१. लसुणवग्गो
१. पठमसिक्खापदम्
इमे खो पनाय्यायो छसट्ठिसता पाचित्तिया
धम्मा उद्देसं आगच्छन्ति।
७९३. तेन समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन अञ्ञतरेन उपासकेन भिक्खुनिसङ्घो लसुणेन पवारितो होति – ‘‘यासं अय्यानं लसुणेन अत्थो, अहं लसुणेना’’ति। खेत्तपालो च आणत्तो होति – ‘‘सचे भिक्खुनियो आगच्छन्ति, एकमेकाय भिक्खुनिया द्वेतयो भण्डिके देही’’ति। तेन खो पन समयेन सावत्थियं उस्सवो होति। यथाभतं लसुणं परिक्खयं अगमासि। भिक्खुनियो तं उपासकं उपसङ्कमित्वा एतदवोचुं – ‘‘लसुणेन, आवुसो, अत्थो’’ति। ‘‘नत्थाय्ये। यथाभतं लसुणं परिक्खीणम्। खेत्तं गच्छथा’’ति। थुल्लनन्दा भिक्खुनी खेत्तं गन्त्वा न मत्तं जानित्वा बहुं लसुणं हरापेसि। खेत्तपालो उज्झायति खिय्यति विपाचेति – ‘‘कथञ्हि नाम भिक्खुनियो न मत्तं जानित्वा बहुं लसुणं हरापेस्सन्ती’’ति! अस्सोसुं खो भिक्खुनियो तस्स खेत्तपालस्स उज्झायन्तस्स खिय्यन्तस्स विपाचेन्तस्स। या ता भिक्खुनियो अप्पिच्छा…पे॰… ता उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम अय्या थुल्लनन्दा न मत्तं जानित्वा बहुं लसुणं हरापेस्सती’’ति…पे॰… सच्चं किर, भिक्खवे, थुल्लनन्दा भिक्खुनी न मत्तं जानित्वा बहुं लसुणं हरापेतीति [हरापेसीति (क॰)]? ‘‘सच्चं, भगवा’’ति। विगरहि बुद्धो भगवा…पे॰… कथञ्हि नाम, भिक्खवे, थुल्लनन्दा भिक्खुनी न मत्तं जानित्वा बहुं लसुणं हरापेस्सति! नेतं, भिक्खवे, अप्पसन्नानं वा पसादाय…पे॰… धम्मिं कथं कत्वा भिक्खू आमन्तेसि –
‘‘भूतपुब्बं, भिक्खवे, थुल्लनन्दा भिक्खुनी अञ्ञतरस्स ब्राह्मणस्स पजापति अहोसि। तिस्सो च धीतरो – नन्दा, नन्दवती, सुन्दरीनन्दा। अथ खो, भिक्खवे, सो ब्राह्मणो कालङ्कत्वा अञ्ञतरं हंसयोनिं उपपज्जि। तस्स सब्बसोवण्णमया पत्ता अहेसुम्। सो तासं एकेकं पत्तं देति। अथ खो, भिक्खवे, थुल्लनन्दा भिक्खुनी ‘‘अयं हंसो अम्हाकं एकेकं पत्तं देती’’ति तं हंसराजं गहेत्वा निप्पत्तं अकासि। तस्स पुन जायमाना पत्ता सेता सम्पज्जिंसु। तदापि, भिक्खवे, थुल्लनन्दा भिक्खुनी अतिलोभेन सुवण्णा परिहीना। इदानि लसुणा परिहायिस्सती’’ति।
[जा॰ १.१.१३६ सुवण्णहंसजातकेपि] ‘‘यं लद्धं तेन तुट्ठब्बं, अतिलोभो हि पापको।
हंसराजं गहेत्वान, सुवण्णा परिहायथा’’ति॥
अथ खो भगवा थुल्लनन्दं भिक्खुनिं अनेकपरियायेन विगरहित्वा दुब्भरताय…पे॰… एवञ्च पन, भिक्खवे, भिक्खुनियो इमं सिक्खापदं उद्दिसन्तु –
७९४. ‘‘या पन भिक्खुनी लसुणं खादेय्य पाचित्तिय’’न्ति।
७९५. या पनाति या यादिसा…पे॰… भिक्खुनीति…पे॰… अयं इमस्मिं अत्थे अधिप्पेता भिक्खुनीति।
लसुणं नाम मागधकं वुच्चति।
‘‘खादिस्सामीति पटिग्गण्हा’’ति, आपत्ति दुक्कटस्स। अज्झोहारे अज्झोहारे आपत्ति पाचित्तियस्स।
७९६. लसुणे लसुणसञ्ञा खादति, आपत्ति पाचित्तियस्स। लसुणे वेमतिका खादति, आपत्ति पाचित्तियस्स। लसुणे अलसुणसञ्ञा खादति, आपत्ति पाचित्तियस्स।
अलसुणे लसुणसञ्ञा खादति, आपत्ति दुक्कटस्स। अलसुणे वेमतिका खादति, आपत्ति दुक्कटस्स। अलसुणे अलसुणसञ्ञा खादति, अनापत्ति।
७९७. अनापत्ति पलण्डुके, भञ्जनके, हरीतके, चापलसुणे, सूपसम्पाके, मंससम्पाके, तेलसम्पाके, साळवे, उत्तरिभङ्गे, उम्मत्तिकाय, आदिकम्मिकायाति।
पठमसिक्खापदं निट्ठितम्।
२. दुतियसिक्खापदम्
