१. चीवरवग्गो
१. पठमकथिनसिक्खापदम्
इमे खो पनायस्मन्तो तिंस निस्सग्गिया पाचित्तिया
धम्मा उद्देसं आगच्छन्ति।
४५९. तेने समयेन बुद्धो भगवा वेसालियं विहरति गोतमके चेतिये। तेन खो पन समयेन भगवता भिक्खूनं तिचीवरं अनुञ्ञातं होति। छब्बग्गिया भिक्खू – ‘‘भगवता तिचीवरं अनुञ्ञात’’न्ति अञ्ञेनेव तिचीवरेन गामं पविसन्ति, अञ्ञेन तिचीवरेन आरामे अच्छन्ति, अञ्ञेन तिचीवरेन नहानं ओतरन्ति। ये ते भिक्खू अप्पिच्छा…पे॰… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम छब्बग्गिया भिक्खू अतिरेकचीवरं धारेस्सन्ती’’ति! अथ खो ते भिक्खू छब्बग्गिये भिक्खू अनेकपरियायेन विगरहित्वा भगवतो एतमत्थं आरोचेसुं…पे॰… ‘‘सच्चं किर तुम्हे, भिक्खवे, अतिरेकचीवरं धारेथा’’ति ? ‘‘सच्चं भगवा’’ति। विगरहि बुद्धो भगवा…पे॰… कथञ्हि नाम तुम्हे, मोघपुरिसा, अतिरेकचीवरं धारेस्सथ! नेतं, मोघपुरिसा, अप्पसन्नानं वा पसादाय…पे॰… एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथ –
४६०. ‘‘यो पन भिक्खु अतिरेकचीवरं धारेय्य, निस्सग्गियं पाचित्तिय’’न्ति।
एवञ्चिदं भगवता भिक्खूनं सिक्खापदं पञ्ञत्तं होति।
४६१. [महाव॰ ३४७] तेन खो पन समयेन आयस्मतो आनन्दस्स अतिरेकचीवरं उप्पन्नं होति। आयस्मा च आनन्दो तं चीवरं आयस्मतो सारिपुत्तस्स दातुकामो होति। आयस्मा च सारिपुत्तो साकेते विहरति। अथ खो आयस्मतो आनन्दस्स एतदहोसि – ‘‘भगवता सिक्खापदं पञ्ञत्तं – ‘न अतिरेकचीवरं धारेतब्ब’न्ति। इदञ्च मे अतिरेकचीवरं उप्पन्नम्। अहञ्चिमं चीवरं आयस्मतो सारिपुत्तस्स दातुकामो। आयस्मा च सारिपुत्तो साकेते विहरति। कथं नु खो मया पटिपज्जितब्ब’’न्ति? अथ खो आयस्मा आनन्दो भगवतो एतमत्थं आरोचेसि। ‘‘कीवचिरं पनानन्द, सारिपुत्तो आगच्छिस्सती’’ति? ‘‘नवमं वा, भगवा, दिवसं दसमं वा’’ति। अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘अनुजानामि, भिक्खवे, दसाहपरमं अतिरेकचीवरं धारेतुम्। एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथ –
४६२. ‘‘निट्ठितचीवरस्मिं भिक्खुना उब्भतस्मिं कथिने दसाहपरमं अतिरेकचीवरं धारेतब्बम्। तं अतिक्कामयतो निस्सग्गियं पाचित्तिय’’न्ति।
४६३. निट्ठितचीवरस्मिन्ति भिक्खुनो चीवरं कतं वा होति नट्ठं वा विनट्ठं वा दड्ढं वा चीवरासा वा उपच्छिन्ना।
उब्भतस्मिं कथिनेति अट्ठन्नं मातिकानं अञ्ञतराय मातिकाय उब्भतं होति, सङ्घेन वा अन्तरा उब्भतं होति।
दसाहपरमन्ति दसाहपरमता धारेतब्बम्।
अतिरेकचीवरं नाम अनधिट्ठितं अविकप्पितम्।
चीवरं नाम छन्नं चीवरानं अञ्ञतरं चीवरं, विकप्पनुपगं पच्छिमम्।
