० वेरञ्जकण्डम्

॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥
विनयपिटके
पाराजिकपाळि
वेरञ्जकण्डम्
१. तेन समयेन बुद्धो भगवा वेरञ्जायं विहरति नळेरुपुचिमन्दमूले महता भिक्खुसङ्घेन सद्धिं पञ्चमत्तेहि भिक्खुसतेहि। अस्सोसि खो वेरञ्जो ब्राह्मणो – ‘‘समणो खलु, भो, गोतमो सक्यपुत्तो सक्यकुला पब्बजितो वेरञ्जायं विहरति नळेरुपुचिमन्दमूले महता भिक्खुसङ्घेन सद्धिं पञ्चमत्तेहि भिक्खुसतेहि। तं खो पन भवन्तं गोतमं एवं कल्याणो कित्तिसद्दो अब्भुग्गतो – ‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा [भगवाति (स्या॰), दी॰ नि॰ १.१५७, अब्भुग्गताकारेन पन समेति]। सो इमं लोकं सदेवकं समारकं सब्रह्मकं सस्समणब्राह्मणिं पजं सदेवमनुस्सं सयं अभिञ्ञा सच्छिकत्वा पवेदेति। सो धम्मं देसेति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं; केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेति; साधु खो पन तथारूपानं अरहतं दस्सनं होती’’’ति।
२. [इतो परं याव पारा॰ १५-१६ पदक्खिणं कत्वा पक्कामीति पाठो अ॰ नि॰ ८.११] अथ खो वेरञ्जो ब्राह्मणो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि । एकमन्तं निसिन्नो खो वेरञ्जो ब्राह्मणो भगवन्तं एतदवोच – ‘‘सुतं मेतं, भो गोतम – ‘न समणो गोतमो ब्राह्मणे जिण्णे वुड्ढे महल्लके अद्धगते वयोअनुप्पत्ते अभिवादेति वा पच्चुट्ठेति वा आसनेन वा निमन्तेती’ति। तयिदं, भो गोतम, तथेव? न हि भवं गोतमो ब्राह्मणे जिण्णे वुड्ढे महल्लके अद्धगते वयोअनुप्पत्ते अभिवादेति वा पच्चुट्ठेति वा आसनेन वा निमन्तेति? तयिदं, भो गोतम, न सम्पन्नमेवा’’ति।
‘‘नाहं तं, ब्राह्मण, पस्सामि सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय यमहं अभिवादेय्यं वा पच्चुट्ठेय्यं वा आसनेन वा निमन्तेय्यम्। यञ्हि, ब्राह्मण, तथागतो अभिवादेय्य वा पच्चुट्ठेय्य वा आसनेन वा निमन्तेय्य, मुद्धापि तस्स विपतेय्या’’ति।
३. ‘‘अरसरूपो भवं गोतमो’’ति? ‘‘अत्थि ख्वेस, ब्राह्मण, परियायो येन मं परियायेन सम्मा वदमानो वदेय्य – ‘अरसरूपो समणो गोतमो’ति। ये ते, ब्राह्मण, रूपरसा सद्दरसा गन्धरसा रसरसा फोट्ठब्बरसा ते तथागतस्स पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता [अनभावकता (सी॰) अनभावंगता (स्या॰)] आयतिं अनुप्पादधम्मा। अयं खो, ब्राह्मण, परियायो येन मं परियायेन सम्मा वदमानो वदेय्य – ‘अरसरूपो समणो गोतमो’ति, नो च खो यं त्वं सन्धाय वदेसी’’ति।
४. ‘‘निब्भोगो भवं गोतमो’’ति? ‘‘अत्थि ख्वेस, ब्राह्मण, परियायो येन मं परियायेन सम्मा वदमानो वदेय्य – ‘निब्भोगो समणो गोतमो’ति। ये ते, ब्राह्मण, रूपभोगा सद्दभोगा गन्धभोगा रसभोगा फोट्ठब्बभोगा ते तथागतस्स पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा। अयं खो, ब्राह्मण, परियायो येन मं परियायेन सम्मा वदमानो वदेय्य – ‘निब्भोगो समणो गोतमो’ति, नो च खो यं त्वं सन्धाय वदेसी’’ति।
