१. पाराजिककण्डं (भिक्खुनीविभङ्गो)
१. पठमपाराजिकम्
६५६. तेन समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन साळ्हो मिगारनत्ता भिक्खुनिसङ्घस्स विहारं कत्तुकामो होति। अथ खो साळ्हो मिगारनत्ता भिक्खुनियो उपसङ्कमित्वा एतदवोच – ‘‘इच्छामहं, अय्ये, भिक्खुनिसङ्घस्स विहारं कातुम्। देथ मे नवकम्मिकं भिक्खुनि’’न्ति। तेन खो पन समयेन चतस्सो भगिनियो भिक्खुनीसु पब्बजिता होन्ति – नन्दा, नन्दवती, सुन्दरीनन्दा, थुल्लनन्दाति। तासु सुन्दरीनन्दा भिक्खुनी तरुणपब्बजिता अभिरूपा होति दस्सनीया पासादिका पण्डिता ब्यत्ता मेधाविनी दक्खा अनलसा, तत्रुपायाय वीमंसाय समन्नागता, अलं कातुं अलं संविधातुम्। अथ खो भिक्खुनिसङ्घो सुन्दरीनन्दं भिक्खुनिं सम्मन्नित्वा साळ्हस्स मिगारनत्तुनो नवकम्मिकं अदासि। तेन खो पन समयेन सुन्दरीनन्दा भिक्खुनी साळ्हस्स मिगारनत्तुनो निवेसनं अभिक्खणं गच्छति – ‘‘वासिं देथ, परसुं [फरसुं (स्या॰ क॰)] देथ, कुठारिं [कुधारिं (क॰)] देथ, कुद्दालं देथ, निखादनं देथा’’ति। साळ्होपि मिगारनत्ता भिक्खुनुपस्सयं अभिक्खणं गच्छति कताकतं जानितुम्। ते अभिण्हदस्सनेन पटिबद्धचित्ता अहेसुम्।
अथ खो साळ्हो मिगारनत्ता सुन्दरीनन्दं भिक्खुनिं दूसेतुं ओकासं अलभमानो एतदेवत्थाय भिक्खुनिसङ्घस्स भत्तं अकासि। अथ खो साळ्हो मिगारनत्ता भत्तग्गे आसनं पञ्ञपेन्तो – ‘‘एत्तका भिक्खुनियो अय्याय सुन्दरीनन्दाय वुड्ढतरा’’ति एकमन्तं आसनं पञ्ञपेसि ‘‘एत्तका नवकतरा’’ति – एकमन्तं आसनं पञ्ञपेसि। पटिच्छन्ने ओकासे निकूटे सुन्दरीनन्दाय भिक्खुनिया आसनं पञ्ञपेसि, यथा थेरा भिक्खुनियो जानेय्युं – ‘‘नवकानं भिक्खुनीनं सन्तिके निसिन्ना’’ति; नवकापि भिक्खुनियो जानेय्युं – ‘‘थेरानं भिक्खुनीनं सन्तिके निसिन्ना’’ति। अथ खो साळ्हो मिगारनत्ता भिक्खुनिसङ्घस्स कालं आरोचापेसि – ‘‘कालो, अय्ये, निट्ठितं भत्त’’न्ति। सुन्दरीनन्दा भिक्खुनी सल्लक्खेत्वा – ‘‘न बहुकतो साळ्हो मिगारनत्ता भिक्खुनिसङ्घस्स भत्तं अकासि; मं सो दूसेतुकामो। सचाहं गमिस्सामि विस्सरो मे भविस्सती’’ति, अन्तेवासिनिं भिक्खुनिं आणापेसि – ‘‘गच्छ मे पिण्डपातं नीहर। यो चे मं पुच्छति, ‘गिलाना’ति पटिवेदेही’’ति। ‘‘एवं, अय्ये’’ति खो सा भिक्खुनी सुन्दरीनन्दाय भिक्खुनिया पच्चस्सोसि।
तेन खो पन समयेन साळ्हो मिगारनत्ता बहिद्वारकोट्ठके ठितो होति सुन्दरीनन्दं भिक्खुनिं पटिपुच्छन्तो – ‘‘कहं, अय्ये, अय्या सुन्दरीनन्दा? कहं, अय्ये, अय्या सुन्दरीनन्दा’’ति? एवं वुत्ते सुन्दरीनन्दाय भिक्खुनिया अन्तेवासिनी भिक्खुनी साळ्हं मिगारनत्तारं एतदवोच – ‘‘गिलानावुसो; पिण्डपातं नीहरिस्सामी’’ति। अथ खो साळ्हो मिगारनत्ता – ‘‘यम्पाहं अत्थाय [यंपाहं (स्या॰)] भिक्खुनिसङ्घस्स भत्तं अकासिं अय्याय सुन्दरीनन्दाय कारणा’’ति मनुस्से आणापेत्वा – ‘‘भिक्खुनिसङ्घं भत्तेन परिविसथा’’ति वत्वा येन भिक्खुनुपस्सयो तेनुपसङ्कमि। तेन खो पन समयेन सुन्दरीनन्दा भिक्खुनी बहारामकोट्ठके ठिता होति साळ्हं मिगारनत्तारं पतिमानेन्ती। अद्दसा खो सुन्दरीनन्दा भिक्खुनी साळ्हं मिगारनत्तारं दूरतोव आगच्छन्तम्। दिस्वान उपस्सयं पविसित्वा ससीसं पारुपित्वा मञ्चके निपज्जि। अथ खो साळ्हो मिगारनत्ता येन सुन्दरीनन्दा भिक्खुनी तेनुपसङ्कमि; उपसङ्कमित्वा सुन्दरीनन्दं भिक्खुनिं एतदवोच – ‘‘किं ते, अय्ये, अफासु, किस्स निपन्नासी’’ति? ‘‘एवञ्हेतं, आवुसो, होति या अनिच्छन्तं इच्छती’’ति। ‘‘क्याहं तं, अय्ये , न इच्छिस्सामि? अपि चाहं ओकासं न लभामि तं दूसेतु’’न्ति। अवस्सुतो अवस्सुताय सुन्दरीनन्दाय भिक्खुनिया कायसंसग्गं समापज्जि।
