति वत्तब्बम्। दुक्कटं आपज्जेय्याति? सियाति वत्तब्बम्। दुब्भासितं आपज्जेय्याति? न हीति वत्तब्बम्।
छआपत्तिसमुट्ठानवारो निट्ठितो पठमो।
२. कतापत्तिवारो
२७७. पठमेन आपत्तिसमुट्ठानेन कति आपत्तियो आपज्जति? पठमेन आपत्तिसमुट्ठानेन पञ्च आपत्तियो आपज्जति। भिक्खु कप्पियसञ्ञी सञ्ञाचिकाय कुटिं करोति अदेसितवत्थुकं पमाणातिक्कन्तं सारम्भं अपरिक्कमनं, पयोगे दुक्कटं; एकं पिण्डं अनागते आपत्ति थुल्लच्चयस्स; तस्मिं पिण्डे आगते आपत्ति सङ्घादिसेसस्स; भिक्खु कप्पियसञ्ञी विकाले भोजनं भुञ्जति, आपत्ति पाचित्तियस्स; भिक्खु कप्पियसञ्ञी अञ्ञातिकाय भिक्खुनिया अन्तरघरं पविट्ठाय हत्थतो खादनीयं वा भोजनीयं वा सहत्था पटिग्गहेत्वा भुञ्जति, आपत्ति पाटिदेसनीयस्स – पठमेन आपत्तिसमुट्ठानेन इमा पञ्च आपत्तियो आपज्जति।
ता आपत्तियो चतुन्नं विपत्तीनं कति विपत्तियो भजन्ति? सत्तन्नं आपत्तिक्खन्धानं कतिहि आपत्तिक्खन्धेहि सङ्गहिता? छन्नं आपत्तिसमुट्ठानानं कतिहि समुट्ठानेहि समुट्ठन्ति? चतुन्नं अधिकरणानं कतमं अधिकरणं? सत्तन्नं समथानं कतिहि समथेहि सम्मन्ति? ता आपत्तियो चतुन्नं विपत्तीनं द्वे विपत्तियो भजन्ति – सिया सीलविपत्तिं, सिया आचारविपत्तिम्। सत्तन्नं आपत्तिक्खन्धानं पञ्चहि आपत्तिक्खन्धेहि सङ्गहिता – सिया सङ्घादिसेसापत्तिक्खन्धेन, सिया थुल्लच्चयापत्तिक्खन्धेन, सिया पाचित्तियापत्तिक्खन्धेन, सिया पाटिदेसनीयापत्तिक्खन्धेन, सिया दुक्कटापत्तिक्खन्धेन। छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठन्ति – कायतो समुट्ठन्ति, न वाचतो न चित्ततो। चतुन्नं अधिकरणानं आपत्ताधिकरणम्। सत्तन्नं समथानं तीहि समथेहि सम्मन्ति – सिया सम्मुखाविनयेन च पटिञ्ञातकरणेन च, सिया सम्मुखाविनयेन च तिणवत्थारकेन च।
२७८. दुतियेन आपत्तिसमुट्ठानेन कति आपत्तियो आपज्जति? दुतियेन आपत्तिसमुट्ठानेन चतस्सो आपत्तियो आपज्जति – भिक्खु कप्पियसञ्ञी समादिसति – ‘‘कुटिं मे करोथा’’ति। तस्स कुटिं करोन्ति अदेसितवत्थुकं पमाणातिक्कन्तं सारम्भं अपरिक्कमनम्। पयोगे दुक्कटं; एकं पिण्डं अनागते आपत्ति थुल्लच्चयस्स; तस्मिं पिण्डे आगते आपत्ति सङ्घादिसेसस्स। भिक्खु कप्पियसञ्ञी अनुपसम्पन्नं पदसो धम्मं वाचेति, आपत्ति पाचित्तियस्स – दुतियेन आपत्तिसमुट्ठानेन इमा चतस्सो आपत्तियो आपज्जति।
ता आपत्तियो चतुन्नं विपत्तीनं कति विपत्तियो भजन्ति…पे॰… सत्तन्नं समथानं कतिहि समथेहि सम्मन्ति? ता आपत्तियो चतुन्नं विपत्तीनं द्वे विपत्तियो भजन्ति – सिया सीलविपत्तिं, सिया आचारविपत्तिम्। सत्तन्नं आपत्तिक्खन्धानं चतूहि आपत्तिक्खन्धेहि सङ्गहिता – सिया सङ्घादिसेसापत्तिक्खन्धेन, सिया थुल्लच्चयापत्तिक्खन्धेन, सिया पाचित्तियापत्तिक्खन्धेन, सिया दुक्कटापत्तिक्खन्धेन। छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठन्ति – वाचतो समुट्ठन्ति, न कायतो न चित्ततो। चतुन्नं अधिकरणानं, आपत्ताधिकरणम्। सत्तन्नं समथानं तीहि समथेहि सम्मन्ति – सिया सम्मुखाविनयेन च पटिञ्ञातकरणेन च, सिया सम्मुखाविनयेन च तिणवत्थारकेन च।
२७९. ततियेन आपत्तिसमुट्ठानेन कति आपत्तियो आपज्जति? ततियेन आपत्तिसमुट्ठानेन पञ्च आपत्तियो आपज्जति। भिक्खु कप्पियसञ्ञी संविदहित्वा कुटिं करोति अदेसितवत्थुकं पमाणातिक्कन्तं सारम्भं अपरिक्कमनम्। पयोगे दुक्कटं; एकं पिण्डं अनागते आपत्ति थुल्लच्चयस्स; तस्मिं पिण्डे आगते आपत्ति सङ्घादिसेसस्स। भिक्खु कप्पियसञ्ञी पणीतभोजनानि अत्तनो अत्थाय विञ्ञापेत्वा भुञ्जति, आपत्ति पाचित्तियस्स। भिक्खु कप्पियसञ्ञी भिक्खुनिया वोसासन्तिया न निवारेत्वा भुञ्जति, आपत्ति पाटिदेसनीयस्स – ततियेन आपत्तिसमुट्ठानेन इमा पञ्च आपत्तियो आपज्जति।
ता आपत्तियो चतुन्नं विपत्तीनं कति विपत्तियो भजन्ति…पे॰… सत्तन्नं समथानं कतिहि समथेहि सम्मन्ति? ता आपत्तियो चतुन्नं विपत्तीनं द्वे विपत्तियो भजन्ति – सिया सीलविपत्तिं, सिया आचारविपत्तिम्। सत्तन्नं आपत्तिक्खन्धानं पञ्चहि आपत्तिक्खन्धेहि सङ्गहिता – सिया सङ्घादिसेसापत्तिक्खन्धेन, सिया थुल्लच्चयापत्तिक्खन्धेन, सिया पाचित्तियापत्तिक्खन्धेन, सिया पाटिदेसनीयापत्तिक्खन्धेन, सिया दुक्कटापत्तिक्खन्धेन। छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठन्ति – कायतो च वाचतो च समुट्ठन्ति, न चित्ततो। चतुन्नं अधिकरणानं, आपत्ताधिकरणम्। सत्तन्नं समथानं तीहि समथेहि सम्मन्ति – सिया सम्मुखाविनयेन च पटिञ्ञातकरणेन च, सिया सम्मुखाविनयेन च तिणवत्थारकेन च।
२८०. चतुत्थेन आपत्तिसमुट्ठानेन कति आपत्तियो आपज्जति? चतुत्थेन आपत्तिसमुट्ठानेन छ आपत्तियो आपज्जति – भिक्खु मेथुनं धम्मं पटिसेवति, आपत्ति पाराजिकस्स; भिक्खु अकप्पियसञ्ञी सञ्ञाचिकाय कुटिं करोति अदेसितवत्थुकं पमाणातिक्कन्तं सारम्भं अपरिक्कमनं, पयोगे दुक्कटं; एकं पिण्डं अनागते आपत्ति थुल्लच्चयस्स; तस्मिं पिण्डे आगते आपत्ति सङ्घादिसेसस्स। भिक्खु अकप्पियसञ्ञी विकाले भोजनं भुञ्जति, आपत्ति पाचित्तियस्स। भिक्खु अकप्पियसञ्ञी अञ्ञातिकाय भिक्खुनिया अन्तरघरं पविट्ठाय हत्थतो खादनीयं वा भोजनीयं वा सहत्था पटिग्गहेत्वा भुञ्जति, आपत्ति पाटिदेसनीयस्स। चतुत्थेन आपत्तिसमुट्ठानेन इमा छ आपत्तियो आपज्जति।
ता आपत्तियो चतुन्नं विपत्तीनं कति विपत्तियो भजन्ति…पे॰… सत्तन्नं समथानं कतिहि समथेहि सम्मन्ति? ता आपत्तियो चतुन्नं विपत्तीनं द्वे विपत्तियो भजन्ति – सिया सीलविपत्तिं , सिया आचारविपत्तिम्। सत्तन्नं आपत्तिक्खन्धानं छहि आपत्तिक्खन्धेहि सङ्गहिता – सिया पाराजिकापत्तिक्खन्धेन, सिया सङ्घादिसेसापत्तिक्खन्धेन, सिया थुल्लच्चयापत्तिक्खन्धेन, सिया पाचित्तियापत्तिक्खन्धेन, सिया पाटिदेसनीयापत्तिक्खन्धेन , सिया दुक्कटापत्तिक्खन्धेन। छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठन्ति – कायतो च चित्ततो च समुट्ठन्ति, न वाचतो। चतुन्नं अधिकरणानं, आपत्ताधिकरणम्। सत्तन्नं समथानं तीहि समथेहि सम्मन्ति – सिया सम्मुखाविनयेन च पटिञ्ञातकरणेन च, सिया सम्मुखाविनयेन च तिणवत्थारकेन च।
२८१. पञ्चमेन आपत्तिसमुट्ठानेन कति आपत्तियो आपज्जति? पञ्चमेन आपत्तिसमुट्ठानेन छ आपत्तियो आपज्जति। भिक्खु पापिच्छो इच्छापकतो असन्तं अभूतं उत्तरिमनुस्सधम्मं उल्लपति, आपत्ति पाराजिकस्स; भिक्खु अकप्पियसञ्ञी समादिसति – ‘‘कुटिं मे करोथा’’ति। तस्स कुटिं करोन्ति अदेसितवत्थुकं पमाणातिक्कन्तं सारम्भं अपरिक्कमनम्। पयोगे दुक्कटं; एकं पिण्डं अनागते आपत्ति थुल्लच्चयस्स; तस्मिं पिण्डे आगते आपत्ति सङ्घादिसेसस्स। भिक्खु अकप्पियसञ्ञी अनुपसम्पन्नं पदसो धम्मं वाचेति, आपत्ति पाचित्तियस्स। न खुंसेतुकामो न वम्भेतुकामो न मङ्कुकत्तुकामो दवकम्यता हीनेन हीनं वदेति, आपत्ति दुब्भासितस्स – पञ्चमेन आपत्तिसमुट्ठानेन इमा छ आपत्तियो आपज्जति।
ता आपत्तियो चतुन्नं विपत्तीनं कति विपत्तियो भजन्ति…पे॰… सत्तन्नं समथानं कतिहि समथेहि सम्मन्ति? ता आपत्तियो चतुन्नं विपत्तीनं द्वे विपत्तियो भजन्ति – सिया सीलविपत्तिं, सिया आचारविपत्तिम्। सत्तन्नं आपत्तिक्खन्धानं छहि आपत्तिक्खन्धेहि सङ्गहिता – सिया पाराजिकापत्तिक्खन्धेन, सिया सङ्घादिसेसापत्तिक्खन्धेन, सिया थुल्लच्चयापत्तिक्खन्धेन, सिया पाचित्तियापत्तिक्खन्धेन, सिया दुक्कटापत्तिक्खन्धेन, सिया दुब्भासितापत्तिक्खन्धेन। छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठन्ति – वाचतो च चित्ततो च समुट्ठन्ति, न कायतो। चतुन्नं अधिकरणानं, आपत्ताधिकरणम्। सत्तन्नं समथानं तीहि समथेहि सम्मन्ति – सिया सम्मुखाविनयेन च पटिञ्ञातकरणेन च, सिया सम्मुखाविनयेन च तिणवत्थारकेन च।
२८२. छट्ठेन आपत्तिसमुट्ठानेन कति आपत्तियो आपज्जति? छट्ठेन आपत्तिसमुट्ठानेन छ आपत्तियो आपज्जति – भिक्खु संविदहित्वा भण्डं अवहरति, आपत्ति पाराजिकस्स ; भिक्खु अकप्पियसञ्ञी संविदहित्वा कुटिं करोति अदेसितवत्थुकं पमाणातिक्कन्तं सारम्भं अपरिक्कमनं, पयोगे दुक्कटं; एकं पिण्डं अनागते आपत्ति थुल्लच्चयस्स; तस्मिं पिण्डे आगते, आपत्ति सङ्घादिसेसस्स। भिक्खु अकप्पियसञ्ञी पणीतभोजनानि अत्तनो अत्थाय विञ्ञापेत्वा भुञ्जति, आपत्ति पाचित्तियस्स। भिक्खु अकप्पियसञ्ञी भिक्खुनिया वोसासन्तिया न निवारेत्वा भुञ्जति, आपत्ति पाटिदेसनीयस्स – छट्ठेन आपत्तिसमुट्ठानेन इमा छ आपत्तियो आपज्जति।
ता आपत्तियो चतुन्नं विपत्तीनं कति विपत्तियो भजन्ति? सत्तन्नं आपत्तिक्खन्धानं कतिहि आपत्तिक्खन्धेहि सङ्गहिता ? छन्नं आपत्तिसमुट्ठानानं कतिहि आपत्तिसमुट्ठानेहि समुट्ठन्ति? चतुन्नं अधिकरणानं कतमं अधिकरणं? सत्तन्नं समथानं कतिहि समथेहि सम्मन्ति? ता आपत्तियो चतुन्नं विपत्तीनं द्वे विपत्तियो भजन्ति – सिया सीलविपत्तिं, सिया आचारविपत्तिम्। सत्तन्नं आपत्तिक्खन्धानं छहि आपत्तिक्खन्धेहि सङ्गहिता – सिया पाराजिकापत्तिक्खन्धेन, सिया सङ्घादिसेसापत्तिक्खन्धेन, सिया थुल्लच्चयापत्तिक्खन्धेन, सिया पाचित्तियापत्तिक्खन्धेन, सिया पाटिदेसनीयापत्तिक्खन्धेन, सिया दुक्कटापत्तिक्खन्धेन। छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठन्ति – कायतो च वाचतो च चित्ततो च समुट्ठन्ति। चतुन्नं अधिकरणानं, आपत्ताधिकरणम्। सत्तन्नं समथानं तीहि समथेहि सम्मन्ति – सिया सम्मुखाविनयेन च पटिञ्ञातकरणेन च, सिया सम्मुखाविनयेन च तिणवत्थारकेन चाति।
छन्नं आपत्तिसमुट्ठानानम्
कतापत्तिवारो निट्ठितो दुतियो।
३. आपत्तिसमुट्ठानगाथा
२८३.