५. ‘‘अकिरियवादो भवं गोतमो’’ति? ‘‘अत्थि ख्वेस, ब्राह्मण, परियायो येन मं परियायेन सम्मा वदमानो वदेय्य – ‘अकिरियवादो समणो गोतमो’ति। अहञ्हि, ब्राह्मण, अकिरियं वदामि कायदुच्चरितस्स वचीदुच्चरितस्स मनोदुच्चरितस्स। अनेकविहितानं पापकानं अकुसलानं धम्मानं अकिरियं वदामि। अयं खो, ब्राह्मण, परियायो येन मं परियायेन सम्मा वदमानो वदेय्य – ‘अकिरियवादो समणो गोतमो’ति, नो च खो यं त्वं सन्धाय वदेसी’’ति।
६. ‘‘उच्छेदवादो भवं गोतमो’’ति? ‘‘अत्थि ख्वेस, ब्राह्मण, परियायो येन मं परियायेन सम्मा वदमानो वदेय्य – ‘उच्छेदवादो समणो गोतमो’ति। अहञ्हि, ब्राह्मण, उच्छेदं वदामि रागस्स दोसस्स मोहस्स। अनेकविहितानं पापकानं अकुसलानं धम्मानं उच्छेदं वदामि। अयं खो, ब्राह्मण, परियायो येन मं परियायेन सम्मा वदमानो वदेय्य – ‘उच्छेदवादो समणो गोतमो’ति, नो च खो यं त्वं सन्धाय वदेसी’’ति।
७. ‘‘जेगुच्छी भवं गोतमो’’ति? ‘‘अत्थि ख्वेस, ब्राह्मण, परियायो येन मं परियायेन सम्मा वदमानो वदेय्य – ‘जेगुच्छी समणो गोतमो’ति। अहञ्हि, ब्राह्मण, जिगुच्छामि कायदुच्चरितेन वचीदुच्चरितेन मनोदुच्चरितेन। अनेकविहितानं पापकानं अकुसलानं धम्मानं समापत्तिया जिगुच्छामि। अयं खो, ब्राह्मण, परियायो येन मं परियायेन सम्मा वदमानो वदेय्य – ‘जेगुच्छी समणो गोतमो’ति, नो च खो यं त्वं सन्धाय वदेसी’’ति।
८. ‘‘वेनयिको भवं गोतमो’’ति? ‘‘अत्थि ख्वेस, ब्राह्मण, परियायो येन मं परियायेन सम्मा वदमानो वदेय्य – ‘वेनयिको समणो गोतमो’ति। अहञ्हि, ब्राह्मण, विनयाय धम्मं देसेमि रागस्स दोसस्स मोहस्स। अनेकविहितानं पापकानं अकुसलानं धम्मानं विनयाय धम्मं देसेमि। अयं खो, ब्राह्मण, परियायो येन मं परियायेन सम्मा वदमानो वदेय्य – ‘वेनयिको समणो गोतमो’ति, नो च खो यं त्वं सन्धाय वदेसी’’ति।
९. ‘‘तपस्सी भवं गोतमो’’ति? ‘‘अत्थि ख्वेस, ब्राह्मण, परियायो येन मं परियायेन सम्मा वदमानो वदेय्य – ‘तपस्सी समणो गोतमो’ति । तपनीयाहं, ब्राह्मण, पापके अकुसले धम्मे वदामि, कायदुच्चरितं वचीदुच्चरितं मनोदुच्चरितम्। यस्स खो, ब्राह्मण , तपनीया पापका अकुसला धम्मा पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा तमहं तपस्सीति वदामि। तथागतस्स खो, ब्राह्मण, तपनीया पापका अकुसला धम्मा पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा। अयं खो, ब्राह्मण, परियायो येन मं परियायेन सम्मा वदमानो वदेय्य – ‘तपस्सी समणो गोतमो’ति, नो च खो यं त्वं सन्धाय वदेसी’’ति।
१०. ‘‘अपगब्भो भवं गोतमो’’ति? ‘‘अत्थि ख्वेस, ब्राह्मण, परियायो येन मं परियायेन सम्मा वदमानो वदेय्य – ‘अपगब्भो समणो गोतमो’ति। यस्स खो, ब्राह्मण, आयतिं गब्भसेय्या पुनब्भवाभिनिब्बत्ति पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा तमहं अपगब्भोति वदामि। तथागतस्स खो, ब्राह्मण, आयतिं गब्भसेय्या पुनब्भवाभिनिब्बत्ति पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा। अयं खो, ब्राह्मण, परियायो येन मं परियायेन सम्मा वदमानो वदेय्य – ‘अपगब्भो समणो गोतमो’ति, नो च खो यं त्वं सन्धाय वदेसि’’।