तेन खो पन समयेन अञ्ञतरा भिक्खुनी जरादुब्बला चरणगिलाना सुन्दरीनन्दाय भिक्खुनिया अविदूरे निपन्ना होति। अद्दसा खो सा भिक्खुनी साळ्हं मिगारनत्तारं अवस्सुतं अवस्सुताय सुन्दरीनन्दाय भिक्खुनिया कायसंसग्गं समापज्जन्तम्। दिस्वान उज्झायति खिय्यति विपाचेति – ‘‘कथञ्हि नाम अय्या सुन्दरीनन्दा अवस्सुता अवस्सुतस्स पुरिसपुग्गलस्स कायसंसग्गं सादियिस्सती’’ति ! अथ खो सा भिक्खुनी भिक्खुनीनं एतमत्थं आरोचेसि। या ता भिक्खुनियो अप्पिच्छा सन्तुट्ठा लज्जिनियो कुक्कुच्चिका सिक्खाकामा ता उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम अय्या सुन्दरीनन्दा अवस्सुता अवस्सुतस्स पुरिसपुग्गलस्स कायसंसग्गं सादियिस्सती’’ति! अथ खो ता भिक्खुनियो भिक्खूनं एतमत्थं आरोचेसुम्। ये ते भिक्खू अप्पिच्छा सन्तुट्ठा लज्जिनो कुक्कुच्चका सिक्खाकामा ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम सुन्दरीनन्दा भिक्खुनी अवस्सुता अवस्सुतस्स पुरिसपुग्गलस्स कायसंसग्गं सादियिस्सती’’ति!
अथ खो ते भिक्खू सुन्दरीनन्दं भिक्खुनिं अनेकपरियायेन विगरहित्वा भगवतो एतमत्थं आरोचेसुम्। अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे भिक्खुसङ्घं सन्निपातापेत्वा भिक्खू पटिपुच्छि – ‘‘सच्चं किर, भिक्खवे, सुन्दरीनन्दा भिक्खुनी अवस्सुता अवस्सुतस्स पुरिसपुग्गलस्स कायसंसग्गं सादियती’’ति [सादियीति (क॰)]? ‘‘सच्चं, भगवा’’ति। विगरहि बुद्धो भगवा – ‘‘अननुच्छविकं, भिक्खवे, सुन्दरीनन्दाय भिक्खुनिया अननुलोमिकं अप्पतिरूपं अस्सामणकं अकप्पियं अकरणीयम्। कथञ्हि नाम, भिक्खवे, सुन्दरीनन्दा भिक्खुनी अवस्सुता अवस्सुतस्स पुरिसपुग्गलस्स कायसंसग्गं सादियिस्सति! नेतं, भिक्खवे, अप्पसन्नानं वा पसादाय पसन्नानं वा भिय्योभावाय। अथ ख्वेतं, भिक्खवे , अप्पसन्नानञ्चेव अप्पसादाय पसन्नानञ्च एकच्चानं अञ्ञथत्ताया’’ति। अथ खो भगवा सुन्दरीनन्दं भिक्खुनिं अनेकपरियायेन विगरहित्वा दुब्भरताय दुप्पोसताय महिच्छताय असन्तुट्ठिताय [असन्तुट्ठताय (स्या॰), असन्तुट्ठिया (क॰)] सङ्गणिकाय कोसज्जस्स अवण्णं भासित्वा, अनेकपरियायेन सुभरताय सुपोसताय अप्पिच्छस्स सन्तुट्ठस्स [सन्तुट्ठिया (क॰)] सल्लेखस्स धुतस्स पासादिकस्स अपचयस्स वीरियारम्भस्स वण्णं भासित्वा, भिक्खूनं तदनुच्छविकं तदनुलोमिकं धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘तेन हि, भिक्खवे, भिक्खुनीनं सिक्खापदं पञ्ञपेस्सामि दस अत्थवसे पटिच्च – सङ्घसुट्ठुताय, सङ्घफासुताय, दुम्मङ्कूनं भिक्खुनीनं निग्गहाय , पेसलानं भिक्खुनीनं फासुविहाराय, दिट्ठधम्मिकानं आसवानं संवराय, सम्परायिकानं आसवानं पटिघाताय, अप्पसन्नानं पसादाय, पसन्नानं भिय्योभावाय, सद्धम्मट्ठितिया विनयानुग्गहाय। एवञ्च पन, भिक्खवे, भिक्खुनियो इमं सिक्खापदं उद्दिसन्तु –
६५७. ‘‘या पन भिक्खुनी अवस्सुता अवस्सुतस्स पुरिसपुग्गलस्स अधक्खकं उब्भजाणुमण्डलं आमसनं वा परामसनं वा गहणं वा छुपनं वा पटिपीळनं वा सादियेय्य, अयम्पि पाराजिका होति असंवासा उब्भजाणुमण्डलिका’’ति।