समुट्ठाना कायिका अनन्तदस्सिना।
अक्खाता लोकहितेन विवेकदस्सिना।
आपत्तियो तेन समुट्ठिता कति।
पुच्छामि तं ब्रूहि विभङ्गकोविद॥
समुट्ठाना कायिका अनन्तदस्सिना।
अक्खाता लोकहितेन विवेकदस्सिना।
आपत्तियो तेन समुट्ठिता पञ्च।
एतं ते अक्खामि विभङ्गकोविद॥
समुट्ठाना वाचसिका अनन्तदस्सिना।
अक्खाता लोकहितेन विवेकदस्सिना।
आपत्तियो तेन समुट्ठिता कति।
पुच्छामि तं ब्रूहि विभङ्गकोविद॥
समुट्ठाना वाचसिका अनन्तदस्सिना।
अक्खाता लोकहितेन विवेकदस्सिना।
आपत्तियो तेन समुट्ठिता चतस्सो।
एतं ते अक्खामि विभङ्गकोविद॥
समुट्ठाना कायिका वाचसिका अनन्तदस्सिना।
अक्खाता लोकहितेन विवेकदस्सिना।
आपत्तियो तेन समुट्ठिता कति।
पुच्छामि तं ब्रूहि विभङ्गकोविद॥
समुट्ठाना कायिका वाचसिका अनन्तदस्सिना।
अक्खाता लोकहितेन विवेकदस्सिना।
आपत्तियो तेन समुट्ठिता पञ्च।
एतं ते अक्खामि विभङ्गकोविद॥
समुट्ठाना कायिका मानसिका अनन्तदस्सिना।
अक्खाता लोकहितेन विवेकदस्सिना।
आपत्तियो तेन समुट्ठिता कति।
पुच्छामि तं ब्रूहि विभङ्गकोविद॥
समुट्ठाना कायिका मानसिका अनन्तदस्सिना।
अक्खाता लोकहितेन विवेकदस्सिना।
आपत्तियो तेन समुट्ठिता छ।
एतं ते अक्खामि विभङ्गकोविद॥
समुट्ठाना वाचसिका मानसिका अनन्तदस्सिना।
अक्खाता लोकहितेन विवेकदस्सिना।
आपत्तियो तेन समुट्ठिता कति।
पुच्छामि तं ब्रूहि विभङ्गकोविद॥
समुट्ठाना वाचसिका मानसिका अनन्तदस्सिना।
अक्खाता लोकहितेन विवेकदस्सिना।
आपत्तियो तेन समुट्ठिता छ।
एतं ते अक्खामि विभङ्गकोविद॥
समुट्ठाना कायिका वाचसिका मानसिका अनन्तदस्सिना।
अक्खाता लोकहितेन विवेकदस्सिना।
आपत्तियो तेन समुट्ठिता कति।
पुच्छामि तं ब्रूहि विभङ्गकोविद॥
समुट्ठाना कायिका वाचसिका मानसिका अनन्तदस्सिना।
अक्खाता लोकहितेन विवेकदस्सिना।
आपत्तियो तेन समुट्ठिता छ।
एतं ते अक्खामि विभङ्गकोविदाति॥
आपत्तिसमुट्ठानगाथा निट्ठिता ततिया।
४. विपत्तिपच्चयवारो
२८४. सीलविपत्तिपच्चया कति आपत्तियो आपज्जति? सीलविपत्तिपच्चया चतस्सो आपत्तियो आपज्जति – भिक्खुनी जानं पाराजिकं धम्मं पटिच्छादेति, आपत्ति पाराजिकस्स; वेमतिका पटिच्छादेति, आपत्ति थुल्लच्चयस्स; भिक्खु सङ्घादिसेसं पटिच्छादेति, आपत्ति पाचित्तियस्स; अत्तनो दुट्ठुल्लं आपत्तिं पटिच्छादेति, आपत्ति दुक्कटस्स – सीलविपत्तिपच्चया इमा चतस्सो आपत्तियो आपज्जति।
ता आपत्तियो चतुन्नं विपत्तीनं कति विपत्तियो भजन्ति…पे॰… सत्तन्नं समथानं कतिहि समथेहि सम्मन्ति? ता आपत्तियो चतुन्नं विपत्तीनं द्वे विपत्तियो भजन्ति – सिया सीलविपत्तिं, सिया आचारविपत्तिम्। सत्तन्नं आपत्तिक्खन्धानं चतूहि आपत्तिक्खन्धेहि सङ्गहिता – सिया पाराजिकापत्तिक्खन्धेन, सिया थुल्लच्चयापत्तिक्खन्धेन, सिया पाचित्तियापत्तिक्खन्धेन, सिया दुक्कटापत्तिक्खन्धेन। छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठन्ति – कायतो च वाचतो च चित्ततो च समुट्ठन्ति। चतुन्नं अधिकरणानं, आपत्ताधिकरणम्। सत्तन्नं समथानं तीहि समथेहि सम्मन्ति – सिया सम्मुखाविनयेन च पटिञ्ञातकरणेन च, सिया सम्मुखाविनयेन च तिणवत्थारकेन च।
२८५. आचारविपत्तिपच्चया कति आपत्तियो आपज्जति? आचारविपत्तिपच्चया एकं आपत्तिं आपज्जति। आचारविपत्तिं पटिच्छादेति, आपत्ति दुक्कटस्स – आचारविपत्तिपच्चया इमं एकं आपत्तिं आपज्जति।
सा आपत्ति चतुन्नं विपत्तीनं कति विपत्तियो भजति …पे॰… सत्तन्नं समथानं कतिहि समथेहि सम्मति? सा आपत्ति चतुन्नं विपत्तीनं एकं विपत्तिं भजति – आचारविपत्तिम्। सत्तन्नं आपत्तिक्खन्धानं एकेन आपत्तिक्खन्धेन सङ्गहिता – दुक्कटापत्तिक्खन्धेन। छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – कायतो च वाचतो च चित्ततो च समुट्ठाति। चतुन्नं अधिकरणानं आपत्ताधिकरणम्। सत्तन्नं समथानं तीहि समथेहि सम्मति – सिया सम्मुखाविनयेन च पटिञ्ञातकरणेन च, सिया सम्मुखाविनयेन च तिणवत्थारकेन च।
२८६. दिट्ठिविपत्तिपच्चया कति आपत्तियो आपज्जति? दिट्ठिविपत्तिपच्चया द्वे आपत्तियो आपज्जति। पापिकाय दिट्ठिया यावततियं समनुभासनाय न पटिनिस्सज्जति, ञत्तिया दुक्कटं [ञत्तिया दुक्कटं, द्वीहि कम्मवाचाहि दुक्कटा (स्या॰ क॰)]; कम्मवाचापरियोसाने आपत्ति पाचित्तियस्स – दिट्ठिविपत्तिपच्चया इमा द्वे आपत्तियो आपज्जति।
ता आपत्तियो चतुन्नं विपत्तीनं कति विपत्तियो भजन्ति…पे॰… सत्तन्नं समथानं कतिहि समथेहि सम्मन्ति? ता आपत्तियो चतुन्नं विपत्तीनं एकं विपत्तिं भजन्ति – आचारविपत्तिम्। सत्तन्नं आपत्तिक्खन्धानं द्वीहि आपत्तिक्खन्धेहि सङ्गहिता – सिया पाचित्तियापत्तिक्खन्धेन , सिया दुक्कटापत्तिक्खन्धेन। छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठन्ति – कायतो च वाचतो च चित्ततो च समुट्ठन्ति। चतुन्नं अधिकरणानं, आपत्ताधिकरणम्। सत्तन्नं समथानं तीहि समथेहि सम्मन्ति – सिया सम्मुखाविनयेन च पटिञ्ञातकरणेन च, सिया सम्मुखाविनयेन च तिणवत्थारकेन च।
२८७. आजीवविपत्तिपच्चया कति आपत्तियो आपज्जति? आजीवविपत्तिपच्चया छ आपत्तियो आपज्जति – आजीवहेतु आजीवकारणा पापिच्छो इच्छापकतो असन्तं अभूतं उत्तरिमनुस्सधम्मं उल्लपति, आपत्ति पाराजिकस्स; आजीवहेतु आजीवकारणा सञ्चरित्तं समापज्जति, आपत्ति सङ्घादिसेसस्स; आजीवहेतु आजीवकारणा ‘‘यो ते विहारे वसति, सो भिक्खु अरहा’’ति भणति, पटिविजानन्तस्स आपत्ति थुल्लच्चयस्स; आजीवहेतु आजीवकारणा भिक्खु पणीतभोजनानि अत्तनो अत्थाय विञ्ञापेत्वा भुञ्जति, आपत्ति पाचित्तियस्स; आजीवहेतु आजीवकारणा भिक्खुनी पणीतभोजनानि अत्तनो अत्थाय विञ्ञापेत्वा भुञ्जति, आपत्ति पाटिदेसनीयस्स; आजीवहेतु आजीवकारणा सूपं वा ओदनं वा अगिलानो अत्तनो अत्थाय विञ्ञापेत्वा भुञ्जति, आपत्ति दुक्कटस्स – आजीवविपत्तिपच्चया इमा छ आपत्तियो आपज्जति।
ता आपत्तियो चतुन्नं विपत्तीनं कति विपत्तियो भजन्ति…पे॰… सत्तन्नं समथानं कतिहि समथेहि सम्मन्ति। ता आपत्तियो चतुन्नं विपत्तीनं द्वे विपत्तियो भजन्ति – सिया सीलविपत्तिं, सिया आचारविपत्तिम्। सत्तन्नं आपत्तिक्खन्धानं छहि आपत्तिक्खन्धेहि सङ्गहिता – सिया पाराजिकापत्तिक्खन्धेन, सिया सङ्घादिसेसापत्तिक्खन्धेन, सिया थुल्लच्चयापत्तिक्खन्धेन, सिया पाचित्तियापत्तिक्खन्धेन, सिया पाटिदेसनीयापत्तिक्खन्धेन, सिया दुक्कटापत्तिक्खन्धेन। छन्नं आपत्तिसमुट्ठानानं छहि समुट्ठानेहि समुट्ठन्ति – सिया कायतो समुट्ठन्ति, न वाचतो न चित्ततो; सिया वाचतो समुट्ठन्ति, न कायतो न चित्ततो; सिया कायतो च वाचतो च समुट्ठन्ति, न चित्ततो; सिया कायतो च चित्ततो च समुट्ठन्ति, न वाचतो; सिया वाचतो च चित्ततो च समुट्ठन्ति, न कायतो; सिया कायतो च वाचतो च चित्ततो च समुट्ठन्ति। चतुन्नं अधिकरणानं, आपत्ताधिकरणम्। सत्तन्नं समथानं तीहि समथेहि सम्मन्ति – सिया सम्मुखाविनयेन च पटिञ्ञातकरणेन च, सिया सम्मुखाविनयेन च तिणवत्थारकेन च।