११. ‘‘सेय्यथापि, ब्राह्मण, कुक्कुटिया अण्डानि अट्ठ वा दस वा द्वादस वा। तानस्सु कुक्कुटिया सम्मा अधिसयितानि सम्मा परिसेदितानि सम्मा परिभावितानि। यो नु खो तेसं कुक्कुटच्छापकानं पठमतरं पादनखसिखाय वा मुखतुण्डकेन वा अण्डकोसं पदालेत्वा सोत्थिना अभिनिब्भिज्जेय्य, किन्ति स्वास्स वचनीयो – ‘‘जेट्ठो वा कनिट्ठो वा’’ति? ‘‘जेट्ठोतिस्स, भो गोतम, वचनीयो। सो हि नेसं जेट्ठो होती’’ति। ‘‘एवमेव खो अहं, ब्राह्मण, अविज्जागताय पजाय अण्डभूताय परियोनद्धाय अविज्जण्डकोसं पदालेत्वा एकोव लोके अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो। स्वाहं, ब्राह्मण, जेट्ठो सेट्ठो लोकस्स’’।
‘‘आरद्धं खो पन मे, ब्राह्मण, वीरियं [विरियं (सी॰ स्या॰)] अहोसि असल्लीनं, उपट्ठिता सति असम्मुट्ठा [अप्पमुट्ठा (सी॰ स्या॰)], पस्सद्धो कायो असारद्धो, समाहितं चित्तं एकग्गम्। सो खो अहं, ब्राह्मण, विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहासिम्। वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहासिम्। पीतिया च विरागा उपेक्खको च विहासिं सतो च सम्पजानो, सुखञ्च कायेन पटिसंवेदेसिं , यं तं अरिया आचिक्खन्ति – ‘उपेक्खको सतिमा सुखविहारी’ति ततियं झानं उपसम्पज्ज विहासिम्। सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहासिम्।
१२. ‘‘सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते पुब्बेनिवासानुस्सतिञाणाय चित्तं अभिनिन्नामेसिम्। सो अनेकविहितं पुब्बेनिवासं अनुस्सरामि , सेय्यथिदं – एकम्पि जातिं द्वेपि जातियो तिस्सोपि जातियो चतस्सोपि जातियो पञ्चपि जातियो दसपि जातियो वीसम्पि जातियो तिंसम्पि जातियो चत्तालीसम्पि जातियो पञ्ञासम्पि जातियो जातिसतम्पि, जातिसहस्सम्पि जातिसतसहस्सम्पि, अनेकेपि संवट्टकप्पे अनेकेपि विवट्टकप्पे अनेकेपि संवट्टविवट्टकप्पे – ‘अमुत्रासिं एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खप्पटिसंवेदी एवमायुपरियन्तो; सो ततो चुतो अमुत्र उदपादिं; तत्रापासिं एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खप्पटिसंवेदी एवमायुपरियन्तो; सो ततो चुतो इधूपपन्नोति। इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरामि। अयं खो मे, ब्राह्मण, रत्तिया पठमे यामे पठमा विज्जा अधिगता, अविज्जा विहता, विज्जा उप्पन्ना, तमो विहतो, आलोको उप्पन्नो – यथा तं अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो। अयं खो मे, ब्राह्मण, पठमाभिनिब्भिदा अहोसि कुक्कुटच्छापकस्सेव अण्डकोसम्हा।
१३. ‘‘सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते सत्तानं चुतूपपातञाणाय चित्तं अभिनिन्नामेसिम्। सो दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन [अतिक्कन्तमानुस्सकेन (क॰)] सत्ते पस्सामि चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे। सुगते दुग्गते यथाकम्मूपगे सत्ते पजानामि – ‘इमे वत भोन्तो सत्ता कायदुच्चरितेन समन्नागता वचीदुच्चरितेन समन्नागता मनोदुच्चरितेन समन्नागता अरियानं उपवादका मिच्छादिट्ठिका मिच्छादिट्ठिकम्मसमादाना; ते कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपन्ना। इमे