६५८. या पनाति या यादिसा यथायुत्ता यथाजच्चा यथानामा यथागोत्ता यथासीला यथाविहारिनी यथागोचरा थेरा वा नवा वा मज्झिमा वा, एसा वुच्चति या पनाति।
भिक्खुनीति भिक्खिकाति भिक्खुनी; भिक्खाचरियं अज्झुपगताति भिक्खुनी; भिन्नपटधराति भिक्खुनी ; समञ्ञाय भिक्खुनी; पटिञ्ञाय भिक्खुनी; एहि भिक्खुनीति भिक्खुनी; तीहि सरणगमनेहि उपसम्पन्नाति भिक्खुनी; भद्रा भिक्खुनी; सारा भिक्खुनी; सेखा भिक्खुनी; असेखा भिक्खुनी; समग्गेन उभतोसङ्घेन ञत्तिचतुत्थेन कम्मेन अकुप्पेन ठानारहेन उपसम्पन्नाति भिक्खुनी। तत्र यायं भिक्खुनी समग्गेन उभतोसङ्घेन ञत्तिचतुत्थेन कम्मेन अकुप्पेन ठानारहेन उपसम्पन्ना, अयं इमस्मिं अत्थे अधिप्पेता भिक्खुनीति।
अवस्सुता नाम सारत्ता अपेक्खवती पटिबद्धचित्ता।
अवस्सुतो नाम सारत्तो अपेक्खवा पटिबद्धचित्तो।
पुरिसपुग्गलो नाम मनुस्सपुरिसो न यक्खो न पेतो न तिरच्छानगतो विञ्ञू पटिबलो कायसंसग्गं समापज्जितुम्।
अधक्खकन्ति हेट्ठक्खकम्।
उब्भजाणुमण्डलन्ति उपरिजाणुमण्डलम्।
आमसनं नाम आमट्ठमत्तम्।
परामसनं नाम इतोचितो च सञ्चोपनम्।
गहणं नाम गहितमत्तम्।
छुपनं नाम फुट्ठमत्तम्।
पटिपीळनं वा सादियेय्याति अङ्गं गहेत्वा निप्पीळनं सादियति।
अयम्पीति पुरिमायो उपादाय वुच्चति।
पाराजिका होतीति सेय्यथापि नाम पुरिसो सीसच्छिन्नो अभब्बो तेन सरीरबन्धनेन जीवितुं, एवमेव भिक्खुनी अवस्सुता अवस्सुतस्स पुरिसपुग्गलस्स अधक्खकं उब्भजाणुमण्डलं आमसनं वा परामसनं वा गहणं वा छुपनं वा पटिपीळनं वा सादियन्ती अस्समणी होति असक्यधीता। तेन वुच्चति पाराजिका होतीति।
असंवासाति संवासो नाम एककम्मं एकुद्देसो समसिक्खता, एसो संवासो नाम। सो ताय सद्धिं नत्थि, तेन वुच्चति असंवासाति।
६५९. उभतोअवस्सुते अधक्खकं उब्भजाणुमण्डलं कायेन कायं आमसति, आपत्ति पाराजिकस्स। कायेन कायपटिबद्धं आमसति, आपत्ति थुल्लच्चयस्स। कायपटिबद्धेन कायं आमसति, आपत्ति थुल्लच्चयस्स। कायपटिबद्धेन कायपटिबद्धं आमसति, आपत्ति दुक्कटस्स।
निस्सग्गियेन कायं आमसति , आपत्ति दुक्कटस्स। निस्सग्गियेन कायपटिबद्धं आमसति, आपत्ति दुक्कटस्स। निस्सग्गियेन निस्सग्गियं आमसति, आपत्ति दुक्कटस्स।
उब्भक्खकं अधोजाणुमण्डलं कायेन कायं आमसति, आपत्ति थुल्लच्चयस्स। कायेन कायपटिबद्धं आमसति, आपत्ति दुक्कटस्स। कायपटिबद्धेन कायं आमसति, आपत्ति दुक्कटस्स। कायपटिबद्धेन कायपटिबद्धं आमसति, आपत्ति दुक्कटस्स।
निस्सग्गियेन कायं आमसति, आपत्ति दुक्कटस्स। निस्सग्गियेन कायपटिबद्धं आमसति, आपत्ति दुक्कटस्स। निस्सग्गियेन निस्सग्गियं आमसति, आपत्ति दुक्कटस्स।
६६०. एकतोअवस्सुते अधक्खकं उब्भजाणुमण्डलं कायेन कायं आमसति , आपत्ति थुल्लच्चयस्स। कायेन कायपटिबद्धं आमसति , आपत्ति दुक्कटस्स। कायपटिबद्धेन कायं आमसति, आपत्ति दुक्कटस्स। कायपटिबद्धेन कायपटिबद्धं आमसति, आपत्ति दुक्कटस्स।
निस्सग्गियेन कायं आमसति, आपत्ति दुक्कटस्स। निस्सग्गियेन कायपटिबद्धं आमसति, आपत्ति दुक्कटस्स। निस्सग्गियेन निस्सग्गियं आमसति, आपत्ति दुक्कटस्स।
उब्भक्खकं अधोजाणुमण्डलं कायेन कायं आमसति, आपत्ति दुक्कटस्स। कायेन कायपटिबद्धं आमसति, आपत्ति दुक्कटस्स। कायपटिबद्धेन कायं आमसति, आपत्ति दुक्कटस्स। कायपटिबद्धेन कायपटिबद्धं आमसति, आपत्ति दुक्कटस्स।