७९८. तेन समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन छब्बग्गिया भिक्खुनियो सम्बाधे लोमं संहरापेत्वा अचिरवतिया नदिया वेसियाहि सद्धिं नग्गा एकतित्थे नहायन्ति। वेसिया उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम भिक्खुनियो सम्बाधे लोमं संहरापेस्सन्ति, सेय्यथापि गिहिनियो कामभोगिनियो’’ति! अस्सोसुं खो भिक्खुनियो तासं वेसियानं उज्झायन्तीनं खिय्यन्तीनं विपाचेन्तीनम्। या ता भिक्खुनियो अप्पिच्छा…पे॰… ता उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम छब्बग्गिया भिक्खुनियो सम्बाधे लोमं संहरापेस्सन्ती’’ति…पे॰… सच्चं किर, भिक्खवे, छब्बग्गिया भिक्खुनियो सम्बाधे लोमं संहरापेन्तीति? ‘‘सच्चं, भगवा’’ति। विगरहि बुद्धो भगवा…पे॰… कथञ्हि नाम, भिक्खवे, छब्बग्गिया भिक्खुनियो सम्बाधे लोमं संहरापेस्सन्ति! नेतं, भिक्खवे, अप्पसन्नानं वा पसादाय…पे॰… एवञ्च पन, भिक्खवे, भिक्खुनियो इमं सिक्खापदं उद्दिसन्तु –
७९९. ‘‘या पन भिक्खुनी सम्बाधे लोमं संहरापेय्य, पाचित्तिय’’न्ति।
८००. या पनाति या यादिसा…पे॰… भिक्खुनीति…पे॰… अयं इमस्मिं अत्थे अधिप्पेता भिक्खुनीति।
सम्बाधो नाम उभो उपकच्छका, मुत्तकरणम्।
संहरापेय्याति एकम्पि लोमं संहरापेति, आपत्ति पाचित्तियस्स। बहुकेपि लोमे संहरापेति, आपत्ति पाचित्तियस्स।
८०१. अनापत्ति आबाधपच्चया, उम्मत्तिकाय, आदिकम्मिकायाति।
दुतियसिक्खापदं निट्ठितम्।
३. ततियसिक्खापदम्
८०२. तेन समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन द्वे भिक्खुनियो अनभिरतिया पीळिता ओवरकं पविसित्वा तलघातकं करोन्ति। भिक्खुनियो तेन सद्देन उपधावित्वा ता भिक्खुनियो एतदवोचुं – ‘‘किस्स तुम्हे, अय्ये, पुरिसेन सद्धिं सम्पदुस्सथा’’ति? ‘‘न मयं, अय्ये, पुरिसेन सद्धिं सम्पदुस्सामा’’ति। भिक्खुनीनं एतमत्थं आरोचेसुम्। या ता भिक्खुनियो अप्पिच्छा…पे॰… ता उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम भिक्खुनियो तलघातकं करिस्सन्ती’’ति…पे॰… सच्चं किर, भिक्खवे, भिक्खुनियो तलघातकं करोन्तीति? ‘‘सच्चं, भगवा’’ति। विगरहि बुद्धो भगवा…पे॰… कथञ्हि नाम, भिक्खवे, भिक्खुनियो तलघातकं करिस्सन्ति! नेतं, भिक्खवे, अप्पसन्नानं वा पसादाय…पे॰… एवञ्च पन, भिक्खवे, भिक्खुनियो इमं सिक्खापदं उद्दिसन्तु –
८०३. ‘‘तलघातके पाचित्तिय’’न्ति।
८०४. तलघातकं नाम सम्फस्सं सादियन्ती अन्तमसो उप्पलपत्तेनपि मुत्तकरणे पहारं देति, आपत्ति पाचित्तियस्स।
८०५. अनापत्ति आबाधपच्चया, उम्मत्तिकाय, आदिकम्मिकायाति।
ततियसिक्खापदं निट्ठितम्।
४. चतुत्थसिक्खापदम्
८०६. तेन समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन अञ्ञतरा पुराणराजोरोधा भिक्खुनीसु पब्बजिता [अञ्ञतरो पुराणराजोरोधो भिक्खुनीसु पब्बजितो (स्या॰)] होति। अञ्ञतरा भिक्खुनी अनभिरतिया पीळिता येन सा भिक्खुनी तेनुपसङ्कमि; उपसङ्कमित्वा तं भिक्खुनिं एतदवोच – ‘‘राजा खो, अय्ये, तुम्हे चिराचिरं गच्छति। कथं तुम्हे धारेथा’’ति? ‘‘जतुमट्ठकेन, अय्ये’’ति। ‘‘किं एतं, अय्ये, जतुमट्ठक’’न्ति? अथ खो सा भिक्खुनी तस्सा भिक्खुनिया जतुमट्ठकं आचिक्खि। अथ खो सा भिक्खुनी जतुमट्ठकं आदियित्वा धोवितुं विस्सरित्वा एकमन्तं छड्डेसि। भिक्खुनियो मक्खिकाहि सम्परिकिण्णं पस्सित्वा एवमाहंसु – ‘‘कस्सिदं कम्म’’न्ति? सा एवमाह – ‘‘मय्हिदं कम्म’’न्ति। या ता भिक्खुनियो अप्पिच्छा…पे॰… ता उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम भिक्खुनी जतुमट्ठकं आदियिस्सती’’ति…पे॰… सच्चं किर, भिक्खवे, भिक्खुनी जतुमट्ठकं आदियतीति [आदियीति (क॰)]? ‘‘सच्चं, भगवा’’ति। विगरहि बुद्धो भगवा…पे॰… कथञ्हि नाम, भिक्खवे, भिक्खुनी जतुमट्ठकं आदियिस्सति! नेतं, भिक्खवे, अप्पसन्नानं वा पसादाय…पे॰… एवञ्च पन, भिक्खवे, भिक्खुनियो इमं सिक्खापदं उद्दिसन्तु –
८०७. ‘‘जतुमट्ठके [जतुमट्टके (सी॰)] पाचित्तिय’’न्ति।
८०८. जतुमट्ठकं नाम जतुमयं कट्ठमयं पिट्ठमयं मत्तिकामयम्।
आदियेय्याति सम्फस्सं सादियन्ती अन्तमसो उप्पलपत्तम्पि मुत्तकरणं पवेसेति, आपत्ति पाचित्तियस्स।
८०९. अनापत्ति आबाधपच्चया, उम्मत्तिकाय, आदिकम्मिकायाति।
चतुत्थसिक्खापदं निट्ठितम्।
५. पञ्चमसिक्खापदम्
८१०. तेन समयेन बुद्धो भगवा सक्केसु विहरति कपिलवत्थुस्मिं निग्रोधारामे। अथ खो महापजापति गोतमी येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा अधोवाते अट्ठासि – ‘‘दुग्गन्धो, भगवा, मातुगामो’’ति। अथ खो भगवा – ‘‘आदियन्तु खो भिक्खुनियो उदकसुद्धिक’’न्ति, महापजापतिं गोतमिं धम्मिया कथाय सन्दस्सेसि समादपेसि समुत्तेजेसि सम्पहंसेसि। अथ खो महापजापति गोतमी भगवता धम्मिया कथाय सन्दस्सिता समादपिता समुत्तेजिता सम्पहंसिता भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि। अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘अनुजानामि, भिक्खवे, भिक्खुनीनं उदकसुद्धिक’’न्ति। तेन खो पन समयेन अञ्ञतरा भिक्खुनी – ‘‘भगवता उदकसुद्धिका अनुञ्ञाता’’ति अतिगम्भीरं उदकसुद्धिकं आदियन्ती मुत्तकरणे वणं अकासि। अथ खो सा भिक्खुनी भिक्खुनीनं एतमत्थं आरोचेति। या ता भिक्खुनियो अप्पिच्छा…पे॰… ता उज्झायन्ति खिय्यन्ति विपाचेन्ति – कथञ्हि नाम भिक्खुनी अतिगम्भीरं उदकसुद्धिकं आदियिस्सतीति…पे॰… सच्चं किर, भिक्खवे, भिक्खुनी अतिगम्भीरं उदकसुद्धिकं आदियती’’ति [आदियीति (क॰)]? ‘‘सच्चं, भगवा’’ति। विगरहि बुद्धो भगवा…पे॰… कथञ्हि नाम, भिक्खवे, भिक्खुनी अतिगम्भीरं उदकसुद्धिकं आदियिस्सति! नेतं, भिक्खवे, अप्पसन्नानं वा पसादाय…पे॰… एवञ्च पन, भिक्खवे, भिक्खुनियो इमं सिक्खापदं उद्दिसन्तु –
८११. ‘‘उदकसुद्धिकं पन भिक्खुनिया आदियमानाय द्वङ्गुलपब्बपरमं आदातब्बम्। तं अतिक्कामेन्तिया पाचित्तिय’’न्ति।
८१२. उदकसुद्धिकं नाम मुत्तकरणस्स धोवना वुच्चति।
आदियमानायाति धोवन्तिया।
द्वङ्गुलपब्बपरमं आदातब्बन्ति द्वीसु अङ्गुलेसु द्वे पब्बपरमा आदातब्बा।
तं अतिक्कामेन्तियाति सम्फस्सं सादियन्ती अन्तमसो केसग्गमत्तम्पि अतिक्कामेति, आपत्ति पाचित्तियस्स।
८१३. अतिरेकद्वङ्गुलपब्बे अतिरेकसञ्ञा आदियति, आपत्ति पाचित्तियस्स। अतिरेकद्वङ्गुलपब्बे वेमतिका आदियति, आपत्ति पाचित्तियस्स । अतिरेकद्वङ्गुलपब्बे ऊनकसञ्ञा आदियति, आपत्ति पाचित्तियस्स ।
ऊनकद्वङ्गुलपब्बे अतिरेकसञ्ञा, आपत्ति दुक्कटस्स। ऊनकद्वङ्गुलपब्बे वेमतिका, आपत्ति दुक्कटस्स। ऊनकद्वङ्गुलपब्बे ऊनकसञ्ञा, अनापत्ति।
८१४. अनापत्ति द्वङ्गुलपब्बपरमं आदियति, ऊनकद्वङ्गुलपब्बपरमं आदियति, आबाधपच्चया, उम्मत्तिकाय, आदिकम्मिकायाति।
पञ्चमसिक्खापदं निट्ठितम्।