वा पन भोन्तो सत्ता कायसुचरितेन समन्नागता वचीसुचरितेन समन्नागता मनोसुचरितेन समन्नागता अरियानं अनुपवादका सम्मादिट्ठिका सम्मादिट्ठिकम्मसमादाना; ते कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्ना’ति। इति दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सामि चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे। सुगते दुग्गते यथाकम्मूपगे सत्ते पजानामि। अयं खो मे, ब्राह्मण, रत्तिया मज्झिमे यामे दुतिया विज्जा अधिगता, अविज्जा विहता, विज्जा उप्पन्ना, तमो विहतो, आलोको उप्पन्नो – यथा तं अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो। अयं खो मे, ब्राह्मण, दुतियाभिनिब्भिदा अहोसि कुक्कुटच्छापकस्सेव अण्डकोसम्हा।
१४. ‘‘सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते आसवानं खयञाणाय चित्तं अभिनिन्नामेसिम्। सो ‘इदं दुक्ख’न्ति यथाभूतं अब्भञ्ञासिं, ‘अयं दुक्खसमुदयो’ति यथाभूतं अब्भञ्ञासिं, ‘अयं दुक्खनिरोधो’ति यथाभूतं अब्भञ्ञासिं, ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं अब्भञ्ञासिं; ‘इमे आसवा’ति यथाभूतं अब्भञ्ञासिं, ‘अयं आसवसमुदयो’ति यथाभूतं अब्भञ्ञासिं, ‘अयं आसवनिरोधो’ति यथाभूतं अब्भञ्ञासिं, ‘अयं आसवनिरोधगामिनी पटिपदा’ति यथाभूतं अब्भञ्ञासिम्। तस्स मे एवं जानतो एवं पस्सतो कामासवापि चित्तं विमुच्चित्थ भवासवापि चित्तं विमुच्चित्थ अविज्जासवापि चित्तं विमुच्चित्थ। विमुत्तस्मिं विमुत्तमिति ञाणं अहोसि। ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति अब्भञ्ञासिम्। अयं खो मे, ब्राह्मण, रत्तिया पच्छिमे यामे ततिया विज्जा अधिगता, अविज्जा विहता, विज्जा उप्पन्ना, तमो विहतो, आलोको उप्पन्नो – यथा तं अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो। अयं खो मे, ब्राह्मण, ततियाभिनिब्भिदा अहोसि – कुक्कुटच्छापकस्सेव अण्डकोसम्हा’’ति।
१५. एवं वुत्ते, वेरञ्जो ब्राह्मणो भगवन्तं एतदवोच – ‘‘जेट्ठो भवं गोतमो, सेट्ठो भवं गोतमो! अभिक्कन्तं, भो गोतम, अभिक्कन्तं, भो गोतम!! सेय्यथापि, भो गोतम, निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूळ्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य – चक्खुमन्तो रूपानि दक्खन्तीति, एवमेवं भोता गोतमेन अनेकपरियायेन धम्मो पकासितो । एसाहं भवन्तं गोतमं सरणं गच्छामि धम्मञ्च भिक्खुसङ्घञ्च। उपासकं मं भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गतम्। अधिवासेतु च मे भवं गोतमो वेरञ्जायं वस्सावासं सद्धिं भिक्खुसङ्घेना’’ति। अधिवासेसि भगवा तुण्हीभावेन। अथ खो वेरञ्जो ब्राह्मणो भगवतो अधिवासनं विदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि।