विपत्तिपच्चयवारो निट्ठितो चतुत्थो।
५. अधिकरणपच्चयवारो
२८८. विवादाधिकरणपच्चया कति आपत्तियो आपज्जति? विवादाधिकरणपच्चया द्वे आपत्तियो आपज्जति – उपसम्पन्नं ओमसति, आपत्ति पाचित्तियस्स; अनुपसम्पन्नं ओमसति, आपत्ति दुक्कटस्स – विवादाधिकरणपच्चया इमा द्वे आपत्तियो आपज्जति।
ता आपत्तियो चतुन्नं विपत्तीनं कति विपत्तियो भजन्ति…पे॰… सत्तन्नं समथानं कतिहि समथेहि सम्मन्ति? ता आपत्तियो चतुन्नं विपत्तीनं एकं विपत्तिं भजन्ति – आचारविपत्तिम्। सत्तन्नं आपत्तिक्खन्धानं द्वीहि आपत्तिक्खन्धेहि सङ्गहिता – सिया पाचित्तियापत्तिक्खन्धेन, सिया दुक्कटापत्तिक्खन्धेन। छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठन्ति – सिया कायतो च चित्ततो च समुट्ठन्ति, न वाचतो; सिया वाचतो च चित्ततो च समुट्ठन्ति, न कायतो; सिया कायतो च वाचतो च चित्ततो च समुट्ठन्ति। चतुन्नं अधिकरणानं, आपत्ताधिकरणम्। सत्तन्नं समथानं तीहि समथेहि सम्मन्ति – सिया सम्मुखाविनयेन च पटिञ्ञातकरणेन च, सिया सम्मुखाविनयेन च तिणवत्थारकेन च।
२८९. अनुवादाधिकरणपच्चया कति आपत्तियो आपज्जति? अनुवादाधिकरणपच्चया तिस्सो आपत्तियो आपज्जति। भिक्खुं अमूलकेन पाराजिकेन धम्मेन अनुद्धंसेति, आपत्ति सङ्घादिसेसस्स; अमूलकेन सङ्घादिसेसेन अनुद्धंसेति, आपत्ति पाचित्तियस्स; अमूलिकाय आचारविपत्तिया अनुद्धंसेति, आपत्ति दुक्कटस्स – अनुवादाधिकरणपच्चया इमा तिस्सो आपत्तियो आपज्जति।
ता आपत्तियो चतुन्नं विपत्तीनं कति विपत्तियो भजन्ति…पे॰… सत्तन्नं समथानं कतिहि समथेहि सम्मन्ति? ता आपत्तियो चतुन्नं विपत्तीनं द्वे विपत्तियो भजन्ति – सिया सीलविपत्तिं, सिया आचारविपत्तिम्। सत्तन्नं आपत्तिक्खन्धानं तीहि आपत्तिक्खन्धेहि सङ्गहिता – सिया सङ्घादिसेसापत्तिक्खन्धेन, सिया पाचित्तियापत्तिक्खन्धेन, सिया दुक्कटापत्तिक्खन्धेन । छन्नं आपत्तिसमुट्ठानानं तीहि समुट्ठानेहि समुट्ठन्ति – सिया कायतो च चित्ततो च समुट्ठन्ति, न वाचतो; सिया वाचतो च चित्ततो च समुट्ठन्ति, न कायतो; सिया कायतो च वाचतो च चित्ततो च समुट्ठन्ति। चतुन्नं अधिकरणानं, आपत्ताधिकरणम्। सत्तन्नं समथानं तीहि समथेहि सम्मन्ति – सिया सम्मुखाविनयेन च पटिञ्ञातकरणेन च, सिया सम्मुखाविनयेन च तिणवत्थारकेन च।
२९०. आपत्ताधिकरणपच्चया कति आपत्तियो आपज्जति? आपत्ताधिकरणपच्चया चतस्सो आपत्तियो आपज्जति। भिक्खुनी जानं पाराजिकं धम्मं पटिच्छादेति, आपत्ति पाराजिकस्स; वेमतिका पटिच्छादेति, आपत्ति थुल्लच्चयस्स; भिक्खु सङ्घादिसेसं पटिच्छादेति; आपत्ति पाचित्तियस्स; आचारविपत्तिं पटिच्छादेति, आपत्ति दुक्कटस्स – आपत्ताधिकरणपच्चया इमा चतस्सो आपत्तियो आपज्जति।
ता आपत्तियो चतुन्नं विपत्तीनं कति विपत्तियो भजन्ति…पे॰… सत्तन्नं समथानं कतिहि समथेहि सम्मन्ति? ता आपत्तियो चतुन्नं विपत्तीनं द्वे विपत्तियो भजन्ति – सिया सीलविपत्तिं, सिया आचारविपत्तिम्। सत्तन्नं आपत्तिक्खन्धानं चतूहि आपत्तिक्खन्धेहि सङ्गहिता – सिया पाराजिकापत्तिक्खन्धेन, सिया थुल्लच्चयापत्तिक्खन्धेन, सिया पाचित्तियापत्तिक्खन्धेन, सिया दुक्कटापत्तिक्खन्धेन। छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठन्ति – कायतो च वाचतो च चित्ततो च समुट्ठन्ति। चतुन्नं अधिकरणानं, आपत्ताधिकरणम्। सत्तन्नं समथानं तीहि समथेहि सम्मन्ति – सिया सम्मुखाविनयेन च पटिञ्ञातकरणेन च, सिया सम्मुखाविनयेन च तिणवत्थारकेन च।
२९१. किच्चाधिकरणपच्चया कति आपत्तियो आपज्जति? किच्चाधिकरणपच्चया पञ्च आपत्तियो आपज्जति। उक्खित्तानुवत्तिका भिक्खुनी यावततियं समनुभासनाय न पटिनिस्सज्जति, ञत्तिया दुक्कटं; द्वीहि कम्मवाचाहि थुल्लच्चया; कम्मवाचापरियोसाने आपत्ति पाराजिकस्स। भेदकानुवत्तका भिक्खू यावततियं समनुभासनाय न पटिनिस्सज्जन्ति, आपत्ति सङ्घादिसेसस्स; पापिकाय दिट्ठिया यावततियं समनुभासनाय न पटिनिस्सज्जति, आपत्ति पाचित्तियस्स – किच्चाधिकरणपच्चया इमा पञ्च आपत्तियो आपज्जति।
ता आपत्तियो चतुन्नं विपत्तीनं कति विपत्तियो भजन्ति…पे॰… सत्तन्नं समथानं कतिहि समथेहि सम्मन्ति? ता आपत्तियो चतुन्नं विपत्तीनं द्वे विपत्तियो भजन्ति – सिया सीलविपत्तिं, सिया आचारविपत्तिम्। सत्तन्नं आपत्तिक्खन्धानं पञ्चहि आपत्तिक्खन्धेहि सङ्गहिता – सिया पाराजिकापत्तिक्खन्धेन, सिया सङ्घादिसेसापत्तिक्खन्धेन, सिया थुल्लच्चयापत्तिक्खन्धेन, सिया पाचित्तियापत्तिक्खन्धेन, सिया दुक्कटापत्तिक्खन्धेन। छन्नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठन्ति – कायतो च वाचतो च चित्ततो च समुट्ठन्ति । चतुन्नं अधिकरणानं, आपत्ताधिकरणम्। सत्तन्नं समथानं तीहि समथेहि सम्मन्ति – सिया सम्मुखाविनयेन च पटिञ्ञातकरणेन च, सिया सम्मुखाविनयेन च तिणवत्थारकेन च।
ठपेत्वा सत्त आपत्तियो सत्त आपत्तिक्खन्धे, अवसेसा आपत्तियो चतुन्नं विपत्तीनं कति विपत्तियो भजन्ति? सत्तन्नं आपत्तिक्खन्धानं कतिहि आपत्तिक्खन्धेहि सङ्गहिता? छन्नं आपत्तिसमुट्ठानानं कतिहि समुट्ठानेहि समुट्ठन्ति? चतुन्नं अधिकरणानं कतमं अधिकरणं? सत्तन्नं समथानं कतिहि समथेहि सम्मन्ति? ठपेत्वा सत्त आपत्तियो सत्त आपत्तिक्खन्धे अवसेसा आपत्तियो चतुन्नं विपत्तीनं न कतमं विपत्तिं भजन्ति? सत्तन्नं आपत्तिक्खन्धानं न कतमेन आपत्तिक्खन्धेन सङ्गहिता। छन्नं आपत्तिसमुट्ठानानं न कतमेन आपत्तिसमुट्ठानेन समुट्ठन्ति। चतुन्नं अधिकरणानं न कतमं अधिकरणम्। सत्तन्नं समथानं न कतमेन समथेन सम्मन्ति। तं किस्स हेतु? ठपेत्वा सत्त आपत्तियो सत्त आपत्तिक्खन्धे, नत्थञ्ञा आपत्तियोति।
अधिकरणपच्चयवारो निट्ठितो पञ्चमो।
अन्तरपेय्यालं [अनन्तरपेय्यालं (सी॰ स्या॰)] निट्ठितम्।
तस्सुद्दानं –
कतिपुच्छा समुट्ठाना, कतापत्ति तथेव च।
समुट्ठाना विपत्ति च, तथाधिकरणेन चाति॥
समथभेदो
६. अधिकरणपरियायवारो
२९२. विवादाधिकरणस्स – किं पुब्बङ्गमं? कति ठानानि? कति वत्थूनि? कति भूमियो? कति हेतू? कति मूलानि? कतिहाकारेहि विवदति? विवादाधिकरणं कतिहि समथेहि सम्मति?
अनुवादाधिकरणस्स – किं पुब्बङ्गमं? कति ठानानि? कति वत्थूनि? कति भूमियो? कति हेतू? कति मूलानि? कतिहाकारेहि अनुवदति? अनुवादाधिकरणं कतिहि समथेहि सम्मति?
आपत्ताधिकरणस्स – किं पुब्बङ्गमं? कति ठानानि? कति वत्थूनि? कति भूमियो? कति हेतू? कति मूलानि? कतिहाकारेहि आपत्तिं आपज्जति? आपत्ताधिकरणं कतिहि समथेहि सम्मति?
