६. पाटिदेसनीयकण्डम्
१. पठमपाटिदेसनीयसिक्खापदम्
इमे खो पनायस्मन्तो चत्तारो पाटिदेसनीया
धम्मा उद्देसं आगच्छन्ति।
५५२. तेन समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन अञ्ञतरा भिक्खुनी सावत्थियं पिण्डाय चरित्वा पटिक्कमनकाले अञ्ञतरं भिक्खुं पस्सित्वा एतदवोच – ‘‘हन्दाय्य, भिक्खं पटिग्गण्हा’’ति। ‘‘सुट्ठु, भगिनी’’ति सब्बेव अग्गहेसि। सा उपकट्ठे काले नासक्खि पिण्डाय चरितुं, छिन्नभत्ता अहोसि। अथ खो सा भिक्खुनी दुतियम्पि दिवसं…पे॰… ततियम्पि दिवसं सावत्थियं पिण्डाय चरित्वा पटिक्कमनकाले तं भिक्खुं पस्सित्वा एतदवोच – ‘‘हन्दाय्य, भिक्खं पटिग्गण्हा’’ति। ‘‘सुट्ठु, भगिनी’’ति सब्बेव अग्गहेसि। सा उपकट्ठे काले नासक्खि पिण्डाय चरितुं, छिन्नभत्ता अहोसि। अथ खो सा भिक्खुनी चतुत्थे दिवसे रथिकाय पवेधेन्ती गच्छति। सेट्ठि गहपति रथेन पटिपथं आगच्छन्तो तं भिक्खुनिं एतदवोच – ‘‘अपेहाय्ये’’ति। सा वोक्कमन्ती तत्थेव परिपति। सेट्ठि गहपति तं भिक्खुनिं खमापेसि – ‘‘खमाहाय्ये, मयासि पातिता’’ति। ‘‘नाहं, गहपति, तया पातिता। अपिच, अहमेव दुब्बला’’ति। ‘‘किस्स पन त्वं, अय्ये, दुब्बला’’ति? अथ खो सा भिक्खुनी सेट्ठिस्स गहपतिस्स एतमत्थं आरोचेसि। सेट्ठि गहपति तं भिक्खुनिं घरं नेत्वा भोजेत्वा उज्झायति खिय्यति विपाचेति – ‘‘कथञ्हि नाम भदन्ता भिक्खुनिया हत्थतो आमिसं पटिग्गहेस्सन्ति! किच्छलाभो मातुगामो’’ति!
अस्सोसुं खो भिक्खू तस्स सेट्ठिस्स गहपतिस्स उज्झायन्तस्स खिय्यन्तस्स विपाचेन्तस्स। ये ते भिक्खू अप्पिच्छा…पे॰… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम भिक्खु भिक्खुनिया हत्थतो आमिसं पटिग्गहेस्सती’’ति …पे॰… सच्चं किर त्वं, भिक्खु, भिक्खुनिया हत्थतो आमिसं पटिग्गहेसीति ? ‘‘सच्चं, भगवा’’ति। ‘‘ञातिका ते, भिक्खु, अञ्ञातिका’’ति? ‘‘अञ्ञातिका, भगवा’’ति। ‘‘अञ्ञातको, मोघपुरिस, अञ्ञातिकाय न जानाति पतिरूपं वा अप्पतिरूपं वा सन्तं वा असन्तं वा। कथञ्हि नाम त्वं, मोघपुरिस, अञ्ञातिकाय भिक्खुनिया हत्थतो आमिसं पटिग्गहेस्ससि! नेतं, मोघपुरिस, अप्पसन्नानं वा पसादाय…पे॰… एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथ –
५५३. ‘‘यो पन भिक्खु अञ्ञातिकाय भिक्खुनिया अन्तरघरं पविट्ठाय हत्थतो खादनीयं वा भोजनीयं वा सहत्था पटिग्गहेत्वा खादेय्य वा भुञ्जेय्य वा, पटिदेसेतब्बं तेन भिक्खुना – ‘गारय्हं, आवुसो, धम्मं आपज्जिं असप्पायं पाटिदेसनीयं, तं पटिदेसेमी’’’ति।
५५४. यो पनाति यो यादिसो…पे॰… भिक्खूति…पे॰… अयं इमस्मिं अत्थे अधिप्पेतो भिक्खूति।