१६. तेन खो पन समयेन वेरञ्जा दुब्भिक्खा होति द्वीहितिका सेतट्ठिका सलाकावुत्ता न सुकरा उञ्छेन पग्गहेन यापेतुम्। तेन खो पन समयेन उत्तरापथका [उत्तराहका (सी॰)] अस्सवाणिजा [अस्सवणिजा (क॰)] पञ्चमत्तेहि अस्ससतेहि वेरञ्जं वस्सावासं उपगता होन्ति। तेहि अस्समण्डलिकासु भिक्खूनं पत्थपत्थपुलकं [पत्थपत्थमूलकं (क॰)] पञ्ञत्तं होति। भिक्खू पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय वेरञ्जं पिण्डाय पविसित्वा पिण्डं अलभमाना अस्समण्डलिकासु पिण्डाय चरित्वा पत्थपत्थपुलकं आरामं आहरित्वा उदुक्खले कोट्टेत्वा कोट्टेत्वा परिभुञ्जन्ति। आयस्मा पनानन्दो पत्थपुलकं सिलायं पिसित्वा भगवतो उपनामेति। तं भगवा परिभुञ्जति।
अस्सोसि खो भगवा उदुक्खलसद्दम्। जानन्तापि तथागता पुच्छन्ति, जानन्तापि न पुच्छन्ति; कालं विदित्वा पुच्छन्ति, कालं विदित्वा न पुच्छन्ति; अत्थसंहितं तथागता पुच्छन्ति, नो अनत्थसंहितम्। अनत्थसंहिते सेतुघातो तथागतानम्। द्वीहि आकारेहि बुद्धा भगवन्तो भिक्खू पटिपुच्छन्ति – धम्मं वा देसेस्साम, सावकानं वा सिक्खापदं पञ्ञपेस्सामाति [पञ्ञापेस्सामाति (सी॰ स्या॰)]। अथ खो भगवा आयस्मन्तं आनन्दं आमन्तेसि – ‘‘किं नु खो सो, आनन्द, उदुक्खलसद्दो’’ति? अथ खो आयस्मा आनन्दो भगवतो एतमत्थं आरोचेसि । ‘‘साधु साधु, आनन्द! तुम्हेहि, आनन्द सप्पुरिसेहि विजितम्। पच्छिमा जनता सालिमंसोदनं अतिमञ्ञिस्सती’’ति।
१७. अथ खो आयस्मा महामोग्गल्लानो [महामोग्गलानो (क॰)] येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो आयस्मा महामोग्गल्लानो भगवन्तं एतदवोच – ‘‘एतरहि, भन्ते, वेरञ्जा दुब्भिक्खा द्वीहितिका सेतट्ठिका सलाकावुत्ता। न सुकरा उञ्छेन पग्गहेन यापेतुम्। इमिस्सा, भन्ते, महापथविया हेट्ठिमतलं सम्पन्नं – सेय्यथापि खुद्दमधुं अनीलकं एवमस्सादम्। साधाहं, भन्ते, पथविं परिवत्तेय्यम्। भिक्खू पप्पटकोजं परिभुञ्जिस्सन्ती’’ति। ‘‘ये पन ते, मोग्गल्लान, पथविनिस्सिता पाणा ते कथं करिस्ससी’’ति? ‘‘एकाहं, भन्ते, पाणिं अभिनिम्मिनिस्सामि – सेय्यथापि महापथवी। ये पथविनिस्सिता पाणा ते तत्थ सङ्कामेस्सामि। एकेन हत्थेन पथविं परिवत्तेस्सामी’’ति। ‘‘अलं, मोग्गल्लान, मा ते रुच्चि पथविं परिवत्तेतुम्। विपल्लासम्पि सत्ता पटिलभेय्यु’’न्ति। ‘‘साधु, भन्ते, सब्बो भिक्खुसङ्घो उत्तरकुरुं पिण्डाय गच्छेय्या’’ति। ‘‘अलं, मोग्गल्लान, मा ते रुच्चि सब्बस्स भिक्खुसङ्घस्स उत्तरकुरुं पिण्डाय गमन’’न्ति।
१८. अथ खो आयस्मतो सारिपुत्तस्स रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘‘कतमेसानं खो बुद्धानं भगवन्तानं ब्रह्मचरियं न चिरट्ठितिकं अहोसि; कतमेसानं बुद्धानं भगवन्तानं ब्रह्मचरियं चिरट्ठितिकं अहोसी’’ति? अथ खो आयस्मा सारिपुत्तो सायन्हसमयं [सायण्हसमयं (सी॰)] पटिसल्लाना वुट्ठितो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो आयस्मा सारिपुत्तो भगवन्तं एतदवोच – ‘‘इध मय्हं, भन्ते, रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘कतमेसानं खो बुद्धानं भगवन्तानं ब्रह्मचरियं न चिरट्ठितिकं अहोसि, कतमेसानं बुद्धानं भगवन्तानं ब्रह्मचरियं चिरट्ठितिकं अहोसी’ति। ‘कतमेसानं नु खो, भन्ते, बुद्धानं भगवन्तानं ब्रह्मचरियं न चिरट्ठितिकं अहोसि, कतमेसानं बुद्धानं भगवन्तानं ब्रह्मचरियं चिरट्ठितिकं अहोसी’’’ति?