किच्चाधिकरणस्स – किं पुब्बङ्गमं? कति ठानानि? कति वत्थूनि? कति भूमियो? कति हेतू? कति मूलानि? कतिहाकारेहि किच्चं जायति? किच्चाधिकरणं कतिहि समथेहि सम्मति?
२९३. विवादाधिकरणस्स किं पुब्बङ्गमन्ति? लोभो पुब्बङ्गमो, दोसो पुब्बङ्गमो, मोहो पुब्बङ्गमो, अलोभो पुब्बङ्गमो, अदोसो पुब्बङ्गमो, अमोहो पुब्बङ्गमो। कति ठानानीति? अट्ठारस भेदकरवत्थूनि ठानानि। कति वत्थूनीति? अट्ठारस भेदकरवत्थूनि। कति भूमियोति? अट्ठारस भेदकरवत्थूनि भूमियो। कति हेतूति? नव हेतू – तयो कुसलहेतू , तयो अकुसलहेतू, तयो अब्याकतहेतू। कति मूलानीति? द्वादस मूलानि। कतिहाकारेहि विवदतीति? द्वीहाकारेहि विवदति – धम्मदिट्ठि वा अधम्मदिट्ठि वा। [चूळव॰ २२८] विवादाधिकरणं कतिहि समथेहि सम्मतीति? विवादाधिकरणं द्वीहि समथेहि सम्मति – सम्मुखाविनयेन च येभुय्यसिकाय च।
२९४. अनुवादाधिकरणस्स किं पुब्बङ्गमन्ति? लोभो पुब्बङ्गमो, दोसो पुब्बङ्गमो, मोहो पुब्बङ्गमो, अलोभो पुब्बङ्गमो, अदोसो पुब्बङ्गमो, अमोहो पुब्बङ्गमो। कति ठानानीति? चतस्सो विपत्तियो ठानानि। कति वत्थूनीति? चतस्सो विपत्तियो वत्थूनि। कति भूमियोति? चतस्सो विपत्तियो भूमियो। कति हेतूति? नव हेतू – तयो कुसलहेतू, तयो अकुसलहेतू, तयो अब्याकतहेतू। कति मूलानीति? चुद्दस मूलानि। कतिहाकारेहि अनुवदतीति? द्वीहाकारेहि अनुवदति – वत्थुतो वा आपत्तितो वा। [चूळव॰ २३६] अनुवादाधिकरणं कतिहि समथेहि सम्मतीति? अनुवादाधिकरणं चतूहि समथेहि सम्मति – सम्मुखाविनयेन च सतिविनयेन च अमूळ्हविनयेन च तस्सपापियसिकाय च।
२९५. आपत्ताधिकरणस्स किं पुब्बङ्गमन्ति? लोभो पुब्बङ्गमो, दोसो पुब्बङ्गमो, मोहो पुब्बङ्गमो, अलोभो पुब्बङ्गमो, अदोसो पुब्बङ्गमो, अमोहो पुब्बङ्गमो। कति ठानानीति? सत्त आपत्तिक्खन्धा ठानानि। कति वत्थूनीति? सत्त आपत्तिक्खन्धा वत्थूनि। कति भूमियोति? सत्त आपत्तिक्खन्धा भूमियो। कति हेतूति? छ हेतू [कति हेतूति नव हेतू, तयो कुसलहेतू (सी॰ स्या॰)] – तयो अकुसलहेतू, तयो अब्याकतहेतू। कति मूलानीति? छ आपत्तिसमुट्ठानानि मूलानि । कतिहाकारेहि आपत्तिं आपज्जतीति? छहाकारेहि आपत्तिं आपज्जति – अलज्जिता, अञ्ञाणता, कुक्कुच्चपकतता, अकप्पिये कप्पियसञ्ञिता, कप्पिये अकप्पियसञ्ञिता, सतिसम्मोसा। [चूळव॰ २३९] आपत्ताधिकरणं कतिहि समथेहि सम्मतीति? आपत्ताधिकरणं तीहि समथेहि सम्मति – सम्मुखाविनयेन च पटिञ्ञातकरणेन च, सम्मुखाविनयेन च तिणवत्थारकेन च।
२९६. किच्चाधिकरणस्स किं पुब्बङ्गमन्ति? लोभो पुब्बङ्गमो, दोसो पुब्बङ्गमो, मोहो पुब्बङ्गमो, अलोभो पुब्बङ्गमो, अदोसो पुब्बङ्गमो, अमोहो पुब्बङ्गमो। कति ठानानीति? चत्तारि कम्मानि ठानानि। कति वत्थूनीति? चत्तारि कम्मानि वत्थूनि। कति भूमियोति? चत्तारि कम्मानि भूमियो। कति हेतूति? नव हेतू – तयो कुसलहेतू, तयो अकुसलहेतू, तयो अब्याकतहेतू। कति मूलानीति? एकं मूलं – सङ्घो। कतिहाकारेहि किच्चं जायतीति ? द्वीहाकारेहि किच्चं जायति – ञत्तितो वा अपलोकनतो वा। [चूळव॰ २४२] किच्चाधिकरणं कतिहि समथेहि सम्मतीति? किच्चाधिकरणं एकेन समथेन सम्मति – सम्मुखाविनयेन।
कति समथा? सत्त समथा। सम्मुखाविनयो, सतिविनयो, अमूळ्हविनयो, पटिञ्ञातकरणं, येभुय्यसिका, तस्सपापियसिका, तिणवत्थारको – इमे सत्त समथा।
सिया इमे सत्त समथा दस समथा होन्ति, दस समथा सत्त समथा होन्ति वत्थुवसेन परियायेन सियाति।
कथञ्च सिया? विवादाधिकरणस्स द्वे समथा , अनुवादाधिकरणस्स चत्तारो समथा, आपत्ताधिकरणस्स तयो समथा, किच्चाधिकरणस्स एको समथो। एवं इमे सत्त समथा दस समथा होन्ति, दस समथा सत्त समथा होन्ति वत्थुवसेन परियायेन।
परियायवारो निट्ठितो छट्ठो।
७. साधारणवारो
२९७. कति समथा विवादाधिकरणस्स साधारणा? कति समथा विवादाधिकरणस्स असाधारणा? कति समथा अनुवादाधिकरणस्स साधारणा? कति समथा अनुवादाधिकरणस्स असाधारणा? कति समथा आपत्ताधिकरणस्स साधारणा? कति समथा आपत्ताधिकरणस्स असाधारणा? कति समथा किच्चाधिकरणस्स साधारणा? कति समथा किच्चाधिकरणस्स असाधारणा?
द्वे समथा विवादाधिकरणस्स साधारणा – सम्मुखाविनयो, येभुय्यसिका। पञ्च समथा विवादाधिकरणस्स असाधारणा – सतिविनयो, अमूळ्हविनयो, पटिञ्ञातकरणं, तस्सपापियसिका, तिणवत्थारको।
चत्तारो समथा अनुवादाधिकरणस्स साधारणा – सम्मुखाविनयो; सतिविनयो, अमूळ्हविनयो, तस्सपापियसिका। तयो समथा अनुवादाधिकरणस्स असाधारणा – येभुय्यसिका, पटिञ्ञातकरणं, तिणवत्थारको।
तयो समथा आपत्ताधिकरणस्स साधारणा – सम्मुखाविनयो, पटिञ्ञातकरणं, तिणवत्थारको। चत्तारो समथा आपत्ताधिकरणस्स असाधारणा – येभुय्यसिका, सतिविनयो, अमूळ्हविनयो, तस्सपापियसिका ।
एको समथो किच्चाधिकरणस्स साधारणो – सम्मुखाविनयो। छ समथा किच्चाधिकरणस्स असाधारणा – येभुय्यसिका, सतिविनयो, अमूळ्हविनयो, पटिञ्ञातकरणं, तस्सपापियसिका, तिणवत्थारको।
साधारणवारो निट्ठितो सत्तमो।
८. तब्भागियवारो
२९८. कति समथा विवादाधिकरणस्स तब्भागिया? कति समथा विवादाधिकरणस्स अञ्ञभागिया? कति समथा अनुवादाधिकरणस्स तब्भागिया? कति समथा अनुवादाधिकरणस्स अञ्ञभागिया? कति समथा आपत्ताधिकरणस्स तब्भागिया? कति समथा आपत्ताधिकरणस्स अञ्ञभागिया? कति समथा किच्चाधिकरणस्स तब्भागिया? कति समथा किच्चाधिकरणस्स अञ्ञभागिया?
द्वे समथा विवादाधिकरणस्स तब्भागिया – सम्मुखाविनयो, येभुय्यसिका। पञ्च समथा विवादाधिकरणस्स अञ्ञभागिया – सतिविनयो, अमूळ्हविनयो, पटिञ्ञातकरणं, तस्सपापियसिका, तिणवत्थारको।
चत्तारो समथा अनुवादाधिकरणस्स तब्भागिया – सम्मुखाविनयो, सतिविनयो, अमूळ्हविनयो, तस्सपापियसिका। तयो समथा अनुवादाधिकरणस्स अञ्ञभागिया – येभुय्यसिका, पटिञ्ञातकरणं, तिणवत्थारको।
तयो समथा आपत्ताधिकरणस्स तब्भागिया – सम्मुखाविनयो, पटिञ्ञातकरणं, तिणवत्थारको। चत्तारो समथा आपत्ताधिकरणस्स अञ्ञभागिया – येभुय्यसिका, सतिविनयो, अमूळ्हविनयो, तस्सपापियसिका।
एको समथो किच्चाधिकरणस्स तब्भागियो – सम्मुखाविनयो। छ समथा किच्चाधिकरणस्स अञ्ञभागिया – येभुय्यसिका, सतिविनयो, अमूळ्हविनयो, पटिञ्ञातकरणं, तस्सपापियसिका, तिणवत्थारको।
तब्भागियवारो निट्ठितो अट्ठमो।
९. समथा समथस्स साधारणवारो
२९९. समथा समथस्स साधारणा, समथा समथस्स असाधारणा। सिया समथा समथस्स साधारणा, सिया समथा समथस्स असाधारणा।
कथं सिया समथा समथस्स साधारणा? कथं सिया समथा समथस्स असाधारणा? येभुय्यसिका सम्मुखाविनयस्स साधारणा, सतिविनयस्स अमूळ्हविनयस्स पटिञ्ञातकरणस्स तस्सपापियसिकाय तिणवत्थारकस्स असाधारणा।
सतिविनयो सम्मुखाविनयस्स साधारणो, अमूळ्हविनयस्स पटिञ्ञातकरणस्स तस्सपापियसिकाय तिणवत्थारकस्स येभुय्यसिकाय असाधारणो।
अमूळ्हविनयो सम्मुखाविनयस्स साधारणो, पटिञ्ञातकरणस्स तस्सपापियसिकाय तिणवत्थारकस्स येभुय्यसिकाय सतिविनयस्स असाधारणो।
पटिञ्ञातकरणं सम्मुखाविनयस्स साधारणं, तस्सपापियसिकाय तिणवत्थारकस्स येभुय्यसिकाय सतिविनयस्स अमूळ्हविनयस्स असाधारणम्।
तस्सपापियसिका सम्मुखाविनयस्स साधारणा, तिणवत्थारकस्स येभुय्यसिकाय सतिविनयस्स अमूळ्हविनयस्स पटिञ्ञातकरणस्स असाधारणा।
तिणवत्थारको सम्मुखाविनयस्स साधारणो, येभुय्यसिकाय सतिविनयस्स अमूळ्हविनयस्स पटिञ्ञातकरणस्स तस्सपापियसिकाय असाधारणो । एवं सिया समथा समथस्स साधारणा; एवं सिया समथा समथस्स असाधारणा।
समथा समथस्स साधारणवारो निट्ठितो नवमो।
१०. समथा समथस्स तब्भागियवारो
३००. समथा समथस्स तब्भागिया, समथा समथस्स अञ्ञभागिया। सिया समथा समथस्स तब्भागिया, सिया समथा समथस्स अञ्ञभागिया।
कथं सिया समथा समथस्स तब्भागिया? कथं सिया समथा समथस्स अञ्ञभागिया? येभुय्यसिका सम्मुखाविनयस्स तब्भागिया, सतिविनयस्स अमूळ्हविनयस्स पटिञ्ञातकरणस्स तस्सपापियसिकाय तिणवत्थारकस्स अञ्ञभागिया।
सतिविनयो सम्मुखाविनयस्स तब्भागियो, अमूळ्हविनयस्स पटिञ्ञातकरणस्स तस्सपापियसिकाय तिणवत्थारकस्स येभुय्यसिकाय अञ्ञभागियो।
अमूळ्हविनयो सम्मुखाविनयस्स तब्भागियो, पटिञ्ञातकरणस्स तस्सपापियसिकाय तिणवत्थारकस्स येभुय्यसिकाय सतिविनयस्स अञ्ञभागियो।
पटिञ्ञातकरणं सम्मुखाविनयस्स तब्भागियं, तस्सपापियसिकाय तिणवत्थारकस्स येभुय्यसिकाय सतिविनयस्स अमूळ्हविनयस्स अञ्ञभागियम्।
तस्सपापियसिका सम्मुखाविनयस्स तब्भागिया, तिणवत्थारकस्स येभुय्यसिकाय सतिविनयस्स अमूळ्हविनयस्स पटिञ्ञातकरणस्स अञ्ञभागिया।
तिणवत्थारको सम्मुखाविनयस्स तब्भागियो, येभुय्यसिकाय सतिविनयस्स अमूळ्हविनयस्स पटिञ्ञातकरणस्स तस्सपापियसिकाय अञ्ञभागियो। एवं सिया समथा समथस्स तब्भागिया, एवं सिया समथा समथस्स अञ्ञभागिया।
समथा समथस्स तब्भागियवारो निट्ठितो दसमो।
११. समथसम्मुखाविनयवारो
३०१. समथो सम्मुखाविनयो, सम्मुखाविनयो समथो? समथो येभुय्यसिका, येभुय्यसिका समथो? समथो सतिविनयो , सतिविनयो समथो? समथो अमूळ्हविनयो, अमूळ्हविनयो समथो? समथो पटिञ्ञातकरणं, पटिञ्ञातकरणं समथो? समथो तस्सपापियसिका, तस्सपापियसिका समथो? समथो तिणवत्थारको, तिणवत्थारको समथो?