६. छट्ठसिक्खापदम्
८१५. तेन समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन आरोहन्तो नाम महामत्तो भिक्खूसु पब्बजितो होति। तस्स पुराणदुतियिका भिक्खुनीसु पब्बजिता होति। तेन खो पन समयेन सो भिक्खु तस्सा भिक्खुनिया सन्तिके भत्तविस्सग्गं करोति। अथ खो सा भिक्खुनी तस्स भिक्खुनो भुञ्जन्तस्स पानीयेन च विधूपनेन च उपतिट्ठित्वा अच्चावदति। अथ खो सो भिक्खु तं भिक्खुनिं अपसादेति – ‘‘मा, भगिनि, एवरूपं अकासि। नेतं कप्पती’’ति। ‘‘पुब्बे मं त्वं एवञ्च एवञ्च करोसि, इदानि एत्तकं न सहसी’’ति – पानीयथालकं मत्थके आसुम्भित्वा विधूपनेन पहारं अदासि। या ता भिक्खुनियो अप्पिच्छा…पे॰… ता उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम भिक्खुनी भिक्खुस्स पहारं दस्सती’’ति…पे॰… सच्चं किर, भिक्खवे, भिक्खुनी भिक्खुस्स पहारं अदासीति? ‘‘सच्चं, भगवा’’ति। विगरहि बुद्धो भगवा…पे॰… कथञ्हि नाम, भिक्खवे, भिक्खुनी भिक्खुस्स पहारं दस्सति! नेतं, भिक्खवे, अप्पसन्नानं वा पसादाय…पे॰… एवञ्च पन, भिक्खवे, भिक्खुनियो इमं सिक्खापदं उद्दिसन्तु –
८१६. ‘‘या पन भिक्खुनी भिक्खुस्स भुञ्जन्तस्स पानीयेन वा विधूपनेन वा उपतिट्ठेय्य, पाचित्तिय’’न्ति।
८१७. या पनाति या यादिसा…पे॰… भिक्खुनीति…पे॰… अयं इमस्मिं अत्थे अधिप्पेता भिक्खुनीति।
भिक्खुस्साति उपसम्पन्नस्स।
भुञ्जन्तस्साति पञ्चन्नं भोजनानं अञ्ञतरं भोजनं भुञ्जन्तस्स।
पानीयं नाम यं किञ्चि पानीयम्।
विधूपनं नाम या काचि बीजनी।
उपतिट्ठेय्याति हत्थपासे तिट्ठति, आपत्ति पाचित्तियस्स।
८१८. उपसम्पन्ने उपसम्पन्नसञ्ञा पानीयेन वा विधूपनेन वा उपतिट्ठति, आपत्ति पाचित्तियस्स। उपसम्पन्ने वेमतिका पानीयेन वा विधूपनेन वा उपतिट्ठति, आपत्ति पाचित्तियस्स। उपसम्पन्ने अनुपसम्पन्नसञ्ञा पानीयेन वा विधूपनेन वा उपतिट्ठति, आपत्ति पाचित्तियस्स।
हत्थपासं विजहित्वा उपतिट्ठति, आपत्ति दुक्कटस्स। खादनीयं खादन्तस्स उपतिट्ठति, आपत्ति दुक्कटस्स। अनुपसम्पन्नस्स उपतिट्ठति, आपत्ति दुक्कटस्स। अनुपसम्पन्ने उपसम्पन्नसञ्ञा, आपत्ति दुक्कटस्स। अनुपसम्पन्ने वेमतिका, आपत्ति दुक्कटस्स। अनुपसम्पन्ने अनुपसम्पन्नसञ्ञा, आपत्ति दुक्कटस्स।
८१९. अनापत्ति देति, दापेति, अनुपसम्पन्नं आणापेति, उम्मत्तिकाय, आदिकम्मिकायाति।
छट्ठसिक्खापदं निट्ठितम्।
७. सत्तमसिक्खापदम्
८२०. तेन समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन भिक्खुनियो सस्सकाले आमकधञ्ञं विञ्ञापेत्वा नगरं अतिहरन्ति द्वारट्ठाने – ‘‘देथाय्ये, भाग’’न्ति। पलिबुन्धेत्वा मुञ्चिंसु। अथ खो ता भिक्खुनियो उपस्सयं गन्त्वा भिक्खुनीनं एतमत्थं आरोचेसुम्। या ता भिक्खुनियो अप्पिच्छा…पे॰… ता उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम भिक्खुनियो आमकधञ्ञं विञ्ञापेस्सन्ती’’ति…पे॰… सच्चं किर, भिक्खवे, भिक्खुनियो आमकधञ्ञं विञ्ञापेन्तीति? ‘‘सच्चं, भगवा’’ति। विगरहि बुद्धो भगवा…पे॰… कथञ्हि नाम, भिक्खवे, भिक्खुनियो आमकधञ्ञं विञ्ञापेस्सन्ति! नेतं, भिक्खवे, अप्पसन्नानं वा पसादाय…पे॰… एवञ्च पन, भिक्खवे, भिक्खुनियो इमं सिक्खापदं उद्दिसन्तु –
८२१. ‘‘या पन भिक्खुनी आमकधञ्ञं विञ्ञत्वा वा विञ्ञापेत्वा वा भज्जित्वा वा भज्जापेत्वा वा कोट्टेत्वा वा कोट्टापेत्वा वा पचित्वा वा पचापेत्वा वा भुञ्जेय्य, पाचित्तिय’’न्ति।