‘‘भगवतो च, सारिपुत्त, विपस्सिस्स भगवतो च सिखिस्स भगवतो च वेस्सभुस्स ब्रह्मचरियं न चिरट्ठितिकं अहोसि। भगवतो च, सारिपुत्त, ककुसन्धस्स भगवतो च कोणागमनस्स भगवतो च कस्सपस्स ब्रह्मचरियं चिरट्ठितिकं अहोसी’’ति।
१९. ‘‘को नु खो , भन्ते, हेतु को पच्चयो, येन भगवतो च विपस्सिस्स भगवतो च सिखिस्स भगवतो च वेस्सभुस्स ब्रह्मचरियं न चिरट्ठितिकं अहोसी’’ति? ‘‘भगवा च, सारिपुत्त, विपस्सी भगवा च सिखी भगवा च वेस्सभू किलासुनो अहेसुं सावकानं वित्थारेन धम्मं देसेतुम्। अप्पकञ्च नेसं अहोसि सुत्तं गेय्यं वेय्याकरणं गाथा उदानं इतिवुत्तकं जातकं अब्भुतधम्मं वेदल्लम्। अपञ्ञत्तं सावकानं सिक्खापदम्। अनुद्दिट्ठं पातिमोक्खम्। तेसं बुद्धानं भगवन्तानं अन्तरधानेन बुद्धानुबुद्धानं सावकानं अन्तरधानेन ये ते पच्छिमा सावका नानानामा नानागोत्ता नानाजच्चा नानाकुला पब्बजिता ते तं ब्रह्मचरियं खिप्पञ्ञेव अन्तरधापेसुम्। सेय्यथापि, सारिपुत्त, नानापुप्फानि फलके निक्खित्तानि सुत्तेन असङ्गहितानि तानि वातो विकिरति विधमति विद्धंसेति। तं किस्स हेतु? यथा तं सुत्तेन असङ्गहितत्ता। एवमेव खो, सारिपुत्त, तेसं बुद्धानं भगवन्तानं अन्तरधानेन बुद्धानुबुद्धानं सावकानं अन्तरधानेन ये ते पच्छिमा सावका नानानामा नानागोत्ता नानाजच्चा नानाकुला पब्बजिता ते तं ब्रह्मचरियं खिप्पञ्ञेव अन्तरधापेसुम्।
‘‘अकिलासुनो च ते भगवन्तो अहेसुं सावके चेतसा चेतो परिच्च ओवदितुम्। भूतपुब्बं, सारिपुत्त, वेस्सभू भगवा अरहं सम्मासम्बुद्धो अञ्ञतरस्मिं भिंसनके [भीसनके (क॰)] वनसण्डे सहस्सं भिक्खुसङ्घं चेतसा चेतो परिच्च ओवदति अनुसासति – ‘एवं वितक्केथ, मा एवं वितक्कयित्थ; एवं मनसिकरोथ, मा एवं मनसाकत्थ [मनसाकरित्थ (क॰)]; इदं पजहथ, इदं उपसम्पज्ज विहरथा’ति। अथ खो, सारिपुत्त, तस्स भिक्खुसहस्सस्स वेस्सभुना भगवता अरहता सम्मासम्बुद्धेन एवं ओवदियमानानं एवं अनुसासियमानानं अनुपादाय आसवेहि चित्तानि विमुच्चिंसु। तत्र सुदं, सारिपुत्त, भिंसनकस्स वनसण्डस्स भिंसनकतस्मिं होति – यो कोचि अवीतरागो तं वनसण्डं पविसति, येभुय्येन लोमानि हंसन्ति। अयं खो, सारिपुत्त, हेतु अयं पच्चयो येन भगवतो च विपस्सिस्स भगवतो च सिखिस्स भगवतो च वेस्सभुस्स ब्रह्मचरियं न चिरट्ठितिकं अहोसी’’ति।
२०. ‘‘को पन, भन्ते, हेतु को पच्चयो येन भगवतो च ककुसन्धस्स भगवतो च कोणागमनस्स भगवतो च कस्सपस्स ब्रह्मचरियं चिरट्ठितिकं अहोसी’’ति? ‘‘भगवा च, सारिपुत्त, ककुसन्धो भगवा च कोणागमनो भगवा च कस्सपो अकिलासुनो अहेसुं सावकानं वित्थारेन धम्मं देसेतुम्। बहुञ्च नेसं अहोसि सुत्तं गेय्यं वेय्याकरणं गाथा उदानं इतिवुत्तकं जातकं अब्भुतधम्मं वेदल्लं, पञ्ञत्तं सावकानं सिक्खापदं, उद्दिट्ठं पातिमोक्खम्। तेसं बुद्धानं भगवन्तानं अन्तरधानेन बुद्धानुबुद्धानं सावकानं अन्तरधानेन ये ते पच्छिमा सावका नानानामा