तं अतिक्कामयतो निस्सग्गियं होती [होतीति इदं पदं सब्बपोत्थकेसु अत्थि, सिक्खापदे पन नत्थि, एवमुपरिपि] ति एकादसे अरुणुग्गमने निस्सग्गियं होति। निस्सज्जितब्बं सङ्घस्स वा गणस्स वा पुग्गलस्स वा। एवञ्च पन, भिक्खवे, निस्सज्जितब्बम्। तेन भिक्खुना सङ्घं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा वुड्ढानं भिक्खूनं पादे वन्दित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो – ‘‘इदं मे, भन्ते, चीवरं दसाहातिक्कन्तं निस्सग्गियं, इमाहं सङ्घस्स निस्सज्जामी’’ति। निस्सज्जित्वा आपत्ति देसेतब्बा। ब्यत्तेन भिक्खुना पटिबलेन आपत्ति पटिग्गहेतब्बा। निस्सट्ठचीवरं दातब्बम्।
४६४. ‘‘सुणातु मे, भन्ते, सङ्घो। इदं चीवरं इत्थन्नामस्स भिक्खुनो निस्सग्गियं सङ्घस्स निस्सट्ठम्। यदि सङ्घस्स पत्तकल्लं, सङ्घो इमं चीवरं इत्थन्नामस्स भिक्खुनो ददेय्या’’ति।
४६५. तेन भिक्खुना सम्बहुले भिक्खू उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा वुड्ढानं भिक्खूनं पादे वन्दित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्सु वचनीया – ‘‘इदं मे, भन्ते, चीवरं दसाहातिक्कन्तं निस्सग्गियम्। इमाहं आयस्मन्तानं निस्सज्जामी’’ति। निस्सज्जित्वा आपत्ति देसेतब्बा। ब्यत्तेन भिक्खुना पटिबलेन आपत्ति पटिग्गहेतब्बा। निस्सट्ठचीवरं दातब्बम्।
४६६. ‘‘सुणन्तु मे आयस्मन्ता। इदं चीवरं इत्थन्नामस्स भिक्खुनो निस्सग्गियं आयस्मन्तानं निस्सट्ठम्। यदायस्मन्तानं पत्तकल्लं, आयस्मन्ता इमं चीवरं इत्थन्नामस्स भिक्खुनो ददेय्यु’’न्ति।
४६७. तेन भिक्खुना एकं भिक्खुं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो – ‘‘इदं मे, आवुसो, चीवरं दसाहातिक्कन्तं निस्सग्गियम्। इमाहं आयस्मतो निस्सज्जामी’’ति। निस्सज्जित्वा आपत्ति देसेतब्बा। तेन भिक्खुना आपत्ति पटिग्गहेतब्बा। निस्सट्ठचीवरं दातब्बं – ‘‘इमं चीवरं आयस्मतो दम्मी’’ति।
४६८. दसाहातिक्कन्ते अतिक्कन्तसञ्ञी, निस्सग्गियं पाचित्तियम्। दसाहातिक्कन्ते वेमतिको, निस्सग्गियं पाचित्तियम्। दसाहातिक्कन्ते अनतिक्कन्तसञ्ञी, निस्सग्गियं पाचित्तियम्। अनधिट्ठिते अधिट्ठितसञ्ञी, निस्सग्गियं पाचित्तियम्। अविकप्पिते विकप्पितसञ्ञी, निस्सग्गियं पाचित्तियम्। अविस्सज्जिते विस्सज्जितसञ्ञी, निस्सग्गियं पाचित्तियम्। अनट्ठे नट्ठसञ्ञी, निस्सग्गियं पाचित्तियम्। अविनट्ठे विनट्ठसञ्ञी, निस्सग्गियं पाचित्तियम्। अदड्ढे दड्ढसञ्ञी, निस्सग्गियं पाचित्तियम्। अविलुत्ते विलुत्तसञ्ञी, निस्सग्गियं पाचित्तियम्।
निस्सग्गियं चीवरं अनिस्सज्जित्वा परिभुञ्जति, आपत्ति दुक्कटस्स। दसाहानतिक्कन्ते अतिक्कन्तसञ्ञी, आपत्ति दुक्कटस्स। दसाहानतिक्कन्ते वेमतिको, आपत्ति दुक्कटस्स। दसाहानतिक्कन्ते अनतिक्कन्तसञ्ञी, अनापत्ति।
४६९. अनापत्ति अन्तोदसाहं अधिट्ठेति, विकप्पेति, विस्सज्जेति, नस्सति, विनस्सति, डय्हति, अच्छिन्दित्वा गण्हन्ति, विस्सासं गण्हन्ति, उम्मत्तकस्स, आदिकम्मिकस्साति।