अञ्ञातिका नाम मातितो वा । पितितो वा याव सत्तमा पितामहयुगा असम्बद्धा।
भिक्खुनी नाम उभतोसङ्घे उपसम्पन्ना।
अन्तरघरं नाम रथिका ब्यूहं सिङ्घाटकं घरम्।
खादनीयं नाम पञ्च भोजनानि – यामकालिकं सत्ताहकालिकं यावजीविकं ठपेत्वा अवसेसं खादनीयं नाम।
भोजनीयं नाम पञ्च भोजनानि – ओदनो, कुम्मासो, सत्तु, मच्छो, मंसम्। ‘‘खादिस्सामि भुञ्जिस्सामी’’ति पटिग्गण्हाति, आपत्ति दुक्कटस्स। अज्झोहारे अज्झोहारे आपत्ति पाटिदेसनीयस्स।
५५५. अञ्ञातिकाय अञ्ञातिकसञ्ञी अन्तरघरं पविट्ठाय हत्थतो खादनीयं वा भोजनीयं वा सहत्था पटिग्गहेत्वा खादति वा भुञ्जति वा, आपत्ति पाटिदेसनीयस्स। अञ्ञातिकाय वेमतिको अन्तरघरं पविट्ठाय हत्थतो खादनीयं वा भोजनीयं वा सहत्था पटिग्गहेत्वा खादति वा भुञ्जति वा, आपत्ति पाटिदेसनीयस्स। अञ्ञातिकाय ञातिकसञ्ञी अन्तरघरं पविट्ठाय हत्थतो खादनीयं वा भोजनीयं वा सहत्था पटिग्गहेत्वा खादति वा भुञ्जति वा, आपत्ति पाटिदेसनीयस्स।
यामकालिकं सत्ताहकालिकं यावजीविकं आहारत्थाय पटिग्गण्हाति, आपत्ति दुक्कटस्स। अज्झोहारे अज्झोहारे आपत्ति दुक्कटस्स। एकतोउपसम्पन्नाय हत्थतो खादनीयं वा भोजनीयं वा – ‘‘खादिस्सामि भुञ्जिस्सामी’’ति पटिग्गण्हाति, आपत्ति दुक्कटस्स। अज्झोहारे अज्झोहारे आपत्ति दुक्कटस्स। ञातिकाय अञ्ञातिकसञ्ञी, आपत्ति दुक्कटस्स। ञातिकाय वेमतिको, आपत्ति दुक्कटस्स। ञातिकाय ञातिकसञ्ञी, अनापत्ति।
५५६. अनापत्ति ञातिकाय, दापेति न देति, उपनिक्खिपित्वा देति अन्तरारामे, भिक्खुनुपस्सये, तित्थियसेय्याय, पटिक्कमने , गामतो नीहरित्वा देति, यामकालिकं सत्ताहकालिकं यावजीविकं ‘‘सति पच्चये परिभुञ्जा’’ति देति, सिक्खमानाय, सामणेरिया, उम्मत्तकस्स, आदिकम्मिकस्साति।
पठमपाटिदेसनीयसिक्खापदं निट्ठितम्।
२. दुतियपाटिदेसनीयसिक्खापदम्
५५७. तेन समयेन बुद्धो भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे। तेन खो पन समयेन भिक्खू कुलेसु निमन्तिता भुञ्जन्ति। छब्बग्गिया भिक्खुनियो छब्बग्गियानं भिक्खूनं वोसासन्तियो ठिता होन्ति – ‘‘इध सूपं देथ, इध ओदनं देथा’’ति। छब्बग्गिया भिक्खू यावदत्थं भुञ्जन्ति। अञ्ञे भिक्खू न चित्तरूपं भुञ्जन्ति। ये ते भिक्खू अप्पिच्छा…पे॰… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम छब्बग्गिया भिक्खू भिक्खुनियो वोसासन्तियो न निवारेस्सन्ती’’ति…पे॰… सच्चं किर तुम्हे, भिक्खवे, भिक्खुनियो वोसासन्तियो न निवारेथाति? ‘‘सच्चं, भगवा’’ति। विगरहि बुद्धो भगवा …पे॰… कथञ्हि नाम तुम्हे, मोघपुरिसा, भिक्खुनियो वोसासन्तियो न निवारेस्सथ ! नेतं, मोघपुरिसा, अप्पसन्नानं वा पसादाय…पे॰… एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथ –
५५८. ‘‘भिक्खू पनेव कुलेसु निमन्तिता भुञ्जन्ति, तत्र चे सा [तत्र चे (स्या॰)] भिक्खुनी वोसासमानरूपा ठिता होति – ‘इध सूपं देथ, इध ओदनं देथा’ति, तेहि भिक्खूहि सा भिक्खुनी अपसादेतब्बा – ‘अपसक्क ताव, भगिनि, याव भिक्खू भुञ्जन्ती’ति। एकस्स चेपि [एकस्सपि चे (सी॰ स्या॰)] भिक्खुनो न पटिभासेय्य तं भिक्खुनिं अपसादेतुं – ‘अपसक्क ताव, भगिनि, याव भिक्खू भुञ्जन्ती’ति पटिदेसेतब्बं तेहि भिक्खूहि – ‘गारय्हं, आवुसो, धम्मं आपज्जिम्हा असप्पायं पाटिदेसनीयं, तं पटिदेसेमा’’’ति।
५५९. भिक्खू पनेव कुलेसु निमन्तिता भुञ्जन्तीति कुलं नाम चत्तारि कुलानि – खत्तियकुलं, ब्राह्मणकुलं, वेस्सकुलं, सुद्दकुलम्।
निमन्तिता भुञ्जन्तीति पञ्चन्नं भोजनानं अञ्ञतरेन भोजनेन निमन्तिता भुञ्जन्ति।
भिक्खुनी नाम उभतोसङ्घे उपसम्पन्ना।
वोसासन्ती नाम यथामित्तता यथासन्दिट्ठता यथासम्भत्तता यथासमानुपज्झायकता यथासमानाचरियकता – ‘‘इध सूपं देथ, इध ओदनं देथा’’ति। एसा वोसासन्ती नाम।
तेहि भिक्खूहीति भुञ्जमानेहि भिक्खूहि।
सा भिक्खुनीति या सा वोसासन्ती भिक्खुनी।
तेहि भिक्खूहि सा भिक्खुनी अपसादेतब्बा – ‘‘अपसक्क ताव, भगिनि, याव भिक्खू भुञ्जन्ती’’ति। एकस्स चेपि [एकस्सपि चे (सी॰ स्या॰)] भिक्खुनो अनपसादितो [अनपसादिते (सी॰ स्या॰)] – ‘‘खादिस्सामि भुञ्जिस्सामी’’ति पटिग्गण्हाति, आपत्ति दुक्कटस्स। अज्झोहारे अज्झोहारे आपत्ति पाटिदेसनीयस्स।
५६०. उपसम्पन्नाय उपसम्पन्नसञ्ञी वोसासन्तिया न निवारेति, आपत्ति पाटिदेसनीयस्स । उपसम्पन्नाय वेमतिको वोसासन्तिया न निवारेति, आपत्ति पाटिदेसनीयस्स। उपसम्पन्नाय अनुपसम्पन्नसञ्ञी वोसासन्तिया न निवारेति, आपत्ति पाटिदेसनीयस्स।
एकतोउपसम्पन्नाय वोसासन्तिया न निवारेति, आपत्ति दुक्कटस्स। अनुपसम्पन्नाय उपसम्पन्नसञ्ञी, आपत्ति दुक्कटस्स। अनुपसम्पन्नाय वेमतिको, आपत्ति दुक्कटस्स। अनुपसम्पन्नाय अनुपसम्पन्नसञ्ञी, अनापत्ति।
५६१. अनापत्ति अत्तनो भत्तं दापेति न देति, अञ्ञेसं भत्तं देति न दापेति, यं न दिन्नं तं दापेति, यत्थ न दिन्नं तत्थ दापेति, सब्बेसं समकं दापेति, सिक्खमाना वोसासति, सामणेरी वोसासति, पञ्च भोजनानि ठपेत्वा सब्बत्थ, अनापत्ति, उम्मत्तकस्स, आदिकम्मिकस्साति।
दुतियपाटिदेसनीयसिक्खापदं निट्ठितम्।
३. ततियपाटिदेसनीयसिक्खापदम्