नानागोत्ता नानाजच्चा नानाकुला पब्बजिता ते तं ब्रह्मचरियं चिरं दीघमद्धानं ठपेसुम्। सेय्यथापि, सारिपुत्त, नानापुप्फानि फलके निक्खित्तानि सुत्तेन सुसङ्गहितानि तानि वातो न विकिरति न विधमति न विद्धंसेति। तं किस्स हेतु? यथा तं सुत्तेन सुसङ्गहितत्ता। एवमेव खो, सारिपुत्त, तेसं बुद्धानं भगवन्तानं अन्तरधानेन बुद्धानुबुद्धानं सावकानं अन्तरधानेन ये ते पच्छिमा सावका नानानामा नानागोत्ता नानाजच्चा नानाकुला पब्बजिता ते तं ब्रह्मचरियं चिरं दीघमद्धानं ठपेसुम्। अयं खो, सारिपुत्त, हेतु अयं पच्चयो येन भगवतो च ककुसन्धस्स भगवतो च कोणागमनस्स भगवतो च कस्सपस्स ब्रह्मचरियं चिरट्ठितिकं अहोसी’’ति।
२१. अथ खो आयस्मा सारिपुत्तो उट्ठायासना एकंसं उत्तरासङ्गं करित्वा येन भगवा तेनञ्जलिं पणामेत्वा भगवन्तं एतदवोच – ‘‘एतस्स, भगवा, कालो! एतस्स, सुगत, कालो! यं भगवा सावकानं सिक्खापदं पञ्ञपेय्य [पञ्ञापेय्य (सी॰ स्या॰)], उद्दिसेय्य पातिमोक्खं, यथयिदं ब्रह्मचरियं अद्धनियं अस्स चिरट्ठितिक’’न्ति। ‘‘आगमेहि त्वं, सारिपुत्त ! आगमेहि त्वं, सारिपुत्त! तथागतोव तत्थ कालं जानिस्सति। न ताव, सारिपुत्त, सत्था सावकानं सिक्खापदं पञ्ञपेति उद्दिसति [न उद्दिसति (सी॰)] पातिमोक्खं याव न इधेकच्चे आसवट्ठानीया धम्मा सङ्घे पातुभवन्ति। यतो च खो, सारिपुत्त, इधेकच्चे आसवट्ठानीया धम्मा सङ्घे पातुभवन्ति, अथ सत्था सावकानं सिक्खापदं पञ्ञपेति उद्दिस्सति पातिमोक्खं तेसंयेव आसवट्ठानीयानं धम्मानं पटिघाताय। न ताव, सारिपुत्त, इधेकच्चे आसवट्ठानीया धम्मा सङ्घे पातुभवन्ति याव न सङ्घो रत्तञ्ञुमहत्तं पत्तो होति। यतो च खो, सारिपुत्त, सङ्घो रत्तञ्ञुमहत्तं पत्तो होति अथ इधेकच्चे आसवट्ठानीया धम्मा सङ्घे पातुभवन्ति, अथ, सत्था सावकानं सिक्खापदं पञ्ञपेति उद्दिसति पातिमोक्खं तेसंयेव आसवट्ठानीयानं धम्मानं पटिघाताय। न ताव, सारिपुत्त, इधेकच्चे आसवट्ठानीया धम्मा सङ्घे पातुभवन्ति, याव न सङ्घो वेपुल्लमहत्तं पत्तो होति। यतो च खो, सारिपुत्त, सङ्घो वेपुल्लमहत्तं पत्तो होति, अथ इधेकच्चे आसवट्ठानीया धम्मा सङ्घे पातुभवन्ति, अथ सत्था सावकानं सिक्खापदं पञ्ञपेति उद्दिसति पातिमोक्खं तेसंयेव आसवट्ठानीयानं धम्मानं पटिघाताय। न ताव, सारिपुत्त, इधेकच्चे आसवट्ठानीया धम्मा सङ्घे पातुभवन्ति, याव न सङ्घो लाभग्गमहत्तं पत्तो होति। यतो च खो, सारिपुत्त, सङ्घो लाभग्गमहत्तं पत्तो होति, अथ इधेकच्चे आसवट्ठानीया धम्मा सङ्घे पातुभवन्ति, अथ सत्था सावकानं सिक्खापदं पञ्ञपेति उद्दिसति पातिमोक्खं तेसंयेव आसवट्ठानीयानं धम्मानं पटिघाताय। न ताव, सारिपुत्त, इधेकच्चे आसवट्ठानीया धम्मा सङ्घे पातुभवन्ति, याव न सङ्घो बाहुसच्चमहत्तं पत्तो होति। यतो च खो, सारिपुत्त, सङ्घो बाहुसच्चमहत्तं पत्तो होति, अथ इधेकच्चे आसवट्ठानीया धम्मा सङ्घे पातुभवन्ति, अथ सत्था सावकानं सिक्खापदं पञ्ञपेति उद्दिसति पातिमोक्खं तेसंयेव आसवट्ठानीयानं धम्मानं पटिघाताय। निरब्बुदो हि, सारिपुत्त, भिक्खुसङ्घो निरादीनवो अपगतकाळको सुद्धो सारे पतिट्ठितो। इमेसञ्हि, सारिपुत्त, पञ्चन्नं भिक्खुसतानं यो पच्छिमको भिक्खु सो सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायणो’’ति।