निस्सग्गियेन कायं आमसति, आपत्ति दुक्कटस्स। निस्सग्गियेन कायपटिबद्धं आमसति, आपत्ति दुक्कटस्स। निस्सग्गियेन निस्सग्गियं आमसति, आपत्ति दुक्कटस्स।
६६१. उभतोअवस्सुते यक्खस्स वा पेतस्स वा पण्डकस्स वा तिरच्छानगतमनुस्सविग्गहस्स वा अधक्खकं उब्भजाणुमण्डलं कायेन कायं आमसति, आपत्ति थुल्लच्चयस्स। कायेन कायपटिबद्धं आमसति, आपत्ति दुक्कटस्स। कायपटिबद्धेन कायं आमसति, आपत्ति दुक्कटस्स। कायपटिबद्धेन कायपटिबद्धं आमसति, आपत्ति दुक्कटस्स।
निस्सग्गियेन कायं आमसति, आपत्ति दुक्कटस्स। निस्सग्गियेन कायपटिबद्धं आमसति, आपत्ति दुक्कटस्स। निस्सग्गियेन निस्सग्गियं आमसति, आपत्ति दुक्कटस्स।
उब्भक्खकं अधोजाणुमण्डलं कायेन कायं आमसति, आपत्ति दुक्कटस्स। कायेन कायपटिबद्धं आमसति, आपत्ति दुक्कटस्स। कायपटिबद्धेन कायं आमसति, आपत्ति दुक्कटस्स। कायपटिबद्धेन कायपटिबद्धं आमसति, आपत्ति दुक्कटस्स।
निस्सग्गियेन कायं आमसति, आपत्ति दुक्कटस्स। निस्सग्गियेन कायपटिबद्धं आमसति, आपत्ति दुक्कटस्स। निस्सग्गियेन निस्सग्गियं आमसति, आपत्ति दुक्कटस्स।
६६२. एकतोअवस्सुते अधक्खकं उब्भजाणुमण्डलं कायेन कायं आमसति, आपत्ति दुक्कटस्स। कायेन कायपटिबद्धं आमसति, आपत्ति दुक्कटस्स। कायपटिबद्धेन कायं आमसति, आपत्ति दुक्कटस्स। कायपटिबद्धेन कायपटिबद्धं आमसति, आपत्ति दुक्कटस्स।
निस्सग्गियेन कायं आमसति, आपत्ति दुक्कटस्स। निस्सग्गियेन कायपटिबद्धं आमसति, आपत्ति दुक्कटस्स। निस्सग्गियेन निस्सग्गियं आमसति, आपत्ति दुक्कटस्स।
उब्भक्खकं अधोजाणुमण्डलं कायेन कायं आमसति, आपत्ति दुक्कटस्स। कायेन कायपटिबद्धं आमसति, आपत्ति दुक्कटस्स। कायपटिबद्धेन कायं आमसति, आपत्ति दुक्कटस्स। कायपटिबद्धेन कायपटिबद्धं आमसति, आपत्ति दुक्कटस्स।
निस्सग्गियेन कायं आमसति, आपत्ति दुक्कटस्स। निस्सग्गियेन कायपटिबद्धं आमसति, आपत्ति दुक्कटस्स। निस्सग्गियेन निस्सग्गियं आमसति, आपत्ति दुक्कटस्स।
६६३. अनापत्ति असञ्चिच्च, अस्सतिया, अजानन्तिया, असादियन्तिया, उम्मत्तिकाय, खित्तचित्ताय, वेदनाट्टाय, आदिकम्मिकायाति।
पठमपाराजिकं समत्तं [भिक्खुनिविभङ्गे सिक्खापदगणना भिक्खूहि§असाधारणवसेन पकासिताति वेदितब्बा]।
२. दुतियपाराजिकम्
६६४. तेन समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन सुन्दरीनन्दा भिक्खुनी साळ्हेन मिगारनत्तुना गब्भिनी होति । याव गब्भो तरुणो अहोसि ताव छादेसि। परिपक्के गब्भे विब्भमित्वा विजायि। भिक्खुनियो थुल्लनन्दं भिक्खुनिं एतदवोचुं – ‘‘सुन्दरीनन्दा खो, अय्ये, अचिरविब्भन्ता विजाता। कच्चि नो सा भिक्खुनीयेव समाना गब्भिनी’’ति? ‘‘एवं, अय्ये’’ति। ‘‘किस्स पन त्वं, अय्ये, जानं पाराजिकं धम्मं अज्झापन्नं भिक्खुनिं नेवत्तना पटिचोदेसि न गणस्स आरोचेसी’’ति? ‘‘यो एतिस्सा अवण्णो मय्हेसो अवण्णो, या एतिस्सा अकित्ति मय्हेसा अकित्ति, यो एतिस्सा अयसो मय्हेसो अयसो, यो एतिस्सा अलाभो मय्हेसो अलाभो। क्याहं, अय्ये, अत्तनो अवण्णं अत्तनो अकित्तिं अत्तनो अयसं अत्तनो अलाभं परेसं आरोचेस्सामी’’ति? या ता भिक्खुनियो अप्पिच्छा…पे॰… ता उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम अय्या थुल्लनन्दा जानं पाराजिकं धम्मं अज्झापन्नं भिक्खुनिं नेवत्तना पटिचोदेस्सति न गणस्स आरोचेस्सती’’ति! अथ खो ता भिक्खुनियो भिक्खूनं एतमत्थं आरोचेसुम्। भिक्खू [ये ते भिक्खू…पे॰… (?)] भगवतो