०१ समुट्ठानसीससङ्खेपो

समुट्ठानसीससङ्खेपो

समुट्ठानस्सुद्दानम्

२५७.
अनिच्चा सब्बे सङ्खारा, दुक्खानत्ता च सङ्खता।
निब्बानञ्चेव पञ्ञत्ति, अनत्ता इति निच्छया॥
बुद्धचन्दे अनुप्पन्ने, बुद्धादिच्चे अनुग्गते।
तेसं सभागधम्मानं, नाममत्तं न नायति॥
दुक्करं विविधं कत्वा, पूरयित्वान पारमी।
उप्पज्जन्ति महावीरा, चक्खुभूता सब्रह्मके॥
ते देसयन्ति सद्धम्मं, दुक्खहानिं सुखावहम्।
अङ्गीरसो सक्यमुनि, सब्बभूतानुकम्पको॥
सब्बसत्तुत्तमो सीहो, पिटके तीणि देसयि।
सुत्तन्तमभिधम्मञ्च, विनयञ्च महागुणं॥
एवं नीयति सद्धम्मो, विनयो यदि तिट्ठति।
उभतो च विभङ्गानि, खन्धका या च मातिका॥
माला सुत्तगुणेनेव, परिवारेन गन्थिता।
तस्सेव परिवारस्स, समुट्ठानं नियतो कतं॥
सम्भेदं निदानं चञ्ञं, सुत्ते दिस्सन्ति उपरि।
तस्मा सिक्खे परिवारं, धम्मकामो सुपेसलोति॥

तेरससमुट्ठानम्

विभङ्गे द्वीसु पञ्ञत्तं, उद्दिसन्ति उपोसथे।
पवक्खामि समुट्ठानं, यथाञायं सुणाथ मे॥
पाराजिकं यं पठमं, दुतियञ्च ततो परम्।
सञ्चरित्तानुभासनञ्च, अतिरेकञ्च चीवरं॥
लोमानि पदसोधम्मो, भूतं संविधानेन च।
थेय्यदेसनचोरी च, अननुञ्ञाताय तेरस॥
तेरसेते समुट्ठान नया, विञ्ञूहि चिन्तिता॥
एकेकस्मिं समुट्ठाने, सदिसा इध दिस्सरे॥

१. पठमपाराजिकसमुट्ठानम्

२५८.
मेथुनं सुक्कसंसग्गो, अनियता पठमिका।
पुब्बूपपरिपाचिता, रहो भिक्खुनिया सह॥
सभोजने रहो द्वे च, अङ्गुलि उदके हसम्।
पहारे उग्गिरे चेव, तेपञ्ञासा च सेखिया॥
अधक्खगामावस्सुता, तलमट्ठञ्च सुद्धिका।
वस्संवुट्ठा च ओवादं, नानुबन्धे पवत्तिनिं॥
छसत्तति इमे सिक्खा, कायमानसिका कता।
सब्बे एकसमुट्ठाना, पठमं पाराजिकं यथा॥
पठमपाराजिकसमुट्ठानं निट्ठितम्।

२. दुतियपाराजिकसमुट्ठानम्

२५९.
अदिन्नं विग्गहुत्तरि, दुट्ठुल्ला अत्तकामिनम्।
अमूला अञ्ञभागिया, अनियता दुतियिका॥
अच्छिन्दे परिणामने, मुसा ओमसपेसुणा।
दुट्ठुल्ला पथवीखणे, भूतं अञ्ञाय उज्झापे॥
निक्कड्ढनं सिञ्चनञ्च, आमिसहेतु भुत्तावी।
एहि अनादरि भिंसा, अपनिधे च जीवितं॥
जानं सप्पाणकं कम्मं, ऊनसंवासनासना।
सहधम्मिकविलेखा, मोहो अमूलकेन च॥
कुक्कुच्चं धम्मिकं चीवरं, दत्वा [कुक्कुच्चं धम्मिकं चीवरं (सी॰), कुक्कुच्चं धम्मिकं दत्वा (स्या॰)] परिणामेय्य पुग्गले।
किं ते अकालं अच्छिन्दे, दुग्गही निरयेन च॥
गणं विभङ्गं दुब्बलं, कथिनाफासुपस्सयम्।
अक्कोसचण्डी मच्छरी, गब्भिनी च पायन्तिया॥
द्वेवस्सं सिक्खा सङ्घेन, तयो चेव गिहीगता।
कुमारिभूता तिस्सो च, ऊनद्वादससम्मता॥
अलं ताव सोकावासं, छन्दा अनुवस्सा च द्वे।
सिक्खापदा सत्ततिमे, समुट्ठाना तिका कता॥
कायचित्तेन न वाचा, वाचाचित्तं न कायिकम्।
तीहि द्वारेहि जायन्ति, पाराजिकं दुतियं यथा॥
दुतियपाराजिकसमुट्ठानं निट्ठितम्।