५६२. तेन समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन सावत्थियं अञ्ञतरं कुलं उभतोपसन्नं होति। सद्धाय वड्ढति, भोगेन हायति, यं तस्मिं कुले उप्पज्जति पुरेभत्तं खादनीयं वा भोजनीयं वा तं सब्बं भिक्खूनं विस्सज्जेत्वा अप्पेकदा अनसिता अच्छन्ति। मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम समणा सक्यपुत्तिया न मत्तं जानित्वा पटिग्गहेस्सन्ति! इमे इमेसं दत्वा अप्पेकदा अनसिता अच्छन्ती’’ति!! अस्सोसुं खो भिक्खू तेसं मनुस्सानं उज्झायन्तानं खिय्यन्तानं विपाचेन्तानम्। अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुम्। अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘अनुजानामि, भिक्खवे, यं कुलं सद्धाय वड्ढति, भोगेन हायति एवरूपस्स कुलस्स ञत्तिदुतियेन कम्मेन सेक्खसम्मुतिं दातुम्। एवञ्च पन, भिक्खवे, दातब्बा। ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –
५६३. ‘‘सुणातु मे, भन्ते, सङ्घो। इत्थन्नामं कुलं सद्धाय वड्ढति, भोगेन हायति। यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामस्स कुलस्स सेक्खसम्मुतिं ददेय्य। एसा ञत्ति।
‘‘सुणातु मे, भन्ते, सङ्घो। इत्थन्नामं कुलं सद्धाय वड्ढति, भोगेन हायति। सङ्घो इत्थन्नामस्स कुलस्स सेक्खसम्मुतिं देति। यस्सायस्मतो खमति इत्थन्नामस्स कुलस्स सेक्खसम्मुतिया दानं, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य।
‘‘दिन्ना सङ्घेन इत्थन्नामस्स कुलस्स सेक्खसम्मुति। खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति।
एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथ –
‘‘यानि खो पन तानि सेक्खसम्मतानि कुलानि, यो पन भिक्खु तथारूपेसु सेक्खसम्मतेसु कुलेसु खादनीयं वा भोजनीयं वा सहत्था पटिग्गहेत्वा खादेय्य वा भुञ्जेय्य वा, पटिदेसेतब्बं तेन भिक्खुना – ‘गारय्हं, आवुसो, धम्मं आपज्जिं असप्पायं पाटिदेसनीयं तं पटिदेसेमी’’’ति।
एवञ्चिदं भगवता भिक्खूनं सिक्खापदं पञ्ञत्तं होति।
५६४. तेन खो पन समयेन सावत्थियं उस्सवो होति। मनुस्सा भिक्खू निमन्तेत्वा भोजेन्ति। तम्पि खो कुलं भिक्खू निमन्तेसि। भिक्खू कुक्कुच्चायन्ता नाधिवासेन्ति – ‘‘पटिक्खित्तं भगवता सेक्खसम्मतेसु कुलेसु खादनीयं वा भोजनीयं वा सहत्था पटिग्गहेत्वा खादितुं भुञ्जितु’’न्ति। ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘किं नु खो नाम अम्हाकं जीवितेन यं अय्या अम्हाकं न पटिग्गण्हन्ती’’ति! अस्सोसुं खो भिक्खू तेसं मनुस्सानं उज्झायन्तानं खिय्यन्तानं विपाचेन्तानम्। अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुम्। अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘अनुजानामि, भिक्खवे, निमन्तितेन सेक्खसम्मतेसु कुलेसु खादनीयं वा भोजनीयं वा सहत्था पटिग्गहेत्वा खादितुं भुञ्जितुम्। एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथ –
‘‘यानि खो पन तानि सेक्खसम्मतानि कुलानि, यो पन भिक्खु तथारूपेसु सेक्खसम्मतेसु कुलेसु पुब्बे अनिमन्तितो खादनीयं वा भोजनीयं वा सहत्था पटिग्गहेत्वा खादेय्य वा भुञ्जेय्य वा , पटिदेसेतब्बं तेन भिक्खुना – ‘गारय्हं, आवुसो, धम्मं आपज्जिं असप्पायं पाटिदेसनीयं, तं पटिदेसेमी’’’ति।
एवञ्चिदं भगवता भिक्खूनं सिक्खापदं पञ्ञत्तं होति।
५६५. तेन खो पन समयेन अञ्ञतरो भिक्खु तस्स कुलस्स कुलूपको होति। अथ खो सो भिक्खु पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन तं कुलं तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि। तेन खो पन समयेन सो भिक्खु गिलानो होति। अथ खो ते मनुस्सा तं भिक्खुं एतदवोचुं – ‘‘भुञ्जथ, भन्ते’’ति। अथ खो सो भिक्खु – ‘‘भगवता पटिक्खित्तं अनिमन्तितेन सेक्खसम्मतेसु कुलेसु खादनीयं वा भोजनीयं वा सहत्था पटिग्गहेत्वा खादितुं भुञ्जितु’’न्ति कुक्कुच्चायन्तो न पटिग्गहेसि; नासक्खि पिण्डाय चरितुं; छिन्नभत्तो अहोसि। अथ खो सो भिक्खु आरामं गन्त्वा भिक्खूनं एतमत्थं आरोचेसि। भिक्खू भगवतो एतमत्थं आरोचेसुम्। अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘अनुजानामि, भिक्खवे, गिलानेन भिक्खुना सेक्खसम्मतेसु कुलेसु खादनीयं वा भोजनीयं वा सहत्था पटिग्गहेत्वा खादितुं भुञ्जितुम्। एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथ –
५६६. ‘‘यानि खो पन तानि सेक्खसम्मतानि कुलानि, यो पन भिक्खु तथारूपेसु सेक्खसम्मतेसु कुलेसु पुब्बे अनिमन्तितो अगिलानो खादनीयं वा भोजनीयं वा सहत्था पटिग्गहेत्वा खादेय्य वा भुञ्जेय्य वा, पटिदेसेतब्बं तेन भिक्खुना – ‘गारय्हं, आवुसो, धम्मं आपज्जिं असप्पायं पाटिदेसनीयं, तं पटिदेसेमी’’ति।
५६७. यानि खो पन तानि सेक्खसम्मतानि कुलानीति सेक्खसम्मतं नाम कुलं यं कुलं सद्धाय वड्ढति, भोगेन हायति। एवरूपस्स कुलस्स ञत्तिदुतियेन कम्मेन सेक्खसम्मुति दिन्ना होति।
यो पनाति यो यादिसो…पे॰… भिक्खूति…पे॰… अयं इमस्मिं अत्थे अधिप्पेतो भिक्खूति।
तथारूपेसु सेक्खसम्मतेसु कुलेसूति एवरूपेसु सेक्खसम्मतेसु कुलेसु।
अनिमन्तितो नाम अज्जतनाय वा स्वातनाय वा अनिमन्तितो, घरूपचारं ओक्कमन्ते निमन्तेति, एसो अनिमन्तितो नाम।
निमन्तितो नाम अज्जतनाय वा स्वातनाय वा निमन्तितो, घरूपचारं अनोक्कमन्ते निमन्तेति, एसो निमन्तितो नाम।
अगिलानो नाम सक्कोति पिण्डाय चरितुम्।
गिलानो नाम न सक्कोति पिण्डाय चरितुम्।
खादनीयं नाम पञ्च भोजनानि – यामकालिकं सत्ताहकालिकं यावजीविकं ठपेत्वा अवसेसं खादनीयं नाम।