८२२. या पनाति या यादिसा…पे॰… भिक्खुनीति…पे॰… अयं इमस्मिं अत्थे अधिप्पेता भिक्खुनीति।
आमकधञ्ञं नाम सालि वीहि यवो गोधुमो कङ्गु वरको कुद्रुसको।
विञ्ञत्वाति सयं विञ्ञत्वा। विञ्ञापेत्वाति अञ्ञं विञ्ञापेत्वा।
भज्जित्वाति सयं भज्जित्वा। भज्जापेत्वाति अञ्ञं भज्जापेत्वा।
कोट्टेत्वाति सयं कोट्टेत्वा। कोट्टापेत्वाति अञ्ञं कोट्टापेत्वा।
पचित्वाति सयं पचित्वा। पचापेत्वाति अञ्ञं पचापेत्वा।
‘‘भुञ्जिस्सामी’’ति पटिग्गण्हाति , आपत्ति दुक्कटस्स। अज्झोहारे अज्झोहारे आपत्ति पाचित्तियस्स।
८२३. अनापत्ति आबाधपच्चया, अपरण्णं विञ्ञापेति, उम्मत्तिकाय, आदिकम्मिकायाति।
सत्तमसिक्खापदं निट्ठितम्।
८. अट्ठमसिक्खापदम्
८२४. तेन समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन अञ्ञतरो ब्राह्मणो निब्बिट्ठराजभटो ‘‘तञ्ञेव भटपथं याचिस्सामी’’ति सीसं नहायित्वा भिक्खुनुपस्सयं निस्साय राजकुलं गच्छति। अञ्ञतरा भिक्खुनी कटाहे वच्चं कत्वा तिरोकुट्टे छड्डेन्ती तस्स ब्राह्मणस्स मत्थके आसुम्भि। अथ खो सो ब्राह्मणो उज्झायति खिय्यति विपाचेति – ‘‘अस्समणियो इमा मुण्डा बन्धकिनियो। कथञ्हि नाम गूथकटाहं मत्थके आसुम्भिस्सन्ति! इमासं उपस्सयं झापेस्सामी’’ति! उम्मुकं गहेत्वा उपस्सयं पविसति। अञ्ञतरो उपासको उपस्सया निक्खमन्तो अद्दस तं ब्राह्मणं उम्मुकं गहेत्वा उपस्सयं पविसन्तम्। दिस्वान तं ब्राह्मणं एतदवोच – ‘‘किस्स त्वं, भो, उम्मुकं गहेत्वा उपस्सयं पविससी’’ति? ‘‘इमा मं, भो, मुण्डा बन्धकिनियो गूथकटाहं मत्थके आसुम्भिंसु। इमासं उपस्सयं झापेस्सामी’’ति। ‘‘गच्छ, भो ब्राह्मण, मङ्गलं एतम्। सहस्सं लच्छसि तञ्च भटपथ’’न्ति। अथ खो सो ब्राह्मणो सीसं नहायित्वा राजकुलं गन्त्वा सहस्सं अलत्थ तञ्च भटपथम्। अथ खो सो उपासको उपस्सयं पविसित्वा भिक्खुनीनं एतमत्थं आरोचेत्वा परिभासि। या ता भिक्खुनियो अप्पिच्छा…पे॰… ता उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम भिक्खुनियो उच्चारं तिरोकुट्टे छड्डेस्सन्ती’’ति…पे॰… सच्चं किर, भिक्खवे, भिक्खुनियो उच्चारं तिरोकुट्टे छड्डेन्तीति? ‘‘सच्चं, भगवा’’ति। विगरहि बुद्धो भगवा…पे॰… कथञ्हि नाम, भिक्खवे, भिक्खुनियो उच्चारं तिरोकुट्टे छड्डेस्सन्ति! नेतं, भिक्खवे, अप्पसन्नानं वा पसादाय…पे॰… एवञ्च पन, भिक्खवे , भिक्खुनियो इमं सिक्खापदं उद्दिसन्तु –
८२५. ‘‘या पन भिक्खुनी उच्चारं वा पस्सावं वा सङ्कारं वा विघासं वा तिरोकुट्टे वा तिरोपाकारे वा छड्डेय्य वा छड्डापेय्य वा, पाचित्तिय’’न्ति।
८२६. या पनाति या यादिसा…पे॰… भिक्खुनीति…पे॰… अयं इमस्मिं अत्थे अधिप्पेता भिक्खुनीति।
उच्चारो नाम गूथो वुच्चति। पस्सावो नाम मुत्तं वुच्चति।
सङ्कारं नाम कचवरं वुच्चति।
विघासं नाम चलकानि वा अट्ठिकानि वा उच्छिट्ठोदकं वा।
कुट्टो नाम तयो कुट्टा – इट्ठकाकुट्टो, सिलाकुट्टो, दारुकुट्टो।
पाकारो नाम तयो पाकारा – इट्ठकापाकारो, सिलापाकारो, दारुपाकारो।
तिरोकुट्टेति कुट्टस्स परतो। तिरोपाकारेति पाकारस्स परतो।
छड्डेय्याति सयं छड्डेति, आपत्ति पाचित्तियस्स।
छड्डापेय्याति अञ्ञं आणापेति, आपत्ति दुक्कटस्स। सकिं आणत्ता बहुकम्पि छड्डेति, आपत्ति पाचित्तियस्स।
८२७. अनापत्ति ओलोकेत्वा छड्डेति, अवळञ्जे छड्डेति, उम्मत्तिकाय, आदिकम्मिकायाति।