३. सञ्चरित्तसमुट्ठानम्

२६०.
सञ्चरी कुटि विहारो, धोवनञ्च पटिग्गहो।
विञ्ञत्तुत्तरि अभिहट्ठुं, उभिन्नं दूतकेन च॥
कोसिया सुद्धद्वेभागा, छब्बस्सानि निसीदनम्।
रिञ्चन्ति रूपिका चेव, उभो नानप्पकारका॥
ऊनबन्धनवस्सिका, सुत्तं विकप्पनेन च।
द्वारदानसिब्बानि [द्वारदानसिब्बिनी (सी॰ स्या॰)] च, पूवपच्चयजोति च॥
रतनं सूचि मञ्चो च, तूलं निसीदनकण्डु च।
वस्सिका च सुगतेन, विञ्ञत्ति अञ्ञं चेतापना॥
द्वे सङ्घिका महाजनिका, द्वे पुग्गललहुका गरु।
द्वे विघासा साटिका च, समणचीवरेन च॥
समपञ्ञासिमे धम्मा, छहि ठानेहि जायरे।
कायतो न वाचाचित्ता, वाचतो न कायमना॥
कायवाचा न च चित्ता [न चित्ततो (सी॰ स्या॰)], कायचित्ता न वाचिका [न वाचतो (सी॰ स्या॰)]।
वाचाचित्ता न कायेन, तीहि द्वारेहि [तीहि ठानेहि (स्या॰)] जायरे॥
छसमुट्ठानिका एते, सञ्चरित्तेन सादिसा॥
सञ्चरित्तसमुट्ठानं निट्ठितम्।

४. समनुभासनासमुट्ठानम्

२६१.
भेदानुवत्तदुब्बच , दूसदुट्ठुल्लदिट्ठि च।
छन्दं उज्जग्घिका द्वे च, द्वे च सद्दा न ब्याहरे॥
छमा नीचासने ठानं, पच्छतो उप्पथेन च।
वज्जानुवत्तिगहणा, ओसारे पच्चाचिक्खना॥
किस्मिं संसट्ठा द्वे वधि, विसिब्बे दुक्खिताय च।
पुन संसट्ठा न वूपसमे, आरामञ्च पवारणा॥
अन्वद्धं [अन्वद्धमासं (सी॰ स्या॰)] सह जीविनिं, द्वे चीवरं अनुबन्धना।
सत्ततिंस इमे धम्मा, कायवाचाय चित्ततो॥
सब्बे एकसमुट्ठाना, समनुभासना यथा॥
समनुभासनासमुट्ठानं निट्ठितम्।

५. कथिनसमुट्ठानम्

२६२.
उब्भतं कथिनं तीणि, पठमं पत्तभेसज्जम्।
अच्चेकं चापि सासङ्कं, पक्कमन्तेन वा दुवे॥
उपस्सयं परम्परा, अनतिरित्तं निमन्तना।
विकप्पं रञ्ञो विकाले, वोसासारञ्ञकेन च॥
उस्सयासन्निचयञ्च, पुरे पच्छा विकाले च।
पञ्चाहिका सङ्कमनी, द्वेपि आवसथेन च॥
पसाखे आसने चेव, तिंस एकूनका इमे।
कायवाचा न च चित्ता [न चित्ततो (स्या॰)], तीहि द्वारेहि जायरे॥
द्विसमुट्ठानिका सब्बे, कथिनेन सहासमा॥
कथिनसमुट्ठानं निट्ठितम्।

६. एळकलोमसमुट्ठानम्

२६३.
एळकलोमा द्वे सेय्या, आहच्च पिण्डभोजनम्।
गणविकालसन्निधि, दन्तपोनेन चेलका॥
उय्युत्तं सेनं [उय्युत्तं वसे (स्या॰)] उय्योधि, सुरा ओरेन न्हायना।
दुब्बण्णे द्वे देसनिका, लसुणुपतिट्ठे नच्चना॥
न्हानमत्थरणं सेय्या, अन्तोरट्ठे तथा बहि।
अन्तोवस्सं चित्तागारं, आसन्दि सुत्तकन्तना॥
वेय्यावच्चं सहत्था च, अभिक्खुकावासेन च।
छत्तं यानञ्च सङ्घाणिं, अलङ्कारं गन्धवासितं॥
भिक्खुनी सिक्खमाना च, सामणेरी गिहिनिया।
असंकच्चिका आपत्ति, चत्तारीसा चतुत्तरि॥
कायेन न वाचाचित्तेन, कायचित्तेन न वाचतो।
द्विसमुट्ठानिका सब्बे, समा एळकलोमिकाति॥
एळकलोमसमुट्ठानं निट्ठितम्।

