८. अधिकरणसमथा
इमे खो पनायस्मन्तो सत्त अधिकरणसमथा
धम्मा उद्देसं आगच्छन्ति।
६५५. उप्पन्नुप्पन्नानं अधिकरणानं समथाय वूपसमाय सम्मुखाविनयो दातब्बो, सतिविनयो दातब्बो, अमूळ्हविनयो दातब्बो, पटिञ्ञाय कारेतब्बं, येभुय्यसिका, तस्सपापियसिका, तिणवत्थारकोति।
उद्दिट्ठा खो, आयस्मन्तो, सत्त अधिकरणसमथा धम्मा। तत्थायस्मन्ते पुच्छामि – ‘‘कच्चित्थ परिसुद्धा’’? दुतियम्पि पुच्छामि – ‘‘कच्चित्थ परिसुद्धा’’? ततियम्पि पुच्छामि – ‘‘कच्चित्थ परिसुद्धा’’? परिसुद्धेत्थायस्मन्तो, तस्मा तुण्ही, एवमेतं धारयामीति।
अधिकरणसमथा निट्ठिता।
उद्दिट्ठं खो, आयस्मन्तो, निदानं; उद्दिट्ठा चत्तारो पाराजिका धम्मा; उद्दिट्ठा तेरस सङ्घादिसेसा धम्मा; उद्दिट्ठा द्वे अनियता धम्मा; उद्दिट्ठा तिंस निस्सग्गिया पाचित्तिया धम्मा; उद्दिट्ठा द्वेनवुति पाचित्तिया धम्मा; उद्दिट्ठा चत्तारो पाटिदेसनीया धम्मा; उद्दिट्ठा सेखिया धम्मा; उद्दिट्ठा सत्त अधिकरणसमथा धम्मा। एत्तकं तस्स भगवतो सुत्तागतं सुत्तपरियापन्नं अन्वद्धमासं उद्देसं आगच्छति। तत्थ सब्बेहेव समग्गेहि सम्मोदमानेहि अविवदमानेहि सिक्खितब्बन्ति।
महाविभङ्गो निट्ठितो।
॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥
भिक्खुनीविभङ्गो