अट्ठमसिक्खापदं निट्ठितम्।
९. नवमसिक्खापदम्
८२८. तेन समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन अञ्ञतरस्स ब्राह्मणस्स भिक्खुनूपस्सयं निस्साय यवखेत्तं होति। भिक्खुनियो उच्चारम्पि पस्सावम्पि सङ्कारम्पि विघासम्पि खेत्ते छड्डेन्ति। अथ खो सो ब्राह्मणो उज्झायति खिय्यति विपाचेति – ‘‘कथञ्हि नाम भिक्खुनियो अम्हाकं यवखेत्तं दूसेस्सन्ती’’ति! अस्सोसुं खो भिक्खुनियो तस्स ब्राह्मणस्स उज्झायन्तस्स खिय्यन्तस्स विपाचेन्तस्स। या ता भिक्खुनियो अप्पिच्छा…पे॰… ता उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम भिक्खुनियो उच्चारम्पि पस्सावम्पि सङ्कारम्पि विघासम्पि हरिते छड्डेस्सन्ती’’ति…पे॰… सच्चं किर, भिक्खवे, भिक्खुनियो उच्चारम्पि पस्सावम्पि सङ्कारम्पि विघासम्पि हरिते छड्डेन्तीति? ‘‘सच्चं, भगवा’’ति। विगरहि बुद्धो भगवा…पे॰… कथञ्हि नाम, भिक्खवे, भिक्खुनियो उच्चारम्पि पस्सावम्पि सङ्कारम्पि विघासम्पि हरिते छड्डेस्सन्ति! नेतं, भिक्खवे, अप्पसन्नानं वा पसादाय…पे॰… एवञ्च पन, भिक्खवे, भिक्खुनियो इमं सिक्खापदं उद्दिसन्तु –
८२९. ‘‘या पन भिक्खुनी उच्चारं वा पस्सावं वा सङ्कारं वा विघासं वा हरिते छड्डेय्य वा छड्डापेय्य वा, पाचित्तिय’’न्ति।
८३०. या पनाति या यादिसा…पे॰… भिक्खुनीति…पे॰… अयं इमस्मिं अत्थे अधिप्पेता भिक्खुनीति।
उच्चारो नाम गूथो वुच्चति। पस्सावो नाम मुत्तं वुच्चति।
सङ्कारं नाम कचवरं वुच्चति।
विघासं नाम चलकानि वा अट्ठिकानि वा उच्छिट्ठोदकं वा।
हरितं नाम पुब्बण्णं अपरण्णं यं मनुस्सानं उपभोगपरिभोगं रोपिमम्।
छड्डेय्याति सयं छड्डेति, आपत्ति पाचित्तियस्स।
छड्डापेय्याति अञ्ञं आणापेति, आपत्ति दुक्कटस्स। सकिं आणत्ता बहुकम्पि छड्डेति, आपत्ति पाचित्तियस्स।
८३१. हरिते हरितसञ्ञा छड्डेति वा छड्डापेति वा, आपत्ति पाचित्तियस्स। हरिते वेमतिका छड्डेति वा छड्डापेति वा, आपत्ति पाचित्तियस्स । हरिते अहरितसञ्ञा छड्डेति वा छड्डापेति वा, आपत्ति पाचित्तियस्स।
अहरिते हरितसञ्ञा, आपत्ति दुक्कटस्स। अहरिते वेमतिका, आपत्ति दुक्कटस्स। अहरिते अहरितसञ्ञा, अनापत्ति।
८३२. अनापत्ति ओलोकेत्वा छड्डेति, खेत्तमरियादे [छड्डितखेत्ते (?) अट्ठकथा ओलोकेतब्बा] छड्डेति सामिके आपुच्छित्वा अपलोकेत्वा छड्डेति, उम्मत्तिकाय, आदिकम्मिकायाति।
नवमसिक्खापदं निट्ठितम्।
१०. दसमसिक्खापदम्
८३३. तेन समयेन बुद्धो भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे। तेन खो पन समयेन राजगहे गिरग्गसमज्जो होति। छब्बग्गिया भिक्खुनियो गिरग्गसमज्जं दस्सनाय अगमंसु। मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम भिक्खुनियो नच्चम्पि गीतम्पि वादितम्पि दस्सनाय गच्छिस्सन्ति, सेय्यथापि गिहिनियो कामभोगिनियो’’ति! अस्सोसुं खो भिक्खुनियो तेसं मनुस्सानं उज्झायन्तानं खिय्यन्तानं विपाचेन्तानम्। या ता भिक्खुनियो अप्पिच्छा…पे॰… ता उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम छब्बग्गिया भिक्खुनियो नच्चम्पि गीतम्पि वादितम्पि दस्सनाय गच्छिस्सन्ती’’ति…पे॰… सच्चं किर, भिक्खवे, छब्बग्गिया भिक्खुनियो नच्चम्पि गीतम्पि वादितम्पि दस्सनाय गच्छन्तीति? ‘‘सच्चं, भगवा’’ति। विगरहि बुद्धो भगवा…पे॰… कथञ्हि नाम, भिक्खवे, छब्बग्गिया भिक्खुनियो नच्चम्पि गीतम्पि वादितम्पि दस्सनाय गच्छिस्सन्ति! नेतं, भिक्खवे, अप्पसन्नानं वा पसादाय…पे॰… एवञ्च पन, भिक्खवे, भिक्खुनियो इमं सिक्खापदं उद्दिसन्तु –