भोजनीयं नाम पञ्च भोजनानि – ओदनो, कुम्मासो, सत्तु, मच्छो, मंसम्।
अनिमन्तितो अगिलानो ‘‘खादिस्सामि भुञ्जिस्सामी’’ति पटिग्गण्हाति, आपत्ति दुक्कटस्स । अज्झोहारे अज्झोहारे आपत्ति पाटिदेसनीयस्स।
५६८. सेक्खसम्मते सेक्खसम्मतसञ्ञी अनिमन्तितो अगिलानो खादनीयं वा भोजनीयंव सहत्था पटिग्गहेत्वा खादति वा भुञ्जति वा, आपत्ति पाटिदेसनीयस्स। सेक्खसम्मते वेमतिको…पे॰… सेक्खसम्मते असेक्खसम्मतसञ्ञी अनिमन्तितो अगिलानो खादनीयं वा भोजनीयं वा सहत्था पटिग्गहेत्वा खादति वा भुञ्जति वा, आपत्ति पाटिदेसनीयस्स।
यामकालिकं सत्ताहकालिकं यावजीविकं आहारत्थाय पटिग्गण्हाति, आपत्ति दुक्कटस्स। अज्झोहारे अज्झोहारे आपत्ति दुक्कटस्स। असेक्खसम्मते सेक्खसम्मतसञ्ञी, आपत्ति दुक्कटस्स। असेक्खसम्मते वेमतिको, आपत्ति दुक्कटस्स। असेक्खसम्मते असेक्खसम्मतसञ्ञी, अनापत्ति।
५६९. अनापत्ति निमन्तितस्स, गिलानस्स, निमन्तितस्स वा गिलानस्स वा सेसकं भुञ्जति , अञ्ञेसं भिक्खा तत्थ पञ्ञत्ता होति, घरतो नीहरित्वा देन्ति, निच्चभत्ते, सलाकभत्ते, पक्खिके, उपोसथिके, पाटिपदिके, यामकालिकं सत्ताहकालिकं यावजीविकं – ‘‘सति पच्चये परिभुञ्जा’’ति देति, उम्मत्तकस्स, आदिकम्मिकस्साति।
ततियपाटिदेसनीयसिक्खापदं निट्ठितम्।
४. चतुत्थपाटिदेसनीयसिक्खापदम्
५७०. तेन समयेन बुद्धो भगवा सक्केसु विहरति कपिलवत्थुस्मिं निग्रोधारामे। तेन खो पन समयेन साकियदासका अवरुद्धा होन्ति। साकियानियो इच्छन्ति आरञ्ञकेसु सेनासनेसु भत्तं कातुम्। अस्सोसुं खो साकियदासका – ‘‘साकियानियो किर आरञ्ञकेसु सेनासनेसु भत्तं कत्तुकामा’’ति। ते मग्गे परियुट्ठिंसु। साकियानियो पणीतं खादनीयं भोजनीयं आदाय आरञ्ञकं सेनासनं अगमंसु। साकियदासका निक्खमित्वा साकियानियो अच्छिन्दिंसु च दूसेसुञ्च। साकिया निक्खमित्वा ते चोरे सभण्डे [सह भण्डेन (क॰)] गहेत्वा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम भदन्ता आरामे चोरे पटिवसन्ते नारोचेस्सन्ती’’ति! अस्सोसुं खो भिक्खू साकियानं उज्झायन्तानं खिय्यन्तानं विपाचेन्तानम्। अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुम्। अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘तेन हि, भिक्खवे, भिक्खूनं सिक्खापदं पञ्ञपेस्सामि दस अत्थवसे पटिच्च – सङ्घसुट्ठुताय…पे॰… एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथ –
‘‘यानि खो पन तानि आरञ्ञकानि सेनासनानि सासङ्कसम्मतानि सप्पटिभयानि, यो पन भिक्खु तथारूपेसु सेनासनेसु [सेनासनेसु विहरन्तो (सी॰ स्या॰)] पुब्बे अप्पटिसंविदितं खादनीयं वा भोजनीयं वा अज्झारामे सहत्था पटिग्गहेत्वा खादेय्य वा भुञ्जेय्य वा, पटिदेसेतब्बं तेन भिक्खुना – ‘गारय्हं, आवुसो, धम्मं आपज्जिं असप्पायं पाटिदेसनीयं तं पटिदेसेमी’’’ति।
