०६. सेखियकण्डं (भिक्खुनीविभङ्गो)

६. सेखियकण्डं (भिक्खुनीविभङ्गो)
१. परिमण्डलवग्गो
इमे खो पनाय्यायो सेखिया
धम्मा उद्देसं आगच्छन्ति।
१२४०. तेन समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन छब्बग्गिया भिक्खुनियो पुरतोपि पच्छतोपि ओलम्बेन्ती निवासेन्ति। मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम भिक्खुनियो पुरतोपि पच्छतोपि ओलम्बेन्ती निवासेस्सन्ति, सेय्यथापि गिहिनियो कामभोगिनियो’’ति! अस्सोसुं खो भिक्खुनियो तेसं मनुस्सानं उज्झायन्तानं खिय्यन्तानं विपाचेन्तानम्। या ता भिक्खुनियो अप्पिच्छा…पे॰… ता उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम छब्बग्गिया भिक्खुनियो पुरतोपि पच्छतोपि ओलम्बेन्ती निवासेस्सन्ती’’ति…पे॰… सच्चं किर, भिक्खवे, छब्बग्गिया भिक्खुनियो पुरतोपि पच्छतोपि ओलम्बेन्ती निवासेन्तीति? ‘‘सच्चं, भगवा’’ति। विगरहि बुद्धो भगवा…पे॰… कथञ्हि नाम, भिक्खवे, छब्बग्गिया भिक्खुनियो पुरतोपि पच्छतोपि ओलम्बेन्ती निवासेस्सन्ति! नेतं, भिक्खवे, अप्पसन्नानं वा पसादाय…पे॰… एवञ्च पन, भिक्खवे, भिक्खुनियो इमं सिक्खापदं उद्दिसन्तु –
‘‘परिमण्डलं निवासेस्सामीति सिक्खा करणीया’’ति।
परिमण्डलं निवासेतब्बं नाभिमण्डलं जाणुमण्डलं पटिच्छादेन्तिया। या अनादरियं पटिच्च पुरतो वा पच्छतो वा ओलम्बेन्ती निवासेति, आपत्ति दुक्कटस्स।
अनापत्ति असञ्चिच्च, अस्सतिया, अजानन्तिया, गिलानाय, आपदासु, उम्मत्तिकाय, आदिकम्मिकायाति…पे॰… (संखित्तं)।
७. पादुकवग्गो
१२४१. तेन समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन छब्बग्गिया भिक्खुनियो उदके उच्चारम्पि पस्सावम्पि खेळम्पि करोन्ति। मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम भिक्खुनियो उदके उच्चारम्पि पस्सावम्पि खेळम्पि करिस्सन्ति, सेय्यथापि गिहिनियो कामभोगिनियो’’ति! अस्सोसुं खो भिक्खुनियो तेसं मनुस्सानं उज्झायन्तानं खिय्यन्तानं विपाचेन्तानम्। या ता भिक्खुनियो अप्पिच्छा, ता उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम छब्बग्गिया भिक्खुनियो उदके उच्चारम्पि पस्सावम्पि खेळम्पि करिस्सन्ती’’ति! अथ खो भिक्खुनियो भिक्खूनं एतमत्थं आरोचेसुम्। भिक्खू [ये ते भिक्खू…पे॰… (?)] भगवतो एतमत्थं आरोचेसुम्। अथ खो भगवा…पे॰… भिक्खू पटिपुच्छि – ‘‘सच्चं किर, भिक्खवे, छब्बग्गिया भिक्खुनियो उदके उच्चारम्पि पस्सावम्पि खेळम्पि करोन्ती’’ति? ‘‘सच्चं, भगवा’’ति। विगरहि बुद्धो भगवा…पे॰… कथञ्हि नाम, भिक्खवे, छब्बग्गिया भिक्खुनियो उदके उच्चारम्पि पस्सावम्पि खेळम्पि करिस्सन्ति! नेतं, भिक्खवे, अप्पसन्नानं वा पसादाय…पे॰… एवञ्च पन, भिक्खवे, भिक्खुनियो इमं सिक्खापदं उद्दिसन्तु –
‘‘न उदके उच्चारं वा पस्सावं वा खेळं वा करिस्सामीति सिक्खा करणीया’’ति ।
एवञ्चिदं भगवता भिक्खुनीनं सिक्खापदं पञ्ञत्तं होति।
तेन खो पन समयेन गिलाना भिक्खुनियो उदके उच्चारम्पि पस्सावम्पि खेळम्पि कातुं कुक्कुच्चायन्ति। भगवतो एतमत्थं आरोचेसुं…पे॰… अनुजानामि, भिक्खवे, गिलानाय भिक्खुनिया उदके उच्चारम्पि पस्सावम्पि खेळम्पि कातुम्। एवञ्च पन, भिक्खवे, भिक्खुनियो इमं सिक्खापदं उद्दिसन्तु –
‘‘न उदके अगिलाना उच्चारं वा पस्सावं वा खेळं वा करिस्सामीति सिक्खा करणीया’’ति।
न उदके अगिलानाय उच्चारो वा पस्सावो वा खेळो वा कातब्बो। या अनादरियं पटिच्च उदके अगिलाना उच्चारं वा पस्सावं वा खेळं वा करोति, आपत्ति दुक्कटस्स।
अनापत्ति असञ्चिच्च, अस्सतिया, अजानन्तिया, गिलानाय, थले कतो उदकं ओत्थरति, आपदासु, उम्मत्तिकाय, खित्तचित्ताय, वेदनाट्टाय, आदिकम्मिकायाति।
पन्नरसमसिक्खापदं निट्ठितम्।
पादुकवग्गो सत्तमो।
उद्दिट्ठा खो, अय्यायो, सेखिया धम्मा। तत्थाय्यायो पुच्छामि – ‘‘कच्चित्थ परिसुद्धा’’? दुतियम्पि पुच्छामि – ‘‘कच्चित्थ परिसुद्धा’’? ततियम्पि पुच्छामि – ‘‘कच्चित्थ परिसुद्धा’’? परिसुद्धेत्थाय्यायो, तस्मा तुण्ही, एवमेतं धारयामीति।
सेखियकण्डं निट्ठितम्।