८३४. ‘‘या पन भिक्खुनी नच्चं वा गीतं वा वादितं वा दस्सनाय गच्छेय्य, पाचित्तिय’’न्ति।
८३५. या पनाति या यादिसा…पे॰… भिक्खुनीति…पे॰… अयं इमस्मिं अत्थे अधिप्पेता भिक्खुनीति।
नच्चं नाम यं किञ्चि नच्चम्। गीतं नाम यं किञ्चि गीतम्। वादितं नाम यं किञ्चि वादितम्।
८३६. दस्सनाय गच्छति, आपत्ति दुक्कटस्स। यत्थ ठिता पस्सति वा सुणाति वा, आपत्ति पाचित्तियस्स। दस्सनूपचारं विजहित्वा पुनप्पुनं पस्सति वा सुणाति वा, आपत्ति पाचित्तियस्स। एकमेकं दस्सनाय गच्छति, आपत्ति दुक्कटस्स। यत्थ ठिता पस्सति वा सुणाति वा, आपत्ति पाचित्तियस्स। दस्सनूपचारं विजहित्वा पुनप्पुनं पस्सति वा सुणाति वा, आपत्ति पाचित्तियस्स।
८३७. अनापत्ति आरामे ठिता पस्सति वा सुणाति वा, भिक्खुनिया ठितोकासं वा निसिन्नोकासं वा निपन्नोकासं वा आगन्त्वा नच्चन्ति वा गायन्ति वा वादेन्ति वा, पटिपथं गच्छन्ती पस्सति वा सुणाति वा, सति करणीये गन्त्वा पस्सति वा सुणाति वा, आपदासु, उम्मत्तिकाय, आदिकम्मिकायाति।
दसमसिक्खापदं निट्ठितम्।
लसुणवग्गो पठमो।
२. अन्धकारवग्गो
१. पठमसिक्खापदम्
८३८. तेन समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन भद्दाय कापिलानिया अन्तेवासिनिया भिक्खुनिया ञातको पुरिसो गामका सावत्थिं अगमासि केनचिदेव करणीयेन। अथ खो सा भिक्खुनी तेन पुरिसेन सद्धिं रत्तन्धकारे अप्पदीपे एकेनेका सन्तिट्ठतिपि सल्लपतिपि। या ता भिक्खुनियो अप्पिच्छा…पे॰… ता उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम भिक्खुनी रत्तन्धकारे अप्पदीपे पुरिसेन सद्धिं एकेनेका सन्तिट्ठिस्सतिपि सल्लपिस्सतिपी’’ति…पे॰… सच्चं किर, भिक्खवे, भिक्खुनी रत्तन्धकारे अप्पदीपे पुरिसेन सद्धिं एकेनेका सन्तिट्ठतिपि सल्लपतिपीति? ‘‘सच्चं, भगवा’’ति। विगरहि बुद्धो भगवा…पे॰… कथञ्हि नाम, भिक्खवे , भिक्खुनी रत्तन्धकारे अप्पदीपे पुरिसेन सद्धिं एकेनेका सन्तिट्ठिस्सतिपि सल्लपिस्सतिपि! नेतं, भिक्खवे, अप्पसन्नानं वा पसादाय…पे॰… एवञ्च पन, भिक्खवे, भिक्खुनियो इमं सिक्खापदं उद्दिसन्तु –
८३९. ‘‘या पन भिक्खुनी रत्तन्धकारे अप्पदीपे पुरिसेन सद्धिं एकेनेका सन्तिट्ठेय्य वा सल्लपेय्य वा, पाचित्तिय’’न्ति।
८४०. या पनाति या यादिसा…पे॰… भिक्खुनीति…पे॰… अयं इमस्मिं अत्थे अधिप्पेता भिक्खुनीति।
रत्तन्धकारेति ओग्गते सूरिये। अप्पदीपेति अनालोके।
पुरिसो नाम मनुस्सपुरिसो न यक्खो न पेतो न तिरच्छानगतो विञ्ञू पटिबलो सन्तिट्ठितुं सल्लपितुम्।
सद्धिन्ति एकतो। एकेनेकाति पुरिसो चेव होति भिक्खुनी च।
सन्तिट्ठेय्य वाति पुरिसस्स हत्थपासे तिट्ठति, आपत्ति पाचित्तियस्स।
सल्लपेय्य वाति पुरिसस्स हत्थपासे ठिता सल्लपति, आपत्ति पाचित्तियस्स।
हत्थपासं विजहित्वा सन्तिट्ठति वा सल्लपति वा, आपत्ति दुक्कटस्स। यक्खेन वा पेतेन वा पण्डकेन वा तिरच्छानगतमनुस्सविग्गहेन वा सद्धिं सन्तिट्ठति वा सल्लपति वा, आपत्ति दुक्कटस्स।
८४१. अनापत्ति यो कोचि विञ्ञू दुतियो [या काचि विञ्ञू दुतिया (स्या॰)] होति, अरहोपेक्खा, अञ्ञविहिता सन्तिट्ठति वा सल्लपति वा, उम्मत्तिकाय, आदिकम्मिकायाति।