एवञ्चिदं भगवता भिक्खूनं सिक्खापदं पञ्ञत्तं होति।
५७१. तेन खो पन समयेन अञ्ञतरो भिक्खु आरञ्ञकेसु सेनासनेसु गिलानो होति । मनुस्सा खादनीयं वा भोजनीयं वा आदाय आरञ्ञकं सेनासनं अगमंसु। अथ खो ते मनुस्सा तं भिक्खुं एतदवोचुं – ‘‘भुञ्जथ, भन्ते’’ति। अथ खो सो भिक्खु – ‘‘भगवता पटिक्खित्तं आरञ्ञकेसु सेनासनेसु खादनीयं वा भोजनीयं वा सहत्था पटिग्गहेत्वा खादितुं भुञ्जितु’’न्ति कुक्कुच्चायन्तो न पटिग्गहेसि, नासक्खि पिण्डाय चरितुं [पविसितुं (क॰)], छिन्नभत्तो अहोसि। अथ खो सो भिक्खु भिक्खूनं एतमत्थं आरोचेसि। भिक्खू भगवतो एतमत्थं आरोचेसुम्। अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘अनुजानामि, भिक्खवे, गिलानेन भिक्खुना आरञ्ञकेसु सेनासनेसु पुब्बे अप्पटिसंविदितं खादनीयं वा भोजनीयं वा सहत्था पटिग्गहेत्वा खादितुं भुञ्जितुम्। एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथ –
५७२. ‘‘यानि खो पन तानि आरञ्ञकानि सेनासनानि सासङ्कसम्मतानि सप्पटिभयानि, यो पन भिक्खु तथारूपेसु सेनासनेसु पुब्बे अप्पटिसंविदितं खादनीयं वा भोजनीयं वा अज्झारामे सहत्था पटिग्गहेत्वा अगिलानो खादेय्य वा भुञ्जेय्य वा, पटिदेसेतब्बं तेन भिक्खुना – ‘गारय्हं, आवुसो, धम्मं आपज्जिं असप्पायं पाटिदेसनीयं, तं पटिदेसेमी’’’ति।
५७३. यानि खो पन तानि आरञ्ञकानि सेनासनानीति आरञ्ञकं नाम सेनासनं पञ्चधनुसतिकं पच्छिमम्।
सासङ्कं नाम आरामे आरामूपचारे चोरानं निविट्ठोकासो दिस्सति, भुत्तोकासो दिस्सति, ठितोकासो दिस्सति, निसिन्नोकासो दिस्सति, निपन्नोकासो दिस्सति।
सप्पटिभयं नाम आरामे आरामूपचारे चोरेहि मनुस्सा हता दिस्सन्ति, विलुत्ता दिस्सन्ति, आकोटिता दिस्सन्ति।
यो पनाति यो यादिसो…पे॰… भिक्खूति…पे॰… अयं इमस्मिं अत्थे अधिप्पेतो भिक्खूति।
तथारूपेसु सेनासनेसूति एवरूपेसु सेनासनेसु।
अप्पटिसंविदितं नाम पञ्चन्नं पटिसंविदितं, एतं अप्पटिसंविदितं नाम। आरामं आरामूपचारं ठपेत्वा पटिसंविदितं, एतं [एतम्पि (सी॰)] अप्पटिसंविदितं नाम।