येभुय्यसिका सतिविनयो अमूळ्हविनयो पटिञ्ञातकरणं तस्सपापियसिका तिणवत्थारको – इमे समथा समथा, नो सम्मुखाविनयो। सम्मुखाविनयो समथो चेव सम्मुखाविनयो च।
सतिविनयो अमूळ्हविनयो पटिञ्ञातकरणं तस्सपापियसिका तिणवत्थारको सम्मुखाविनयो – इमे समथा समथा, नो येभुय्यसिका। येभुय्यसिका समथो चेव येभुय्यसिका च।
अमूळ्हविनयो पटिञ्ञातकरणं तस्सपापियसिका तिणवत्थारको सम्मुखाविनयो येभुय्यसिका – इमे समथा समथा, नो सतिविनयो। सतिविनयो समथो चेव सतिविनयो च।
पटिञ्ञातकरणं तस्सपापियसिका तिणवत्थारको सम्मुखाविनयो येभुय्यसिका सतिविनयो – इमे समथा समथा, नो अमूळ्हविनयो। अमूळ्हविनयो समथो चेव अमूळ्हविनयो च।
तस्सपापियसिका तिणवत्थारको सम्मुखाविनयो येभुय्यसिका सतिविनयो अमूळ्हविनयो – इमे समथा समथा, नो पटिञ्ञातकरणम्। पटिञ्ञातकरणं समथो चेव पटिञ्ञातकरणञ्च।
तिणवत्थारको सम्मुखाविनयो येभुय्यसिका सतिविनयो अमूळ्हविनयो पटिञ्ञातकरणं – इमे समथा समथा, नो तस्सपापियसिका। तस्सपापियसिका समथो चेव तस्सपापियसिका च।
सम्मुखाविनयो येभुय्यसिका सतिविनयो अमूळ्हविनयो पटिञ्ञातकरणं तस्सपापियसिका – इमे समथा समथा, नो तिणवत्थारको। तिणवत्थारको समथो चेव तिणवत्थारको च।
समथसम्मुखाविनयवारो निट्ठितो एकादसमो।
१२. विनयवारो
३०२. विनयो सम्मुखाविनयो, सम्मुखाविनयो विनयो? विनयो येभुय्यसिका, येभुय्यसिका विनयो? विनयो सतिविनयो, सतिविनयो विनयो? विनयो अमूळ्हविनयो, अमूळ्हविनयो विनयो? विनयो पटिञ्ञातकरणं, पटिञ्ञातकरणं विनयो? विनयो तस्सपापियसिका, तस्सपापियसिका विनयो? विनयो तिणवत्थारको, तिणवत्थारको विनयो?
विनयो सिया सम्मुखाविनयो सिया न सम्मुखाविनयो। सम्मुखाविनयो विनयो चेव सम्मुखाविनयो च।
विनयो सिया येभुय्यसिका, सिया न येभुय्यसिका। येभुय्यसिका विनयो चेव येभुय्यसिका च।
विनयो सिया सतिविनयो, सिया न सतिविनयो। सतिविनयो विनयो चेव सतिविनयो च।
विनयो सिया अमूळ्हविनयो, सिया न अमूळ्हविनयो। अमूळ्हविनयो विनयो चेव अमूळ्हविनयो च ।
विनयो सिया पटिञ्ञातकरणं, सिया न पटिञ्ञातकरणम्। पटिञ्ञातकरणं विनयो चेव पटिञ्ञातकरणञ्च।
विनयो सिया तस्सपापियसिका, सिया न तस्सपापियसिका। तस्सपापियसिका विनयो चेव तस्सपापियसिका च।
विनयो सिया तिणवत्थारको, सिया न तिणवत्थारको। तिणवत्थारको विनयो चेव तिणवत्थारको च।
विनयवारो निट्ठितो द्वादसमो।
१३. कुसलवारो
३०३. सम्मुखाविनयो कुसलो अकुसलो अब्याकतो? येभुय्यसिका कुसला अकुसला अब्याकता? सतिविनयो कुसलो अकुसलो अब्याकतो? अमूळ्हविनयो कुसलो अकुसलो अब्याकतो? पटिञ्ञातकरणं कुसलं अकुसलं अब्याकतं? तस्सपापियसिका कुसला अकुसला अब्याकता? तिणवत्थारको कुसलो अकुसलो अब्याकतो?
सम्मुखाविनयो सिया कुसलो, सिया अब्याकतो। नत्थि सम्मुखाविनयो अकुसलो।
येभुय्यसिका सिया कुसला, सिया अकुसला, सिया अब्याकता।
सतिविनयो सिया कुसलो, सिया अकुसलो, सिया अब्याकतो।
अमूळ्हविनयो सिया कुसलो, सिया अकुसलो, सिया अब्याकतो।
पटिञ्ञातकरणं सिया कुसलं, सिया अकुसलं, सिया अब्याकतम्।
तस्सपापियसिका सिया कुसला, सिया अकुसला सिया अब्याकता।
तिणवत्थारको सिया कुसलो, सिया अकुसलो, सिया अब्याकतो।
विवादाधिकरणं कुसलं अकुसलं अब्याकतम्। अनुवादाधिकरणं कुसलं अकुसलं अब्याकतम्। आपत्ताधिकरणं कुसलं अकुसलं अब्याकतम्। किच्चाधिकरणं कुसलं अकुसलं अब्याकतम्।
विवादाधिकरणं सिया कुसलं, सिया अकुसलं, सिया अब्याकतम्।
अनुवादाधिकरणं सिया कुसलं, सिया अकुसलं, सिया अब्याकतम्।
आपत्ताधिकरणं सिया अकुसलं, सिया अब्याकतम्। नत्थि आपत्ताधिकरणं कुसलम्।
किच्चाधिकरणं सिया कुसलं, सिया अकुसलं, सिया अब्याकतम्।
कुसलवारो निट्ठितो तेरसमो।
१४. यत्थवारो, पुच्छावारो
३०४. यत्थ येभुय्यसिका लब्भति, तत्थ सम्मुखाविनयो लब्भति; यत्थ सम्मुखाविनयो लब्भति, तत्थ येभुय्यसिका लब्भति। न तत्थ सतिविनयो लब्भति, न तत्थ अमूळ्हविनयो लब्भति, न तत्थ पटिञ्ञातकरणं लब्भति, न तत्थ तस्सपापियसिका लब्भति, न तत्थ तिणवत्थारको लब्भति।
यत्थ सतिविनयो लब्भति, तत्थ सम्मुखाविनयो लब्भति; यत्थ सम्मुखाविनयो लब्भति, तत्थ सतिविनयो लब्भति। न तत्थ अमूळ्हविनयो लब्भति, न तत्थ पटिञ्ञातकरणं लब्भति, न तत्थ तस्सपापियसिका लब्भति, न तत्थ तिणवत्थारको लब्भति, न तत्थ येभुय्यसिका लब्भति।
यत्थ अमूळ्हविनयो लब्भति, तत्थ सम्मुखाविनयो लब्भति; यत्थ सम्मुखाविनयो लब्भति, तत्थ अमूळ्हविनयो लब्भति। न तत्थ पटिञ्ञातकरणं लब्भति, न तत्थ तस्सपापियसिका लब्भति, न तत्थ तिणवत्थारको लब्भति, न तत्थ येभुय्यसिका लब्भति, न तत्थ सतिविनयो लब्भति।
यत्थ पटिञ्ञातकरणं लब्भति, तत्थ सम्मुखाविनयो लब्भति; यत्थ सम्मुखाविनयो लब्भति, तत्थ पटिञ्ञातकरणं लब्भति। न तत्थ तस्सपापियसिका लब्भति, न तत्थ तिणवत्थारको लब्भति, न तत्थ येभुय्यसिका लब्भति, न तत्थ सतिविनयो लब्भति, न तत्थ अमूळ्हविनयो लब्भति।
यत्थ तस्सपापियसिका लब्भति, तत्थ सम्मुखाविनयो लब्भति; यत्थ सम्मुखाविनयो लब्भति, तत्थ तस्सपापियसिका लब्भति। न तत्थ तिणवत्थारको लब्भति, न तत्थ येभुय्यसिका लब्भति, न तत्थ सतिविनयो लब्भति, न तत्थ अमूळ्हविनयो लब्भति, न तत्थ पटिञ्ञातकरणं लब्भति।
यत्थ तिणवत्थारको लब्भति, तत्थ सम्मुखाविनयो लब्भति; यत्थ सम्मुखाविनयो लब्भति, तत्थ तिणवत्थारको लब्भति। न तत्थ येभुय्यसिका लब्भति, न तत्थ सतिविनयो लब्भति, न तत्थ अमूळ्हविनयो लब्भति, न तत्थ पटिञ्ञातकरणं लब्भति, न तत्थ तस्सपापियसिका लब्भति।
यत्थ येभुय्यसिका तत्थ सम्मुखाविनयो; यत्थ सम्मुखाविनयो तत्थ येभुय्यसिका। न तत्थ सतिविनयो, न तत्थ अमूळ्हविनयो, न तत्थ पटिञ्ञातकरणं, न तत्थ तस्सपापियसिका, न तत्थ तिणवत्थारको।
यत्थ सतिविनयो तत्थ सम्मुखाविनयो; यत्थ सम्मुखाविनयो तत्थ सतिविनयो। न तत्थ अमूळ्हविनयो, न तत्थ पटिञ्ञातकरणं, न तत्थ तस्सपापियसिका, न तत्थ तिणवत्थारको, न तत्थ येभुय्यसिका। सम्मुखाविनयं कातुन मूलं…पे॰…।
यत्थ तिणवत्थारको तत्थ सम्मुखाविनयो; यत्थ सम्मुखाविनयो तत्थ तिणवत्थारको। न तत्थ येभुय्यसिका, न तत्थ सतिविनयो, न तत्थ अमूळ्हविनयो, न तत्थ पटिञ्ञातकरणं, न तत्थ तस्सपापियसिका।
चक्कपेय्यालम्।
यत्थवारो निट्ठितो चुद्दसमो।
१५. समथवारो, विस्सज्जनावारो
३०५. यस्मिं समये सम्मुखाविनयेन च येभुय्यसिकाय च अधिकरणं वूपसम्मति, यत्थ येभुय्यसिका लब्भति तत्थ सम्मुखाविनयो लब्भति, यत्थ सम्मुखाविनयो लब्भति तत्थ येभुय्यसिका लब्भति। न तत्थ सतिविनयो लब्भति, न तत्थ अमूळ्हविनयो लब्भति, न तत्थ पटिञ्ञातकरणं लब्भति, न तत्थ तस्सपापियसिका लब्भति, न तत्थ तिणवत्थारको लब्भति।