पठमसिक्खापदं निट्ठितम्।
२. दुतियसिक्खापदम्
८४२. तेन समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन भद्दाय कापिलानिया अन्तेवासिनिया भिक्खुनिया ञातको पुरिसो गामका सावत्थिं अगमासि केनचिदेव करणीयेन। अथ खो सा भिक्खुनी – ‘‘भगवता पटिक्खित्तं रत्तन्धकारे अप्पदीपे पुरिसेन सद्धिं एकेनेका सन्तिट्ठितुं सल्लपितु’’न्ति तेनेव पुरिसेन सद्धिं पटिच्छन्ने ओकासे एकेनेका सन्तिट्ठतिपि सल्लपतिपि। या ता भिक्खुनियो अप्पिच्छा…पे॰… ता उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम भिक्खुनी पटिच्छन्ने ओकासे पुरिसेन सद्धिं एकेनेका सन्तिट्ठिस्सतिपि सल्लपिस्सतिपी’’ति…पे॰… सच्चं किर, भिक्खवे, भिक्खुनी पटिच्छन्ने ओकासे पुरिसेन सद्धिं एकेनेका सन्तिट्ठतिपि सल्लपतिपीति? ‘‘सच्चं, भगवा’’ति। विगरहि बुद्धो भगवा…पे॰… कथञ्हि नाम, भिक्खवे, भिक्खुनी पटिच्छन्ने ओकासे पुरिसेन सद्धिं एकेनेका सन्तिट्ठिस्सतिपि सल्लपिस्सतिपि! नेतं, भिक्खवे, अप्पसन्नानं वा पसादाय…पे॰… एवञ्च पन, भिक्खवे, भिक्खुनियो इमं सिक्खापदं उद्दिसन्तु –
८४३. ‘‘या पन भिक्खुनी पटिच्छन्ने ओकासे पुरिसेन सद्धिं एकेनेका सन्तिट्ठेय्य वा सल्लपेय्य वा, पाचित्तिय’’न्ति।
८४४. या पनाति या यादिसा…पे॰… भिक्खुनीति…पे॰… अयं इमस्मिं अत्थे अधिप्पेता भिक्खुनीति।
पटिच्छन्नो नाम ओकासो कुट्टेन वा कवाटेन वा किलञ्जेन वा साणिपाकारेन वा रुक्खेन वा थम्भेन वा कोत्थळिया वा येन केनचि पटिच्छन्नो होति।
पुरिसो नाम मनुस्सपुरिसो न यक्खो न पेतो न तिरच्छानगतो विञ्ञू पटिबलो सन्तिट्ठितुं सल्लपितुम्।
सद्धिन्ति एकतो। एकेनेकाति पुरिसो चेव होति भिक्खुनी च।
सन्तिट्ठेय्य वाति पुरिसस्स हत्थपासे तिट्ठति, आपत्ति पाचित्तियस्स।
सल्लपेय्य वाति पुरिसस्स हत्थपासे ठिता सल्लपति, आपत्ति पाचित्तियस्स।
हत्थपासं विजहित्वा सन्तिट्ठति वा सल्लपति वा, आपत्ति दुक्कटस्स। यक्खेन वा पेतेन वा पण्डकेन वा तिरच्छानगतमनुस्सविग्गहेन वा सद्धिं सन्तिट्ठति वा सल्लपति वा, आपत्ति दुक्कटस्स।
८४५. अनापत्ति यो कोचि विञ्ञू दुतियो होति, अरहोपेक्खा, अञ्ञविहिता सन्तिट्ठति वा सल्लपति वा, उम्मत्तिकाय, आदिकम्मिकायाति।
दुतियसिक्खापदं निट्ठितम्।
३. ततियसिक्खापदम्
८४६. तेन समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन भद्दाय कापिलानिया अन्तेवासिनिया भिक्खुनिया ञातको पुरिसो गामका सावत्थिं अगमासि केनचिदेव करणीयेन। अथ खो सा भिक्खुनी – ‘‘भगवता पटिक्खित्तं पटिच्छन्ने ओकासे पुरिसेन सद्धिं एकेनेका सन्तिट्ठितुं सल्लपितु’’न्ति तेनेव पुरिसेन सद्धिं अज्झोकासे एकेनेका सन्तिट्ठतिपि सल्लपतिपि। या ता भिक्खुनियो अप्पिच्छा…पे॰… ता उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम भिक्खुनी अज्झोकासे पुरिसेन सद्धिं एकेनेका सन्तिट्ठिस्सतिपि सल्लपिस्सतिपी’’ति…पे॰… सच्चं किर, भिक्खवे, भिक्खुनी अज्झोकासे पुरिसेन सद्धिं एकेनेका सन्तिट्ठतिपि सल्लपतिपीति? ‘‘सच्चं, भगवा’’ति। विगरहि बुद्धो भगवा…पे॰… कथञ्हि नाम, भिक्खवे, भिक्खुनी अज्झोकासे पुरिसेन सद्धिं एकेनेका सन्तिट्ठिस्सतिपि सल्लपिस्सतिपि! नेतं, भिक्खवे, अप्पसन्नानं वा पसादाय…पे॰… एवञ्च पन, भिक्खवे, भिक्खुनियो इमं सिक्खापदं उद्दिसन्तु –