एतमत्थं आरोचेसुम्। अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे भिक्खुसङ्घं सन्निपातापेत्वा भिक्खू पटिपुच्छि – ‘‘सच्चं किर, भिक्खवे, थुल्लनन्दा भिक्खुनी जानं पाराजिकं धम्मं अज्झापन्नं भिक्खुनिं नेवत्तना पटिचोदेति [पटिचोदेसि… आरोचेसीति (क॰)] न गणस्स आरोचेती’’ति [पटिचोदेसि… आरोचेसीति (क॰)]? ‘‘सच्चं, भगवा’’ति। विगरहि बुद्धो भगवा…पे॰… कथञ्हि नाम, भिक्खवे, थुल्लनन्दा भिक्खुनी जानं पाराजिकं धम्मं अज्झापन्नं भिक्खुनिं नेवत्तना पटिचोदेस्सति न गणस्स आरोचेस्सति! नेतं, भिक्खवे, अप्पसन्नानं वा पसादाय…पे॰… एवञ्च पन, भिक्खवे, भिक्खुनियो इमं सिक्खापदं उद्दिसन्तु –
६६५. ‘‘या पन भिक्खुनी जानं पाराजिकं धम्मं अज्झापन्नं भिक्खुनिं नेवत्तना पटिचोदेय्य न गणस्स आरोचेय्य, यदा च सा ठिता वा अस्स चुता वा नासिता वा अवस्सटा वा, सा पच्छा एवं वदेय्य – ‘पुब्बेवाहं, अय्ये, अञ्ञासिं एतं भिक्खुनिं एवरूपा च एवरूपा च सा भगिनीति , नो च खो अत्तना पटिचोदेस्सं न गणस्स आरोचेस्स’न्ति, अयम्पि पाराजिका होति असंवासा वज्जप्पटिच्छादिका’’ति।
६६६. या पनाति या यादिसा…पे॰… भिक्खुनीति…पे॰… अयं इमस्मिं अत्थे अधिप्पेता भिक्खुनीति।
जानाति नाम सामं वा जानाति, अञ्ञे वा तस्सा आरोचेन्ति, सा वा आरोचेति।
पाराजिकं धम्मं अज्झापन्नन्ति अट्ठन्नं पाराजिकानं अञ्ञतरं पाराजिकं अज्झापन्नम्।
नेवत्तना पटिचोदेय्याति न सयं चोदेय्य।
न गणस्स आरोचेय्याति न अञ्ञासं भिक्खुनीनं आरोचेय्य।
यदा च सा ठिता वा अस्स चुता वाति ठिता नाम सलिङ्गे ठिता वुच्चति। चुता नाम कालङ्कता वुच्चति। नासिता नाम सयं वा विब्भन्ता होति अञ्ञेहि वा नासिता। अवस्सटा नाम तित्थायतनं सङ्कन्ता वुच्चति। सा पच्छा एवं वदेय्य – ‘‘पुब्बेवाहं, अय्ये, अञ्ञासिं एतं भिक्खुनिं एवरूपा च एवरूपा च सा भगिनी’’ति।
नो च खो अत्तना पटिचोदेस्सन्ति सयं वा न चोदेस्सम्।
न गणस्स आरोचेस्सन्ति न अञ्ञासं भिक्खुनीनं आरोचेस्सम्।
अयम्पीति पुरिमायो उपादाय वुच्चति।
पाराजिका होतीति सेय्यथापि नाम पण्डुपलासो बन्धना पमुत्तो अभब्बो हरितत्थाय, एवमेव भिक्खुनी जानं पाराजिकं धम्मं अज्झापन्नं भिक्खुनिं नेवत्तना पटिचोदेस्सामि न गणस्स आरोचेस्सामीति धुरं निक्खित्तमत्ते अस्समणी होति असक्यधीता। तेन वुच्चति पाराजिका होतीति।
असंवासाति संवासो नाम एककम्मं एकुद्देसो समसिक्खता। एसो संवासो नाम। सो ताय सद्धिं नत्थि। तेन वुच्चति असंवासाति।
६६७. अनापत्ति ‘‘सङ्घस्स भण्डनं वा कलहो वा विग्गहो वा विवादो वा भविस्सती’’ति नारोचेति, ‘‘सङ्घभेदो वा सङ्घराजि वा भविस्सती’’ति नारोचेति, ‘‘अयं कक्खळा फरुसा जीवितन्तरायं वा ब्रह्मचरियन्तरायं वा करिस्सती’’ति नारोचेति, अञ्ञा पतिरूपा भिक्खुनियो अपस्सन्ती नारोचेति, नच्छादेतुकामा नारोचेति, पञ्ञायिस्सति सकेन कम्मेनाति नारोचेति, उम्मत्तिकाय…पे॰… आदिकम्मिकायाति।
दुतियपाराजिकं समत्तम्।
३. ततियपाराजिकम्
