०७. अधिकरणसमथा (भिक्खुनीविभङ्गो)

७. अधिकरणसमथा (भिक्खुनीविभङ्गो)
इमे खो पनाय्यायो सत्त अधिकरणसमथा
धम्मा उद्देसं आगच्छन्ति।
१२४२. उप्पन्नुप्पन्नानं अधिकरणानं समथाय वूपसमाय सम्मुखाविनयो दातब्बो, सतिविनयो दातब्बो, अमूळ्हविनयो दातब्बो, पटिञ्ञाय कारेतब्बं, येभुय्यसिका, तस्सपापियसिका, तिणवत्थारकोति।
उद्दिट्ठा खो, अय्यायो, सत्त अधिकरणसमथा धम्मा। तत्थाय्यायो पुच्छामि – ‘‘कच्चित्थ परिसुद्धा’’? दुतियम्पि पुच्छामि – ‘‘कच्चित्थ परिसुद्धा’’? ततियम्पि पुच्छामि – ‘‘कच्चित्थ परिसुद्धा’’? परिसुद्धेत्थाय्यायो, तस्मा तुण्ही, एवमेतं धारयामीति।
अधिकरणसमथा निट्ठिता।
उद्दिट्ठं खो, अय्यायो, निदानम्। उद्दिट्ठा अट्ठ पाराजिका धम्मा। उद्दिट्ठा सत्तरस सङ्घादिसेसा धम्मा। उद्दिट्ठा तिंस निस्सग्गिया पाचित्तिया धम्मा। उद्दिट्ठा छसट्ठिसता पाचित्तिया धम्मा। उद्दिट्ठा अट्ठ पाटिदेसनीया धम्मा। उद्दिट्ठा सेखिया धम्मा। उद्दिट्ठा सत्त अधिकरणसमथा धम्मा। एत्तकं तस्स भगवतो सुत्तागतं सुत्तपरियापन्नं अन्वद्धमासं उद्देसं आगच्छति। तत्थ सब्बाहेव समग्गाहि सम्मोदमानाहि अविवदमानाहि सिक्खितब्बन्ति।
भिक्खुनिविभङ्गो निट्ठितो।
पाचित्तियपाळि निट्ठिता।