४७०. तेन खो पन समयेन छब्बग्गिया भिक्खू निस्सट्ठचीवरं न देन्ति। भगवतो एतमत्थं आरोचेसुम्। ‘‘न , भिक्खवे, निस्सट्ठचीवरं न दातब्बम्। यो न ददेय्य, आपत्ति दुक्कटस्सा’’ति।
कथिनसिक्खापदं निट्ठितं पठमम्।
२. उदोसितसिक्खापदम्
४७१. तेन समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन भिक्खू भिक्खूनं हत्थे चीवरं निक्खिपित्वा सन्तरुत्तरेन जनपदचारिकं पक्कमन्ति। तानि चीवरानि चिरं निक्खित्तानि कण्णकितानि होन्ति। तानि भिक्खू ओतापेन्ति। अद्दसा खो आयस्मा आनन्दो सेनासनचारिकं आहिण्डन्तो ते भिक्खू तानि चीवरानि ओतापेन्ते। दिस्वान येन ते भिक्खू तेनुपसङ्कमि; उपसङ्कमित्वा ते भिक्खू एतदवोच – ‘‘कस्सिमानि, आवुसो, चीवरानि कण्णकितानी’’ति? अथ खो ते भिक्खू आयस्मतो आनन्दस्स एतमत्थं आरोचेसुम्। आयस्मा आनन्दो उज्झायति खिय्यति विपाचेति – ‘‘कथञ्हि नाम भिक्खू भिक्खूनं हत्थे चीवरं निक्खिपित्वा सन्तरुत्तरेन जनपदचारिकं पक्कमिस्सन्ती’’ति! अथ खो आयस्मा आनन्दो ते भिक्खू अनेकपरियायेन विगरहित्वा भगवतो एतमत्थं आरोचेसि…पे॰… ‘‘सच्चं किर, भिक्खवे, भिक्खू भिक्खूनं हत्थे चीवरं निक्खिपित्वा सन्तरुत्तरेन जनपदचारिकं पक्कमन्ती’’ति? ‘‘सच्चं, भगवा’’ति। विगरहि बुद्धो भगवा…पे॰… कथञ्हि नाम ते, भिक्खवे, मोघपुरिसा भिक्खूनं हत्थे चीवरं निक्खिपित्वा सन्तरुत्तरेन जनपदचारिकं पक्कमिस्सन्ति ! नेतं, भिक्खवे, अप्पसन्नानं वा पसादाय…पे॰… एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथ –
४७२. ‘‘निट्ठितचीवरस्मिं भिक्खुना उब्भतस्मिं कथिने एकरत्तम्पि चे भिक्खु तिचीवरेन विप्पवसेय्य, निस्सग्गियं पाचित्तिय’’न्ति।
एवञ्चिदं भगवता भिक्खूनं सिक्खापदं पञ्ञत्तं होति।
४७३. तेन खो पन समयेन अञ्ञतरो भिक्खु कोसम्बियं गिलानो होति। ञातका तस्स भिक्खुनो सन्तिके दूतं पाहेसुं – ‘‘आगच्छतु भदन्तो, मयं, उपट्ठहिस्सामा’’ति। भिक्खूपि एवमाहंसु – ‘‘गच्छावुसो , ञातका तं उपट्ठहिस्सन्ती’’ति। सो एवमाह – ‘‘भगवतावुसो, सिक्खापदं पञ्ञत्तं – ‘न तिचीवरेन विप्पवसितब्ब’न्ति। अहञ्चम्हि गिलानो। न सक्कोमि तिचीवरं आदाय पक्कमितुम्। नाहं गमिस्सामी’’ति । भगवतो एतमत्थं आरोचेसुम्। अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘अनुजानामि, भिक्खवे, गिलानस्स भिक्खुनो तिचीवरेन अविप्पवाससम्मुतिं दातुम्। एवञ्च पन, भिक्खवे, दातब्बा। तेन गिलानेन भिक्खुना सङ्घं उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा वुड्ढानं भिक्खूनं पादे वन्दित्वा उक्कुटिकं निसीदित्वा अञ्जलिं पग्गहेत्वा एवमस्स वचनीयो – ‘अहं, भन्ते, गिलानो। न सक्कोमि तिचीवरं आदाय पक्कमितुम्। सोहं, भन्ते, सङ्घं तिचीवरेन अविप्पवाससम्मुतिं याचामी’ति। दुतियम्पि याचितब्बा। ततियम्पि याचितब्बा। ब्यत्तेन भिक्खुना पटिबलेन सङ्घो ञापेतब्बो –