पटिसंविदितं नाम यो कोचि इत्थी वा पुरिसो वा आरामं आरामूपचारं आगन्त्वा आरोचेति – ‘‘इत्थन्नामस्स, भन्ते, खादनीयं वा भोजनीयं वा आहरिस्सन्ती’’ति। सचे सासङ्कं होति, सासङ्कन्ति आचिक्खितब्बं; सचे सप्पटिभयं होति, सप्पटिभयन्ति आचिक्खितब्बं; सचे – ‘‘होतु, भन्ते, आहरियिस्सती’’ति भणति, चोरा वत्तब्बा – ‘‘मनुस्सा इधूपचरन्ति अपसक्कथा’’ति। यागुया पटिसंविदिते तस्सा परिवारो आहरिय्यति, एतं पटिसंविदितं नाम। भत्तेन पटिसंविदिते तस्स परिवारो आहरिय्यति, एतं पटिसंविदितं नाम । खादनीयेन पटिसंविदिते तस्स परिवारो आहरिय्यति, एतं पटिसंविदितं नाम। कुलेन पटिसंविदिते यो तस्मिं कुले मनुस्सो खादनीयं वा भोजनीयं वा आहरति, एतं पटिसंविदितं नाम। गामेन पटिसंविदिते यो तस्मिं गामे मनुस्सो खादनीयं वा भोजनीयं वा आहरति, एतं पटिसंविदितं नाम। पूगेन पटिसंविदिते यो तस्मिं पूगे मनुस्सो खादनीयं वा भोजनीयं वा आहरति, एतं पटिसंविदितं नाम।
खादनीयं नाम पञ्च भोजनानि – यामकालिकं सत्ताहकालिकं यावजीविकं ठपेत्वा अवसेसं खादनीयं नाम।
भोजनीयं नाम पञ्च भोजनानि – ओदनो, कुम्मासो, सत्तु, मच्छो, मंसम्।
अज्झारामो नाम परिक्खित्तस्स आरामस्स अन्तोआरामो। अपरिक्खित्तस्स उपचारो।
अगिलानो नाम सक्कोति पिण्डाय चरितुं [गन्तुं (क॰)]।
गिलानो नाम न सक्कोति पिण्डाय चरितुं [गन्तुं (क॰)]।
अप्पटिसंविदितं अगिलानो ‘‘खादिस्सामि भुञ्जिस्सामी’’ति पटिग्गण्हाति, आपत्ति दुक्कटस्स। अज्झोहारे अज्झोहारे आपत्ति पाटिदेसनीयस्स।
५७४. अप्पटिसंविदिते अप्पटिसंविदितसञ्ञी खादनीयं वा भोजनीयं वा अज्झारामे सहत्था पटिग्गहेत्वा अगिलानो खादति वा भुञ्जति वा, आपत्ति पाटिदेसनीयस्स। अप्पटिसंविदिते वेमतिको खादनीयं वा भोजनीयं वा अज्झारामे सहत्था पटिग्गहेत्वा अगिलानो खादति वा भुञ्जति वा, आपत्ति पाटिदेसनीयस्स। अप्पटिसंविदिते पटिसंविदितसञ्ञी खादनीयं वा भोजनीयं वा अज्झारामे सहत्था पटिग्गहेत्वा अगिलानो खादति वा भुञ्जति वा, आपत्ति पाटिदेसनीयस्स।
यामकालिकं सत्ताहकालिकं यावजीविकं आहारत्थाय पटिग्गण्हाति, आपत्ति दुक्कटस्स। अज्झोहारे अज्झोहारे आपत्ति दुक्कटस्स। पटिसंविदिते अप्पटिसंविदितसञ्ञी, आपत्ति दुक्कटस्स। पटिसंविदिते वेमतिको, आपत्ति दुक्कटस्स। पटिसंविदिते पटिसंविदितसञ्ञी, अनापत्ति।
५७५. अनापत्ति पटिसंविदिते, गिलानस्स, पटिसंविदिते वा गिलानस्स वा सेसकं भुञ्जति, बहारामे पटिग्गहेत्वा अन्तोआरामे भुञ्जति, तत्थ जातकं मूलं वा तचं वा पत्तं वा पुप्फं वा फलं वा भुञ्जति, यामकालिकं सत्ताहकालिकं यावजीविकं सति पच्चये परिभुञ्जति, उम्मत्तकस्स, आदिकम्मिकस्साति।
चतुत्थपाटिदेसनीयसिक्खापदं निट्ठितम्।
उद्दिट्ठा खो, आयस्मन्तो, चत्तारो पाटिदेसनीया धम्मा। तत्थायस्मन्ते पुच्छामि – ‘‘कच्चित्थ परिसुद्धा’’? दुतियम्पि पुच्छामि – ‘‘कच्चित्थ परिसुद्धा’’? ततियम्पि पुच्छामि – ‘‘कच्चित्थ परिसुद्धा’’? परिसुद्धेत्थायस्मन्तो, तस्मा तुण्ही, एवमेतं धारयामीति।
पाटिदेसनीयकण्डं निट्ठितम्।