यस्मिं समये सम्मुखाविनयेन च सतिविनयेन च अधिकरणं वूपसम्मति, यत्थ सतिविनयो लब्भति तत्थ सम्मुखाविनयो लब्भति, यत्थ सम्मुखाविनयो लब्भति तत्थ सतिविनयो लब्भति। न तत्थ अमूळ्हविनयो लब्भति, न तत्थ पटिञ्ञातकरणं लब्भति, न तत्थ तस्सपापियसिका लब्भति, न तत्थ तिणवत्थारको लब्भति, न तत्थ येभुय्यसिका लब्भति।
यस्मिं समये सम्मुखाविनयेन च अमूळ्हविनयेन च अधिकरणं वूपसम्मति, यत्थ अमूळ्हविनयो लब्भति तत्थ सम्मुखाविनयो लब्भति, यत्थ सम्मुखाविनयो लब्भति तत्थ अमूळ्हविनयो लब्भति। न तत्थ पटिञ्ञातकरणं लब्भति, न तत्थ तस्सपापियसिका लब्भति, न तत्थ तिणवत्थारको लब्भति, न तत्थ येभुय्यसिका लब्भति, न तत्थ सतिविनयो लब्भति।
यस्मिं समये सम्मुखाविनयेन च पटिञ्ञातकरणेन च अधिकरणं वूपसम्मति, यत्थ पटिञ्ञातकरणं लब्भति तत्थ सम्मुखाविनयो लब्भति, यत्थ सम्मुखाविनयो लब्भति तत्थ पटिञ्ञातकरणं लब्भति। न तत्थ तस्सपापियसिका लब्भति, न तत्थ तिणवत्थारको लब्भति, न तत्थ येभुय्यसिका लब्भति, न तत्थ सतिविनयो लब्भति, न तत्थ अमूळ्हविनयो लब्भति।
यस्मिं समये सम्मुखाविनयेन च तस्सपापियसिकाय च अधिकरणं वूपसम्मति, यत्थ तस्सपापियसिका लब्भति तत्थ सम्मुखाविनयो लब्भति, यत्थ सम्मुखाविनयो लब्भति तत्थ तस्सपापियसिका लब्भति। न तत्थ तिणवत्थारको लब्भति, न तत्थ येभुय्यसिका लब्भति, न तत्थ सतिविनयो लब्भति, न तत्थ अमूळ्हविनयो लब्भति, न तत्थ पटिञ्ञातकरणं लब्भति।
यस्मिं समये सम्मुखाविनयेन च तिणवत्थारकेन च अधिकरणं वूपसम्मति, यत्थ तिणवत्थारको लब्भति तत्थ सम्मुखाविनयो लब्भति, यत्थ सम्मुखाविनयो लब्भति तत्थ तिणवत्थारको लब्भति। न तत्थ येभुय्यसिका लब्भति, न तत्थ सतिविनयो लब्भति, न तत्थ अमूळ्हविनयो लब्भति, न तत्थ पटिञ्ञातकरणं लब्भति, न तत्थ तस्सपापियसिका लब्भति।
समथवारो निट्ठितो पन्नरसमो।
१६. संसट्ठवारो
३०६. अधिकरणन्ति वा समथाति वा इमे धम्मा संसट्ठा उदाहु विसंसट्ठा? लब्भा च पनिमेसं धम्मानं विनिब्भुजित्वा विनिब्भुजित्वा [विनिब्भुज्जित्वा विनिब्भुज्जित्वा (क॰), टीकायं एकपदमेव दिस्सति] नानाकरणं पञ्ञापेतुन्ति?
अधिकरणन्ति वा समथाति वा इमे धम्मा विसंसट्ठा, नो संसट्ठा। लब्भा च पनिमेसं धम्मानं विनिब्भुजित्वा विनिब्भुजित्वा नानाकरणं पञ्ञापेतुन्ति। सो – ‘‘मा हेव’’न्तिस्स वचनीयो। अधिकरणन्ति वा समथाति वा इमे धम्मा संसट्ठा, नो विसंसट्ठा। नो च लब्भा [न च लब्भा (क॰)] इमेसं धम्मानं विनिब्भुजित्वा विनिब्भुजित्वा नानाकरणं पञ्ञापेतुम्। तं किस्स हेतु? ननु वुत्तं भगवता – ‘‘चत्तारिमानि, भिक्खवे, अधिकरणानि, सत्त समथा। अधिकरणा समथेहि सम्मन्ति, समथा अधिकरणेहि सम्मन्ति। एवं, इमे धम्मा संसट्ठा नो विसंसट्ठा; नो च लब्भा इमेसं धम्मानं विनिब्भुजित्वा विनिब्भुजित्वा नानाकरणं पञ्ञापेतु’’न्ति।
संसट्ठवारो निट्ठितो सोळसमो।
१७. सम्मतिवारो
३०७. विवादाधिकरणं कतिहि समथेहि सम्मति? अनुवादाधिकरणं कतिहि समथेहि सम्मति? आपत्ताधिकरणं कतिहि समथेहि सम्मति? किच्चाधिकरणं कतिहि समथेहि सम्मति?
[चूळव॰ २२८, २३६ आदयो] विवादाधिकरणं द्वीहि समथेहि सम्मति – सम्मुखाविनयेन च येभुय्यसिकाय च।
[चूळव॰ २२८, २३६ आदयो] अनुवादाधिकरणं चतूहि समथेहि सम्मति – सम्मुखाविनयेन च सतिविनयेन च अमूळ्हविनयेन च तस्सपापियसिकाय च।
[चूळव॰ २३९, २४२ आदयो] आपत्ताधिकरणं तीहि समथेहि सम्मति – सम्मुखाविनयेन च पटिञ्ञातकरणेन च तिणवत्थारकेन च।
[चूळव॰ २३९, २४२ आदयो] किच्चाधिकरणं एकेन समथेन सम्मति – सम्मुखाविनयेन।
विवादाधिकरणञ्च अनुवादाधिकरणञ्च कतिहि समथेहि सम्मन्ति? विवादाधिकरणञ्च अनुवादाधिकरणञ्च पञ्चहि समथेहि सम्मन्ति – सम्मुखाविनयेन च येभुय्यसिकाय च सतिविनयेन च अमूळ्हविनयेन च तस्सपापियसिकाय च।
विवादाधिकरणञ्च आपत्ताधिकरणञ्च कतिहि समथेहि सम्मन्ति? विवादाधिकरणञ्च आपत्ताधिकरणञ्च चतूहि समथेहि सम्मन्ति – सम्मुखाविनयेन च येभुय्यसिकाय च पटिञ्ञातकरणेन च तिणवत्थारकेन च।
विवादाधिकरणञ्च किच्चाधिकरणञ्च कतिहि समथेहि सम्मन्ति? विवादाधिकरणञ्च किच्चाधिकरणञ्च द्वीहि समथेहि सम्मन्ति – सम्मुखाविनयेन च येभुय्यसिकाय च।
अनुवादाधिकरणञ्च आपत्ताधिकरणञ्च कतिहि समथेहि सम्मन्ति? अनुवादाधिकरणञ्च आपत्ताधिकरणञ्च छहि समथेहि सम्मन्ति – सम्मुखाविनयेन च सतिविनयेन च अमूळ्हविनयेन च पटिञ्ञातकरणेन च तस्सपापियसिकाय च तिणवत्थारकेन च।
अनुवादाधिकरणञ्च किच्चाधिकरणञ्च कतिहि समथेहि सम्मन्ति? अनुवादाधिकरणञ्च किच्चाधिकरणञ्च चतूहि समथेहि सम्मन्ति – सम्मुखाविनयेन च सतिविनयेन च अमूळ्हविनयेन च तस्सपापियसिकाय च।
आपत्ताधिकरणञ्च किच्चाधिकरणञ्च कतिहि समथेहि सम्मन्ति? आपत्ताधिकरणञ्च किच्चाधिकरणञ्च तीहि समथेहि सम्मन्ति – सम्मुखाविनयेन च पटिञ्ञातकरणेन च तिणवत्थारकेन च।
विवादाधिकरणञ्च अनुवादाधिकरणञ्च आपत्ताधिकरणञ्च कतिहि समथेहि सम्मन्ति? विवादाधिकरणञ्च अनुवादाधिकरणञ्च आपत्ताधिकरणञ्च सत्तहि समथेहि सम्मन्ति – सम्मुखाविनयेन च येभुय्यसिकाय च सतिविनयेन च अमूळ्हविनयेन च पटिञ्ञातकरणेन च तस्सपापियसिकाय च तिणवत्थारकेन च।
विवादाधिकरणञ्च अनुवादाधिकरणञ्च किच्चाधिकरणञ्च कतिहि समथेहि सम्मन्ति? विवादाधिकरणञ्च अनुवादाधिकरणञ्च किच्चाधिकरणञ्च पञ्चहि समथेहि सम्मन्ति – सम्मुखाविनयेन च येभुय्यसिकाय च सतिविनयेन च अमूळ्हविनयेन च तस्सपापियसिकाय च।
अनुवादाधिकरणञ्च आपत्ताधिकरणञ्च किच्चाधिकरणञ्च कतिहि समथेहि सम्मन्ति? अनुवादाधिकरणञ्च आपत्ताधिकरणञ्च किच्चाधिकरणञ्च छहि समथेहि सम्मन्ति – सम्मुखाविनयेन च सतिविनयेन च अमूळ्हविनयेन च पटिञ्ञातकरणेन च तस्सपापियसिकाय च तिणवत्थारकेन च।
विवादाधिकरणञ्च अनुवादाधिकरणञ्च आपत्ताधिकरणञ्च किच्चाधिकरणञ्च कतिहि समथेहि सम्मन्ति? विवादाधिकरणञ्च अनुवादाधिकरणञ्च आपत्ताधिकरणञ्च किच्चाधिकरणञ्च सत्तहि समथेहि सम्मन्ति – सम्मुखाविनयेन च येभुय्यसिकाय च सतिविनयेन च अमूळ्हविनयेन च पटिञ्ञातकरणेन च तस्सपापियसिकाय च तिणवत्थारकेन च।
सम्मतिवारो निट्ठितो सत्तरसमो।
१८. सम्मन्ति न सम्मन्तिवारो
३०८. विवादाधिकरणं कतिहि समथेहि सम्मति, कतिहि समथेहि न सम्मति? अनुवादाधिकरणं कतिहि समथेहि सम्मति, कतिहि समथेहि न सम्मति? आपत्ताधिकरणं कतिहि समथेहि सम्मति, कतिहि समथेहि न सम्मति? किच्चाधिकरणं कतिहि समथेहि सम्मति, कतिहि समथेहि न सम्मति?