२२. अथ खो भगवा आयस्मन्तं आनन्दं आमन्तेसि – ‘‘आचिण्णं खो पनेतं, आनन्द, तथागतानं येहि निमन्तिता वस्सं वसन्ति, न ते अनपलोकेत्वा जनपदचारिकं पक्कमन्ति। आयामानन्द, वेरञ्जं ब्राह्मणं अपलोकेस्सामा’’ति। ‘‘एवं भन्ते’’ति खो आयस्मा आनन्दो भगवतो पच्चस्सोसि। अथ खो भगवा निवासेत्वा पत्तचीवरमादाय आयस्मता आनन्देन पच्छासमणेन येन वेरञ्जस्स ब्राह्मणस्स निवेसनं तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि। अथ खो वेरञ्जो ब्राह्मणो येन भगवा तेनुपसङ्कमि ; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नं खो वेरञ्जं ब्राह्मणं भगवा एतदवोच – ‘‘निमन्तितम्ह तया, ब्राह्मण , वस्संवुट्ठा [वस्संवुत्था (सी॰ स्या॰ क॰)], अपलोकेम तं, इच्छाम मयं जनपदचारिकं पक्कमितु’’न्ति। ‘‘सच्चं, भो गोतम, निमन्तितत्थ मया वस्संवुट्ठा; अपि च, यो देय्यधम्मो सो न दिन्नो। तञ्च खो नो असन्तं, नोपि अदातुकम्यता, तं कुतेत्थ लब्भा बहुकिच्चा घरावासा बहुकरणीया। अधिवासेतु मे भवं गोतमो स्वातनाय भत्तं सद्धिं भिक्खुसङ्घेना’’ति। अधिवासेसि भगवा तुण्हीभावेन। अथ खो भगवा वेरञ्जं ब्राह्मणं धम्मिया कथाय सन्दस्सेत्वा समादपेत्वा समुत्तेजेत्वा सम्पहंसेत्वा उट्ठायासना पक्कामि। अथ खो वेरञ्जो ब्राह्मणो तस्सा रत्तिया अच्चयेन सके निवेसने पणीतं खादनीयं भोजनीयं पटियादापेत्वा भगवतो कालं आरोचापेसि – ‘‘कालो, भो गोतम, निट्ठितं भत्त’’न्ति।
२३. अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन वेरञ्जस्स ब्राह्मणस्स निवेसनं तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि सद्धिं भिक्खुसङ्घेन। अथ खो वेरञ्जो ब्राह्मणो बुद्धप्पमुखं भिक्खुसङ्घं पणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेत्वा सम्पवारेत्वा भगवन्तं भुत्ताविं ओनीतपत्तपाणिं [ओणीतपत्तपाणिं (क॰)] तिचीवरेन अच्छादेसि, एकमेकञ्च भिक्खुं एकमेकेन दुस्सयुगेन अच्छादेसि। अथ खो भगवा वेरञ्जं ब्राह्मणं धम्मिया कथाय सन्दस्सेत्वा समादपेत्वा समुत्तेजेत्वा सम्पहंसेत्वा उट्ठायासना पक्कामि। अथ खो भगवा वेरञ्जायं यथाभिरन्तं विहरित्वा अनुपगम्म सोरेय्यं सङ्कस्सं कण्णकुज्जं येन पयागपतिट्ठानं तेनुपसङ्कमि; उपसङ्कमित्वा पयागपतिट्ठाने गङ्गं नदिं उत्तरित्वा येन बाराणसी तदवसरि। अथ खो भगवा बाराणसियं यथाभिरन्तं विहरित्वा येन वेसाली तेन चारिकं पक्कामि। अनुपुब्बेन चारिकं चरमानो येन वेसाली तदवसरि। तत्र सुदं भगवा वेसालियं विहरति महावने कूटागारसालायन्ति।
वेरञ्जभाणवारो निट्ठितो।