६६८. तेन समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन थुल्लनन्दा भिक्खुनी समग्गेन सङ्घेन उक्खित्तं अरिट्ठं भिक्खुं गद्धबाधिपुब्बं अनुवत्तति। या ता भिक्खुनियो अप्पिच्छा…पे॰… ता उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम अय्या थुल्लनन्दा भिक्खुनी समग्गेन सङ्घेन उक्खित्तं अरिट्ठं भिक्खुं गद्धबाधिपुब्बं अनुवत्तिस्सती’’ति…पे॰… सच्चं किर, भिक्खवे, थुल्लनन्दा भिक्खुनी समग्गेन सङ्घेन उक्खित्तं अरिट्ठं भिक्खुं गद्धबाधिपुब्बं अनुवत्ततीति? ‘‘सच्चं, भगवा’’ति। विगरहि बुद्धो भगवा…पे॰… कथञ्हि नाम, भिक्खवे, थुल्लनन्दा भिक्खुनी समग्गेन सङ्घेन उक्खित्तं अरिट्ठं भिक्खुं गद्धबाधिपुब्बं अनुवत्तिस्सति! नेतं, भिक्खवे, अप्पसन्नानं वा पसादाय…पे॰… एवञ्च पन, भिक्खवे, भिक्खुनियो इमं सिक्खापदं उद्दिसन्तु –
६६९. ‘‘या पन भिक्खुनी समग्गेन सङ्घेन उक्खित्तं भिक्खुं धम्मेन विनयेन सत्थुसासनेन अनादरं अप्पटिकारं अकतसहायं तमनुवत्तेय्य, सा भिक्खुनी भिक्खुनीहि एवमस्स वचनीया – ‘एसो खो, अय्ये, भिक्खु समग्गेन सङ्घेन उक्खित्तो धम्मेन विनयेन सत्थुसासनेन अनादरो अप्पटिकारो अकतसहायो, माय्ये, एतं भिक्खुं अनुवत्ती’ति। एवञ्च सा भिक्खुनी भिक्खुनीहि वुच्चमाना तथेव पग्गण्हेय्य, सा भिक्खुनी भिक्खुनीहि यावततियं समनुभासितब्बा तस्स पटिनिस्सग्गाय। यावततियं चे समनुभासियमाना तं पटिनिस्सज्जेय्य, इच्चेतं कुसलम्। नो चे पटिनिस्सज्जेय्य, अयम्पि पाराजिका होति असंवासा उक्खित्तानुवत्तिका’’ति।
६७०. या पनाति या यादिसा…पे॰… भिक्खुनीति…पे॰… अयं इमस्मिं अत्थे अधिप्पेता भिक्खुनीति।
समग्गो नाम सङ्घो समानसंवासको समानसीमायं ठितो।
उक्खित्तो नाम आपत्तिया अदस्सने वा अप्पटिकम्मे वा अप्पटिनिस्सग्गे वा [अदस्सनेन वा अप्पटिकम्मेन वा अप्पटिनिस्सग्गेन वा (क॰), अदस्सने वा अप्पटिकम्मे वा पापिकाय दिट्ठिया अप्पटिनिस्सग्गे वा (?)] उक्खित्तो।
धम्मेन विनयेनाति येन धम्मेन येन विनयेन।
सत्थुसासनेनाति जिनसासनेन बुद्धसासनेन।
अनादरो नाम सङ्घं वा गणं वा पुग्गलं वा कम्मं वा नादियति।
अप्पटिकारो नाम उक्खित्तो अनोसारितो।
अकतसहायो नाम समानसंवासका भिक्खू वुच्चन्ति सहाया। सो तेहि सद्धिं नत्थि, तेन वुच्चति अकतसहायोति।
तमनुवत्तेय्याति यंदिट्ठिको सो होति यंखन्तिको यंरुचिको, सापि तंदिट्ठिका होति तंखन्तिका तंरुचिका।
सा भिक्खुनीति या सा उक्खित्तानुवत्तिका भिक्खुनी।
भिक्खुनीहीति अञ्ञाहि भिक्खुनीहि। या पस्सन्ति या सुणन्ति ताहि वत्तब्बा – ‘‘एसो खो, अय्ये, भिक्खु समग्गेन सङ्घेन उक्खित्तो धम्मेन विनयेन सत्थुसासनेन अनादरो अप्पटिकारो अकतसहायो। माय्ये, एतं भिक्खुं अनुवत्ती’’ति। दुतियम्पि वत्तब्बा। ततियम्पि वत्तब्बा। सचे पटिनिस्सज्जति, इच्चेतं कुसलं; नो चे पटिनिस्सज्जति, आपत्ति दुक्कटस्स। सुत्वा न वदन्ति, आपत्ति दुक्कटस्स। सा भिक्खुनी सङ्घमज्झम्पि आकड्ढित्वा वत्तब्बा – ‘‘एसो खो, अय्ये, भिक्खु समग्गेन सङ्घेन उक्खित्तो धम्मेन विनयेन सत्थुसासनेन अनादरो अप्पटिकारो अकतसहायो। माय्ये, एतं भिक्खुं अनुवत्ती’’ति। दुतियम्पि वत्तब्बा। ततियम्पि वत्तब्बा। सचे पटिनिस्सज्जति, इच्चेतं कुसलम्। नो चे पटिनिस्सज्जति, आपत्ति दुक्कटस्स। सा भिक्खुनी समनुभासितब्बा। एवञ्च पन, भिक्खवे, समनुभासितब्बा। ब्यत्ताय भिक्खुनिया पटिबलाय सङ्घो ञापेतब्बो –
६७१. ‘‘सुणातु मे, अय्ये, सङ्घो। अयं इत्थन्नामा भिक्खुनी समग्गेन सङ्घेन उक्खित्तं भिक्खुं धम्मेन विनयेन सत्थुसासनेन अनादरं अप्पटिकारं अकतसहायं तमनुवत्तति, सा तं वत्थुं न पटिनिस्सज्जति। यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामं भिक्खुनिं समनुभासेय्य तस्स वत्थुस्स पटिनिस्सग्गाय। एसा ञत्ति।