विवादाधिकरणं द्वीहि समथेहि सम्मति – सम्मुखाविनयेन च येभुय्यसिकाय च। पञ्चहि समथेहि न सम्मति – सतिविनयेन च अमूळ्हविनयेन च पटिञ्ञातकरणेन च तस्सपापियसिकाय च तिणवत्थारकेन च।
अनुवादाधिकरणं चतूहि समथेहि सम्मति – सम्मुखाविनयेन च सतिविनयेन च अमूळ्हविनयेन च तस्सपापियसिकाय च। तीहि समथेहि न सम्मति – येभुय्यसिकाय च पटिञ्ञातकरणेन च तिणवत्थारकेन च।
[चूळव॰ २३९] आपत्ताधिकरणं तीहि समथेहि सम्मति – सम्मुखाविनयेन च पटिञ्ञातकरणेन च तिणवत्थारकेन च। चतूहि समथेहि न सम्मति – येभुय्यसिकाय च सतिविनयेन च अमूळ्हविनयेन च तस्सपापियसिकाय च।
किच्चाधिकरणं एकेन समथेन सम्मति – सम्मुखाविनयेन। छहि समथेहि न सम्मति – येभुय्यसिकाय च सतिविनयेन च अमूळ्हविनयेन च पटिञ्ञातकरणेन च तस्सपापियसिकाय च तिणवत्थारकेन च।
विवादाधिकरणञ्च अनुवादाधिकरणञ्च कतिहि समथेहि सम्मन्ति? कतिहि समथेहि न सम्मन्ति? विवादाधिकरणञ्च अनुवादाधिकरणञ्च पञ्चहि समथेहि सम्मन्ति – सम्मुखाविनयेन च येभुय्यसिकाय च सतिविनयेन च अमूळ्हविनयेन च तस्सपापियसिकाय च। द्वीहि समथेहि न सम्मन्ति – पटिञ्ञातकरणेन च तिणवत्थारकेन च।
विवादाधिकरणञ्च आपत्ताधिकरणञ्च कतिहि समथेहि सम्मन्ति? कतिहि समथेहि न सम्मन्ति? विवादाधिकरणञ्च आपत्ताधिकरणञ्च चतूहि समथेहि सम्मन्ति – सम्मुखाविनयेन च येभुय्यसिकाय च पटिञ्ञातकरणेन च तिणवत्थारकेन च। तीहि समथेहि न सम्मन्ति – सतिविनयेन च अमूळ्हविनयेन च तस्सपापियसिकाय च।
विवादाधिकरणञ्च किच्चाधिकरणञ्च कतिहि समथेहि सम्मन्ति? कतिहि समथेहि न सम्मन्ति? विवादाधिकरणञ्च किच्चाधिकरणञ्च द्वीहि समथेहि सम्मन्ति – सम्मुखाविनयेन च येभुय्यसिकाय च। पञ्चहि समथेहि न सम्मन्ति – सतिविनयेन च अमूळ्हविनयेन च पटिञ्ञातकरणेन च तस्सपापियसिकाय च तिणवत्थारकेन च।
अनुवादाधिकरणञ्च आपत्ताधिकरणञ्च कतिहि समथेहि सम्मन्ति? कतिहि समथेहि न सम्मन्ति? अनुवादाधिकरणञ्च आपत्ताधिकरणञ्च छहि समथेहि सम्मन्ति – सम्मुखाविनयेन च सतिविनयेन च अमूळ्हविनयेन च पटिञ्ञातकरणेन च तस्सपापियसिकाय च तिणवत्थारकेन च। एकेन समथेन न सम्मन्ति – येभुय्यसिकाय।
अनुवादाधिकरणञ्च किच्चाधिकरणञ्च कतिहि समथेहि सम्मन्ति? कतिहि समथेहि न सम्मन्ति? अनुवादाधिकरणञ्च किच्चाधिकरणञ्च चतूहि समथेहि सम्मन्ति – सम्मुखाविनयेन च सतिविनयेन च अमूळ्हविनयेन च तस्सपापियसिका च। तीहि समथेहि न सम्मन्ति – येभुय्यसिकाय च पटिञ्ञातकरणेन च तिणवत्थारकेन च।
आपत्ताधिकरणञ्च किच्चाधिकरणञ्च कतिहि समथेहि सम्मन्ति? कतिहि समथेहि न सम्मन्ति? आपत्ताधिकरणञ्च किच्चाधिकरणञ्च तीहि समथेहि सम्मन्ति – सम्मुखाविनयेन च पटिञ्ञातकरणेन च तिणवत्थारकेन च । चतूहि समथेहि न सम्मन्ति – येभुय्यसिकाय च सतिविनयेन च अमूळ्हविनयेन च तस्सपापियसिकाय च।
विवादाधिकरणञ्च अनुवादाधिकरणञ्च आपत्ताधिकरणञ्च कतिहि समथेहि सम्मन्ति? कतिहि समथेहि न सम्मन्ति? विवादाधिकरणञ्च अनुवादाधिकरणञ्च आपत्ताधिकरणञ्च सत्तहि समथेहि सम्मन्ति – सम्मुखाविनयेन च येभुय्यसिकाय च सतिविनयेन च अमूळ्हविनयेन च पटिञ्ञातकरणेन च तस्सपापियसिकाय च तिणवत्थारकेन च।
विवादाधिकरणञ्च अनुवादाधिकरणञ्च किच्चाधिकरणञ्च कतिहि समथेहि सम्मन्ति? कतिहि समथेहि न सम्मन्ति? विवादाधिकरणञ्च अनुवादाधिकरणञ्च किच्चाधिकरणञ्च पञ्चहि समथेहि सम्मन्ति – सम्मुखाविनयेन च येभुय्यसिकाय च सतिविनयेन च अमूळ्हविनयेन च तस्सपापियसिकाय च। द्वीहि समथेहि न सम्मन्ति – पटिञ्ञातकरणेन च तिणवत्थारकेन च।
अनुवादाधिकरणञ्च आपत्ताधिकरणञ्च किच्चाधिकरणञ्च कतिहि समथेहि सम्मन्ति? कतिहि समथेहि न सम्मन्ति? अनुवादाधिकरणञ्च आपत्ताधिकरणञ्च किच्चाधिकरणञ्च छहि समथेहि सम्मन्ति – सम्मुखाविनयेन च सतिविनयेन च अमूळ्हविनयेन च पटिञ्ञातकरणेन च तस्सपापियसिकाय च तिणवत्थारकेन च। एकेन समथेन न सम्मन्ति – येभुय्यसिकाय।
विवादाधिकरणञ्च अनुवादाधिकरणञ्च आपत्ताधिकरणञ्च किच्चाधिकरणञ्च कतिहि समथेहि सम्मन्ति? कतिहि समथेहि न सम्मन्ति? विवादाधिकरणञ्च अनुवादाधिकरणञ्च आपत्ताधिकरणञ्च किच्चाधिकरणञ्च सत्तहि समथेहि सम्मन्ति – सम्मुखाविनयेन च येभुय्यसिकाय च सतिविनयेन च अमूळ्हविनयेन च पटिञ्ञातकरणेन च तस्सपापियसिकाय च तिणवत्थारकेन च।
सम्मन्ति न सम्मन्तिवारो निट्ठितो अट्ठारसमो।
१९. समथाधिकरणवारो
३०९. समथा समथेहि सम्मन्ति? समथा अधिकरणेहि सम्मन्ति? अधिकरणा समथेहि सम्मन्ति? अधिकरणा अधिकरणेहि सम्मन्ति?
सिया समथा समथेहि सम्मन्ति, सिया समथा समथेहि न सम्मन्ति। सिया समथा अधिकरणेहि सम्मन्ति, सिया समथा अधिकरणेहि न सम्मन्ति। सिया अधिकरणा समथेहि सम्मन्ति, सिया अधिकरणा समथेहि न सम्मन्ति। सिया अधिकरणा अधिकरणेहि सम्मन्ति, सिया अधिकरणा अधिकरणेहि न सम्मन्ति।
३१०. कथं सिया समथा समथेहि सम्मन्ति, कथं सिया समथा समथेहि न सम्मन्ति? येभुय्यसिका सम्मुखाविनयेन सम्मति; सतिविनयेन न सम्मति, अमूळ्हविनयेन न सम्मति, पटिञ्ञातकरणेन न सम्मति, तस्सपापियसिकाय न सम्मति, तिणवत्थारकेन न सम्मति।
सतिविनयो सम्मुखाविनयेन सम्मति; अमूळ्हविनयेन न सम्मति, पटिञ्ञातकरणेन न सम्माति, तस्सपापियसिकाय न सम्मति, तिणवत्थारकेन न सम्मति, येभुय्यसिकाय न सम्मति।
अमूळ्हविनयो सम्मुखाविनयेन सम्मति; पटिञ्ञातकरणेन न सम्मति, तस्सपापियसिकाय न सम्मति, तिणवत्थारकेन न सम्मति, येभुय्यसिकाय न सम्मति, सतिविनयेन न सम्मति।
पटिञ्ञातकरणं सम्मुखाविनयेन सम्मति; तस्सपापियसिकाय न सम्मति, तिणवत्थारकेन न सम्मति, येभुय्यसिकाय न सम्मति, सतिविनयेन न सम्मति, अमूळ्हविनयेन न सम्मति।
तस्सपापियसिका सम्मुखाविनयेन सम्मति; तिणवत्थारकेन न सम्मति, येभुय्यसिकाय न सम्मति, सतिविनयेन न सम्मति, अमूळ्हविनयेन न सम्मति, पटिञ्ञातकरणेन न सम्मति।
तिणवत्थारको सम्मुखाविनयेन सम्मति; येभुय्यसिकाय न सम्मति, सतिविनयेन न सम्मति, अमूळ्हविनयेन न सम्मति, पटिञ्ञातकरणेन न सम्मति, तस्सपापियसिकाय न सम्मति। एवं सिया समथा समथेहि सम्मन्ति। एवं सिया समथा समथेहि न सम्मन्ति।
३११. कथं सिया समथा अधिकरणेहि सम्मन्ति, कथं सिया समथा अधिकरणेहि न सम्मन्ति? सम्मुखाविनयो विवादाधिकरणेन न सम्मति, अनुवादाधिकरणेन न सम्मति, आपत्ताधिकरणेन न सम्मति; किच्चाधिकरणेन सम्मति।
येभुय्यसिका विवादाधिकरणेन न सम्मति, अनुवादाधिकरणेन न सम्मति, आपत्ताधिकरणेन न सम्मति; किच्चाधिकरणेन सम्मति।
सतिविनयो विवादाधिकरणेन न सम्मति, अनुवादाधिकरणेन न सम्मति, आपत्ताधिकरणेन न सम्मति; किच्चाधिकरणेन सम्मति।
अमूळ्हविनयो विवादाधिकरणेन न सम्मति, अनुवादाधिकरणेन न सम्मति, आपत्ताधिकरणेन न सम्मति; किच्चाधिकरणेन सम्मति।
पटिञ्ञातकरणं विवादाधिकरणेन न सम्मति, अनुवादाधिकरणेन न सम्मति, आपत्ताधिकरणेन न सम्मति; किच्चाधिकरणेन सम्मति।
तस्सपापियसिका विवादाधिकरणेन न सम्मति, अनुवादाधिकरणेन न सम्मति, आपत्ताधिकरणेन न सम्मति; किच्चाधिकरणेन सम्मति।
तिणवत्थारको विवादाधिकरणेन न सम्मति, अनुवादाधिकरणेन न सम्मति, आपत्ताधिकरणेन न सम्मति; किच्चाधिकरणेन सम्मति। एवं सिया समथा अधिकरणेहि सम्मन्ति। एवं सिया समथा अधिकरणेहि न सम्मन्ति।
३१२. कथं सिया अधिकरणा समथेहि सम्मन्ति, कथं सिया अधिकरणा समथेहि न सम्मन्ति? विवादाधिकरणं सम्मुखाविनयेन च येभुय्यसिकाय च सम्मति; सतिविनयेन च अमूळ्हविनयेन च पटिञ्ञातकरणेन च तस्सपापियसिकाय च तिणवत्थारकेन च न सम्मति।
अनुवादाधिकरणं सम्मुखाविनयेन च सतिविनयेन च अमूळ्हविनयेन च तस्सपापियसिकाय च सम्मति; येभुय्यसिकाय च पटिञ्ञातकरणेन च तिणवत्थारकेन च न सम्मति।