७. पदसोधम्मसमुट्ठानम्

२६४.
पदञ्ञत्र असम्मता, तथा अत्थङ्गतेन च।
तिरच्छानविज्जा द्वे वुत्ता, अनोकासो [अनोकासे (सी॰ स्या॰)] च पुच्छना॥
सत्त सिक्खापदा एते, वाचा न कायचित्ततो [कायचित्तका (क॰)]।
वाचाचित्तेन जायन्ति, न तु कायेन जायरे॥
द्विसमुट्ठानिका सब्बे, पदसोधम्मसदिसा॥
पदसोधम्मसमुट्ठानं निट्ठितम्।

८. अद्धानसमुट्ठानम्

२६५.
अद्धाननावं पणीतं, मातुगामेन संहरे।
धञ्ञं निमन्तिता चेव, अट्ठ च पाटिदेसनी॥
सिक्खा पन्नरस एते, काया न वाचा न मना।
कायवाचाहि जायन्ति, न ते चित्तेन जायरे॥
कायचित्तेन जायन्ति, न ते जायन्ति वाचतो।
कायवाचाहि चित्तेन, समुट्ठाना चतुब्बिधा॥
पञ्ञत्ता बुद्धञाणेन, अद्धानेन सहा समा [समानया (स्या॰)]॥
अद्धानसमुट्ठानं निट्ठितम्।

९. थेय्यसत्थसमुट्ठानम्

२६६.
थेय्यसत्थं उपस्सुति, सूपविञ्ञापनेन च।
रत्तिछन्नञ्च ओकासं, एते ब्यूहेन सत्तमा॥
कायचित्तेन जायन्ति, न ते जायन्ति वाचतो।
तीहि द्वारेहि जायन्ति, द्विसमुट्ठानिका इमे॥
थेय्यसत्थसमुट्ठाना, देसितादिच्चबन्धुना॥
थेय्यसत्थसमुट्ठानं निट्ठितम्।

१०. धम्मदेसनासमुट्ठानम्

२६७.
छत्तपाणिस्स सद्धम्मं, न देसेन्ति तथागता।
एवमेव [तथेव (सी॰ स्या॰)] दण्डपाणिस्स, सत्थआवुधपाणिनं॥
पादुकुपाहना यानं, सेय्यपल्लत्थिकाय च।
वेठितोगुण्ठितो चेव, एकादसमनूनका॥
वाचाचित्तेन जायन्ति, न ते जायन्ति कायतो।
सब्बे एकसमुट्ठाना, समका धम्मदेसने॥
धम्मदेसनासमुट्ठानं निट्ठितम्।

११. भूतारोचनसमुट्ठानम्

२६८.
भूतं कायेन जायति, न वाचा न च चित्ततो।
वाचतो च समुट्ठाति, न काया न च चित्ततो॥
कायवाचाय जायति, न तु जायति चित्ततो।
भूतारोचनका नाम, तीहि ठानेहि जायति॥
भूतारोचनसमुट्ठानं निट्ठितम्।

१२. चोरिवुट्ठापनसमुट्ठानम्

२६९.
चोरी वाचाय चित्तेन, न तं जायति कायतो।
जायति तीहि द्वारेहि, चोरिवुट्ठापनं इदम्।
अकतं द्विसमुट्ठानं, धम्मराजेन भासितं [ठपितं (स्या॰)]॥
चोरिवुट्ठापनसमुट्ठानं निट्ठितम्।

१३. अननुञ्ञातसमुट्ठानम्

२७०.
अननुञ्ञातं वाचाय, न काया न च चित्ततो।
जायति कायवाचाय, न तं जायति चित्ततो॥
जायति वाचाचित्तेन, न तं जायति कायतो।
जायति तीहि द्वारेहि, अकतं चतुठानिकं॥
अननुञ्ञातसमुट्ठानं निट्ठितम्।
समुट्ठानञ्हि सङ्खेपं, दस तीणि सुदेसितम्।
असम्मोहकरं ठानं, नेत्तिधम्मानुलोमिकम्।
धारयन्तो इमं विञ्ञू, समुट्ठाने न मुय्हतीति॥
समुट्ठानसीससङ्खेपो निट्ठितो।