‘‘सुणातु मे, अय्ये, सङ्घो। अयं इत्थन्नामा भिक्खुनी समग्गेन सङ्घेन उक्खित्तं भिक्खुं धम्मेन विनयेन सत्थुसासनेन अनादरं अप्पटिकारं अकतसहायं तमनुवत्तति। सा तं वत्थुं न पटिनिस्सज्जति। सङ्घो इत्थन्नामं भिक्खुनिं समनुभासति तस्स वत्थुस्स पटिनिस्सग्गाय। यस्सा अय्याय खमति इत्थन्नामाय भिक्खुनिया समनुभासना तस्स वत्थुस्स पटिनिस्सग्गाय, सा तुण्हस्स; यस्सा नक्खमति, सा भासेय्य।
‘‘दुतियम्पि एतमत्थं वदामि…पे॰… ततियम्पि एतमत्थं वदामि…पे॰…।
‘‘समनुभट्ठा सङ्घेन इत्थन्नामा भिक्खुनी तस्स वत्थुस्स पटिनिस्सग्गाय। खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति।
ञत्तिया दुक्कटं, द्वीहि कम्मवाचाहि थुल्लच्चया, कम्मवाचा परियोसाने आपत्ति पाराजिकस्स।
अयम्पीति पुरिमायो उपादाय वुच्चति।
पाराजिका होतीति सेय्यथापि नाम पुथुसिला द्वेधा भिन्ना अप्पटिसन्धिका होति, एवमेव भिक्खुनी यावततियं समनुभासनाय न पटिनिस्सज्जन्ती अस्समणी होति असक्यधीता। तेन वुच्चति पाराजिका होतीति।
असंवासाति संवासो नाम एककम्मं एकुद्देसो समसिक्खता। एसो संवासो नाम। सो ताय सद्धिं नत्थि। तेन वुच्चति असंवासाति।
६७२. धम्मकम्मे धम्मकम्मसञ्ञा न पटिनिस्सज्जति, आपत्ति पाराजिकस्स। धम्मकम्मे वेमतिका न पटिनिस्सज्जति, आपत्ति पाराजिकस्स। धम्मकम्मे अधम्मकम्मसञ्ञा न पटिनिस्सज्जति, आपत्ति पाराजिकस्स।
अधम्मकम्मे धम्मकम्मसञ्ञा, आपत्ति दुक्कटस्स। अधम्मकम्मे वेमतिका, आपत्ति दुक्कटस्स। अधम्मकम्मे अधम्मकम्मसञ्ञा, आपत्ति दुक्कटस्स।
६७३. अनापत्ति असमनुभासन्तिया, पटिनिस्सज्जन्तिया, उम्मत्तिकाय…पे॰… आदिकम्मिकायाति।
ततियपाराजिकं समत्तम्।
४. चतुत्थपाराजिकम्
६७४. तेन समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन छब्बग्गिया भिक्खुनियो अवस्सुता अवस्सुतस्स पुरिसपुग्गलस्स हत्थग्गहणम्पि सादियन्ति, सङ्घाटिकण्णग्गहणम्पि सादियन्ति, सन्तिट्ठन्तिपि, सल्लपन्तिपि, सङ्केतम्पि गच्छन्ति, पुरिसस्सपि अब्भागमनं सादियन्ति, छन्नम्पि अनुपविसन्ति, कायम्पि तदत्थाय उपसंहरन्ति एतस्स असद्धम्मस्स पटिसेवनत्थाय। या ता भिक्खुनियो अप्पिच्छा…पे॰… ता उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम छब्बग्गिया भिक्खुनियो अवस्सुता अवस्सुतस्स पुरिसपुग्गलस्स हत्थग्गहणम्पि सादियिस्सन्ति, सङ्घाटिकण्णग्गहणम्पि सादियिस्सन्ति, सन्तिट्ठिस्सन्तिपि, सल्लपिस्सन्तिपि, सङ्केतम्पि गच्छिस्सन्ति, पुरिसस्सपि अब्भागमनं सादियिस्सन्ति, छन्नम्पि अनुपविसिस्सन्ति, कायम्पि तदत्थाय उपसंहरिस्सन्ति एतस्स असद्धम्मस्स पटिसेवनत्थाया’’ति…पे॰… सच्चं किर, भिक्खवे, छब्बग्गिया भिक्खुनियो अवस्सुता अवस्सुतस्स पुरिसपुग्गलस्स हत्थग्गहणम्पि सादियन्ति, सङ्घाटिकण्णग्गहणम्पि सादियन्ति, सन्तिट्ठन्तिपि, सल्लपन्तिपि, सङ्केतम्पि गच्छन्ति, पुरिसस्सपि अब्भागमनं सादियन्ति, छन्नम्पि अनुपविसन्ति, कायम्पि तदत्थाय उपसंहरन्ति एतस्स असद्धम्मस्स पटिसेवनत्थायाति? ‘‘सच्चं, भगवा’’ति। विगरहि बुद्धो भगवा…पे॰… कथञ्हि नाम, भिक्खवे, छब्बग्गिया भिक्खुनियो अवस्सुता अवस्सुतस्स पुरिसपुग्गलस्स हत्थग्गहणम्पि सादियिस्सन्ति, सङ्घाटिकण्णग्गहणम्पि सादियिस्सन्ति, सन्तिट्ठिस्सन्तिपि, सल्लपिस्सन्तिपि, सङ्केतम्पि गच्छिस्सन्ति, पुरिसस्सपि अब्भागमनं सादियिस्सन्ति, छन्नम्पि अनुपविसिस्सन्ति, कायम्पि तदत्थाय उपसंहरिस्सन्ति एतस्स असद्धम्मस्स पटिसेवनत्थाय! नेतं, भिक्खवे, अप्पसन्नानं वा पसादाय…पे॰… एवञ्च पन, भिक्खवे, भिक्खुनियो इमं सिक्खापदं उद्दिसन्तु –