आपत्ताधिकरणं सम्मुखाविनयेन च पटिञ्ञातकरणेन च तिणवत्थारकेन च सम्मति; येभुय्यसिकाय च सतिविनयेन च अमूळ्हविनयेन च तस्सपापियसिकाय च न सम्मति।
किच्चाधिकरणं सम्मुखाविनयेन सम्मति ; येभुय्यसिकाय च सतिविनयेन च अमूळ्हविनयेन च पटिञ्ञातकरणेन च तस्सपापियसिकाय तिणवत्थारकेन च न सम्मति। एवं सिया अधिकरणा समथेहि सम्मन्ति। एवं सिया अधिकरणा समथेहि न सम्मन्ति।
३१३. कथं सिया अधिकरणा अधिकरणेहि सम्मन्ति? कथं सिया अधिकरणा अधिकरणेहि न सम्मन्ति? विवादाधिकरणं विवादाधिकरणेन न सम्मति, अनुवादाधिकरणेन न सम्मति, आपत्ताधिकरणेन न सम्मति; किच्चाधिकरणेन सम्मति।
अनुवादाधिकरणं विवादाधिकरणेन न सम्मति, अनुवादाधिकरणेन न सम्मति, आपत्ताधिकरणेन न सम्मति; किच्चाधिकरणेन सम्मति।
आपत्ताधिकरणं विवादाधिकरणेन न सम्मति, अनुवादाधिकरणेन न सम्मति, आपत्ताधिकरणेन न सम्मति; किच्चाधिकरणेन सम्मति।
किच्चाधिकरणं विवादाधिकरणेन न सम्मति, अनुवादाधिकरणेन न सम्मति, आपत्ताधिकरणेन न सम्मति; किच्चाधिकरणेन सम्मति। एवं सिया अधिकरणा अधिकरणेहि सम्मन्ति। एवं सिया अधिकरणा अधिकरणेहि न सम्मन्ति।
छापि समथा चत्तारोपि अधिकरणा सम्मुखाविनयेन सम्मन्ति; सम्मुखाविनयो न केनचि सम्मति।
समथाधिकरणवारो निट्ठितो एकूनवीसतिमो।
२०. समुट्ठापनवारो
३१४. विवादाधिकरणं चतुन्नं अधिकरणानं कतमं अधिकरणं समुट्ठापेति? विवादाधिकरणं चतुन्नं अधिकरणानं न कतमं अधिकरणं समुट्ठापेति; अपिच, विवादाधिकरणपच्चया चत्तारो अधिकरणा जायन्ति। यथा कथं विय? [चूळव॰ २१५; परि॰ ३४८ आदयो] इध भिक्खू विवदन्ति – ‘‘धम्मोति वा, अधम्मोति वा, विनयोति वा, अविनयोति वा, अभासितं अलपितं तथागतेनाति वा, भासितं लपितं तथागतेनाति वा, अनाचिण्णं तथागतेनाति वा, आचिण्णं तथागतेनाति वा, अपञ्ञत्तं तथागतेनाति वा, पञ्ञत्तं तथागतेनाति वा, आपत्तीति वा, अनापत्तीति वा, लहुका आपत्तीति वा, गरुका आपत्तीति वा, सावसेसा आपत्तीति वा, अनवसेसा आपत्तीति वा, दुट्ठुल्ला आपत्तीति वा अदुट्ठुल्ला आपत्तीति वा’’। यं तत्थ भण्डनं कलहो विग्गहो विवादो नानावादो अञ्ञथावादो विपच्चताय वोहारो मेधकं [मेधगं (क॰)], इदं वुच्चति विवादाधिकरणम्। विवादाधिकरणे सङ्घो विवदति। विवादाधिकरणं विवदमानो अनुवदति। अनुवादाधिकरणं अनुवदमानो आपत्तिं आपज्जति आपत्ताधिकरणम्। ताय आपत्तिया सङ्घो कम्मं करोति किच्चाधिकरणम्। एवं विवादाधिकरणपच्चया चत्तारो अधिकरणा जायन्ति।
३१५. अनुवादाधिकरणं चतुन्नं अधिकरणानं कतमं अधिकरणं समुट्ठापेति? अनुवादाधिकरणं चतुन्नं अधिकरणानं न कतमं अधिकरणं समुट्ठापेति; अपिच, अनुवादाधिकरणपच्चया चत्तारो अधिकरणा जायन्ति। यथा कथं विय? [चूळव॰ २१५; परि॰ ३४८ आदयो] इध भिक्खू भिक्खुं अनुवदन्ति सीलविपत्तिया वा आचारविपत्तिया वा दिट्ठिविपत्तिया वा आजीवविपत्तिया वा। यो तत्थ अनुवादो अनुवदना अनुल्लपना अनुभणना अनुसम्पवङ्कता अब्भुस्सहनता अनुबलप्पदानं, इदं वुच्चति अनुवादाधिकरणम्। अनुवादाधिकरणे सङ्घो विवदति। विवादाधिकरणं विवदमानो अनुवदति। अनुवादाधिकरणं अनुवदमानो आपत्तिं आपज्जति आपत्ताधिकरणम्। ताय आपत्तिया सङ्घो कम्मं करोति किच्चाधिकरणम्। एवं अनुवादाधिकरणपच्चया चत्तारो अधिकरणा जायन्ति।
३१६. आपत्ताधिकरणं चतुन्नं अधिकरणानं कतमं अधिकरणं समुट्ठापेति? आपत्ताधिकरणं चतुन्नं अधिकरणानं न कतमं अधिकरणं समुट्ठापेति; अपिच, आपत्ताधिकरणपच्चया चत्तारो अधिकरणा जायन्ति। यथा कथं विय? पञ्चपि आपत्तिक्खन्धा आपत्ताधिकरणं, सत्तपि आपत्तिक्खन्धा आपत्ताधिकरणं, इदं वुच्चति आपत्ताधिकरणम्। आपत्ताधिकरणे सङ्घो विवदति। विवादाधिकरणं विवदमानो अनुवदति। अनुवादाधिकरणं अनुवदमानो आपत्तिं आपज्जति आपत्ताधिकरणम्। ताय आपत्तिया सङ्घो कम्मं करोति किच्चाधिकरणम्। एवं आपत्ताधिकरणपच्चया चत्तारो अधिकरणा जायन्ति।
३१७. किच्चाधिकरणं चतुन्नं अधिकरणानं कतमं अधिकरणं समुट्ठापेति ? किच्चाधिकरणं चतुन्नं अधिकरणानं न कतमं अधिकरणं समुट्ठापेति, अपिच किच्चाधिकरणपच्चया चत्तारो अधिकरणा जायन्ति। यथा कथं विय? या सङ्घस्स किच्चयता करणीयता अपलोकनकम्मं ञत्तिकम्मं ञत्तिदुतियकम्मं ञत्तिचतुत्थकम्मं, इदं वुच्चति किच्चाधिकरणम्। किच्चाधिकरणे सङ्घो विवदति। विवादाधिकरणं विवदमानो अनुवदति। अनुवादाधिकरणं अनुवदमानो आपत्तिं आपज्जति आपत्ताधिकरणम्। ताय आपत्तिया सङ्घो कम्मं करोति किच्चाधिकरणम्। एवं किच्चाधिकरणपच्चया चत्तारो अधिकरणा जायन्ति।
समुट्ठापनवारो निट्ठितो वीसतिमो।
२१. भजतिवारो
३१८. विवादाधिकरणं चतुन्नं अधिकरणानं कतमं अधिकरणं भजति? कतमं अधिकरणं उपनिस्सितं? कतमं अधिकरणं परियापन्नं? कतमेन अधिकरणेन सङ्गहितं?
अनुवादाधिकरणं चतुन्नं अधिकरणानं कतमं अधिकरणं भजति? कतमं अधिकरणं उपनिस्सितं? कतमं अधिकरणं परियापन्नं? कतमेन अधिकरणेन सङ्गहितं?
आपत्ताधिकरणं चतुन्नं अधिकरणानं कतमं अधिकरणं भजति? कतमं अधिकरणं उपनिस्सितं? कतमं अधिकरणं परियापन्नं? कतमेन अधिकरणेन सङ्गहितं?
किच्चाधिकरणं चतुन्नं अधिकरणानं कतमं अधिकरणं भजति? कतमं अधिकरणं उपनिस्सितं? कतमं अधिकरणं परियापन्नं? कतमेन अधिकरणेन सङ्गहितं?
विवादाधिकरणं चतुन्नं अधिकरणानं विवादाधिकरणं भजति, विवादाधिकरणं उपनिस्सितं, विवादाधिकरणं परियापन्नं, विवादाधिकरणेन सङ्गहितम्।
अनुवादाधिकरणं चतुन्नं अधिकरणानं अनुवादाधिकरणं भजति, अनुवादाधिकरणं उपनिस्सितं, अनुवादाधिकरणं परियापन्नं, अनुवादाधिकरणेन सङ्गहितम्।
आपत्ताधिकरणं चतुन्नं अधिकरणानं आपत्ताधिकरणं भजति, आपत्ताधिकरणं उपनिस्सितं, आपत्ताधिकरणं परियापन्नं, आपत्ताधिकरणेन सङ्गहितम्।
किच्चाधिकरणं चतुन्नं अधिकरणानं किच्चाधिकरणं भजति, किच्चाधिकरणं उपनिस्सितं, किच्चाधिकरणं परियापन्नं, किच्चाधिकरणेन सङ्गहितम्।
३१९. विवादाधिकरणं सत्तन्नं समथानं कति समथे भजति, कति समथे उपनिस्सितं, कति समथे परियापन्नं, कतिहि समथेहि सङ्गहितं, कतिहि समथेहि सम्मति?
अनुवादाधिकरणं सत्तन्नं समथानं कति समथे भजति, कति समथे उपनिस्सितं, कति समथे परियापन्नं, कतिहि समथेहि सङ्गहितं, कतिहि समथेहि सम्मति?
आपत्ताधिकरणं सत्तन्नं समथानं कति समथे भजति, कति समथे उपनिस्सितं, कति समथे परियापन्नं, कतिहि समथेहि सङ्गहितं, कतिहि समथेहि सम्मति?
किच्चाधिकरणं सत्तन्नं समथानं कति समथे भजति, कति समथे उपनिस्सितं, कति समथे परियापन्नं, कतिहि समथेहि सङ्गहितं, कतिहि समथेहि सम्मति?
विवादाधिकरणं सत्तन्नं समथानं द्वे समथे भजति, द्वे समथे उपनिस्सितं, द्वे समथे परियापन्नं, द्वीहि समथेहि सङ्गहितं, द्वीहि समथेहि सम्मति – सम्मुखाविनयेन च येभुय्यसिकाय च।
अनुवादाधिकरणं सत्तन्नं समथानं चत्तारो समथे भजति, चत्तारो समथे उपनिस्सितं, चत्तारो समथे परियापन्नं, चतूहि समथेहि सङ्गहितं, चतूहि समथेहि सम्मति – सम्मुखाविनयेन च सतिविनयेन च अमूळ्हविनयेन च तस्सपापियसिकाय च।
आपत्ताधिकरणं सत्तन्नं समथानं तयो समथे भजति, तयो समथे उपनिस्सितं, तयो समथे परियापन्नं, तीहि समथेहि सङ्गहितं तीहि समथेहि सम्मति – सम्मुखाविनयेन च पटिञ्ञातकरणेन तिणवत्थारकेन च।
किच्चाधिकरणं सत्तन्नं समथानं एकं समथं भजति, एकं समथं उपनिस्सितं, एकं समथं परियापन्नं, एकेन समथेन सङ्गहितं, एकेन समथेन सम्मति – सम्मुखाविनयेनाति।
भजतिवारो निट्ठितो एकवीसतिमो।
समथभेदो निट्ठितो।
तस्सुद्दानं –
अधिकरणं परियायं, साधारणा च भागिया।
समथा साधारणिका, समथस्स तब्भागिया॥
समथा सम्मुखा चेव, विनयेन कुसलेन च।
यत्थ समथसंसट्ठा, सम्मन्ति न सम्मन्ति च॥
समथाधिकरणञ्चेव, समुट्ठानं भजन्ति चाति॥