६७५. ‘‘या पन भिक्खुनी अवस्सुता अवस्सुतस्स पुरिसपुग्गलस्स हत्थग्गहणं वा सादियेय्य, सङ्घाटिकण्णग्गहणं वा सादियेय्य, सन्तिट्ठेय्य वा, सल्लपेय्य वा, सङ्केतं वा गच्छेय्य , पुरिसस्स वा अब्भागमनं सादियेय्य, छन्नं वा अनुपविसेय्य, कायं वा तदत्थाय उपसंहरेय्य एतस्स असद्धम्मस्स पटिसेवनत्थाय, अयम्पि पाराजिका होति असंवासा अट्ठवत्थुका’’ति।
६७६. या पनाति या यादिसा…पे॰… भिक्खुनीति…पे॰… अयं इमस्मिं अत्थे अधिप्पेता भिक्खुनीति।
अवस्सुता नाम सारत्ता अपेक्खवती पटिबद्धचित्ता।
अवस्सुतो नाम सारत्तो अपेक्खवा पटिबद्धचित्तो।
पुरिसपुग्गलो नाम मनुस्सपुरिसो, न यक्खो न पेतो न तिरच्छानगतो विञ्ञू पटिबलो कायसंसग्गं समापज्जितुम्।
हत्थग्गहणं वा सादियेय्याति हत्थो नाम कप्परं उपादाय याव अग्गनखा। एतस्स असद्धम्मस्स पटिसेवनत्थाय उब्भक्खकं अधोजाणुमण्डलं गहणं सादियति, आपत्ति थुल्लच्चयस्स।
सङ्घाटिकण्णग्गहणं वा सादियेय्याति एतस्स असद्धम्मस्स पटिसेवनत्थाय निवत्थं वा पारुतं वा गहणं सादियति, आपत्ति थुल्लच्चयस्स।
सन्तिट्ठेय्य वाति एतस्स असद्धम्मस्स पटिसेवनत्थाय पुरिसस्स हत्थपासे तिट्ठति, आपत्ति थुल्लच्चयस्स।
सल्लपेय्य वाति एतस्स असद्धम्मस्स पटिसेवनत्थाय पुरिसस्स हत्थपासे ठिता सल्लपति, आपत्ति थुल्लच्चयस्स।
सङ्केतं वा गच्छेय्याति एतस्स असद्धम्मस्स पटिसेवनत्थाय पुरिसेन – ‘‘इत्थन्नामं ओकासं [इदं पदं अट्ठकथायं न दिस्सति] आगच्छा’’ति – वुत्ता गच्छति। पदे पदे आपत्ति दुक्कटस्स। पुरिसस्स हत्थपासं ओक्कन्तमत्ते आपत्ति थुल्लच्चयस्स।
पुरिसस्स वा अब्भागमनं सादियेय्याति एतस्स असद्धम्मस्स पटिसेवनत्थाय पुरिसस्स अब्भागमनं सादियति, आपत्ति दुक्कटस्स। हत्थपासं ओक्कन्तमत्ते आपत्ति थुल्लच्चयस्स।
छन्नं वा अनुपविसेय्याति एतस्स असद्धम्मस्स पटिसेवनत्थाय येन केनचि पटिच्छन्नं ओकासं पविट्ठमत्ते आपत्ति थुल्लच्चयस्स।
कायं वा तदत्थाय उपसंहरेय्याति एतस्स असद्धम्मस्स पटिसेवनत्थाय पुरिसस्स हत्थपासे ठिता कायं उपसंहरति, आपत्ति थुल्लच्चयस्स।
अयम्पीति पुरिमायो उपादाय वुच्चति।
पाराजिका होतीति सेय्यथापि नाम तालो मत्थकच्छिन्नो अभब्बो पुन विरुळ्हिया एवमेव भिक्खुनी अट्ठमं वत्थुं परिपूरेन्ती अस्समणी होति असक्यधीता। तेन वुच्चति पाराजिका होतीति।
असंवासाति संवासो नाम एककम्मं एकुद्देसो समसिक्खता। एसो संवासो नाम। सो ताय सद्धिं नत्थि। तेन वुच्चति असंवासाति।
६७७. अनापत्ति असञ्चिच्च, अस्सतिया, अजानन्तिया, असादियन्तिया, उम्मत्तिकाय, खित्तचित्ताय, वेदनाट्टाय, आदिकम्मिकायाति।
चतुत्थपाराजिकं समत्तम्।
उद्दिट्ठा खो, अय्यायो, अट्ठ पाराजिका धम्मा। येसं भिक्खुनी अञ्ञतरं वा अञ्ञतरं वा आपज्जित्वा न लभति भिक्खुनीहि सद्धिं संवासं, यथा पुरे तथा पच्छा, पाराजिका होति असंवासा। तत्थाय्यायो पुच्छामि – ‘‘कच्चित्थ परिसुद्धा’’? दुतियम्पि पुच्छामि – ‘‘कच्चित्थ परिसुद्धा’’? ततियम्पि पुच्छामि – ‘‘कच्चित्थ परिसुद्धा’’? परिसुद्धेत्थाय्यायो, तस्मा तुण्ही, एवमेतं धारयामीति।
भिक्खुनिविभङ्गे पाराजिककण्डं निट्ठितम्।