४७४. ‘‘सुणातु मे, भन्ते, सङ्घो। अयं इत्थन्नामो भिक्खु गिलानो। न सक्कोति तिचीवरं आदाय पक्कमितुम्। सो सङ्घं तिचीवरेन अविप्पवाससम्मुतिं याचति। यदि सङ्घस्स पत्तकल्लं, सङ्घो इत्थन्नामस्स भिक्खुनो तिचीवरेन अविप्पवाससम्मुतिं ददेय्य। एसा ञत्ति।
‘‘सुणातु मे, भन्ते, सङ्घो। अयं इत्थन्नामो भिक्खु गिलानो। न सक्कोति तिचीवरं आदाय पक्कमितुम्। सो सङ्घं तिचीवरेन अविप्पवाससम्मुतिं याचति। सङ्घो इत्थन्नामस्स भिक्खुनो तिचीवरेन अविप्पवाससम्मुतिं देति। यस्सायस्मतो खमति इत्थन्नामस्स भिक्खुनो तिचीवरेन अविप्पवाससम्मुतिया दानं, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य।
‘‘दिन्ना सङ्घेन इत्थन्नामस्स भिक्खुनो तिचीवरेन अविप्पवाससम्मुति। खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति।
एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथ –
४७५. ‘‘निट्ठितचीवरस्मिं भिक्खुना उब्भतस्मिं कथिने एकरत्तम्पि चे भिक्खु तिचीवरेन विप्पवसेय्य, अञ्ञत्र भिक्खुसम्मुतिया, निस्सग्गियं पाचित्तिय’’न्ति।
४७६. ‘‘निट्ठितचीवरस्मिन्ति भिक्खुनो चीवरं कतं वा होति नट्ठं वा विनट्ठं वा दड्ढं वा चीवरासा वा उपच्छिन्ना।
उब्भतस्मिं कथिनेति अट्ठन्नं मातिकानं अञ्ञतराय मातिकाय उब्भतं होति, सङ्घेन वा अन्तरा उब्भतं होति।
एकरत्तम्पि चे भिक्खु तिचीवरेन विप्पवसेय्याति सङ्घाटिया वा उत्तरासङ्गेन वा अन्तरवासकेन वा।
अञ्ञत्र भिक्खुसम्मुतियाति ठपेत्वा भिक्खुसम्मुतिम्।
निस्सग्गियं होतीति सह अरुणुग्गमना [अरुणुग्गमनेन (सी॰ स्या॰)] निस्सग्गियं होति। निस्सज्जितब्बं सङ्घस्स वा गणस्स वा पुग्गलस्स वा। एवञ्च पन, भिक्खवे, निस्सज्जितब्बं…पे॰… इदं मे, भन्ते , चीवरं रत्तिविप्पवुत्थं [रत्तिं विप्पवुत्थं (सी॰)] अञ्ञत्र भिक्खुसम्मुतिया निस्सग्गियं, इमाहं सङ्घस्स निस्सज्जामीति…पे॰… ददेय्याति…पे॰… ददेय्युन्ति…पे॰… आयस्मतो दम्मीति।
४७७. गामो एकूपचारो नानूपचारो। निवेसनं एकूपचारं नानूपचारम्। उदोसितो एकूपचारो नानूपचारो। अट्टो एकूपचारो नानूपचारो। माळो एकूपचारो नानूपचारो। पासादो एकूपचारो नानूपचारो। हम्मियं एकूपचारं नानूपचारम्। नावा एकूपचारा नानूपचारा। सत्थो एकूपचारो नानूपचारो। खेत्तं एकूपचारं नानूपचारम्। धञ्ञकरणं एकूपचारं नानूपचारम्। आरामो एकूपचारो नानूपचारो। विहारो एकूपचारो नानूपचारो। रुक्खमूलं एकूपचारं नानूपचारम्। अज्झोकासो एकूपचारो नानूपचारो।
४७८. गामो एकूपचारो नाम एककुलस्स गामो होति परिक्खित्तो च । अन्तोगामे चीवरं निक्खिपित्वा अन्तोगामे वत्थब्बम्। अपरिक्खित्तो होति, यस्मिं घरे चीवरं निक्खित्तं होति तस्मिं घरे वत्थब्बं, हत्थपासा वा न विजहितब्बम्।
४७९. नानाकुलस्स गामो होति परिक्खित्तो च। यस्मिं घरे चीवरं निक्खित्तं होति तस्मिं घरे वत्थब्बं सभाये वा द्वारमूले वा, हत्थपासा वा न विजहितब्बम्। सभायं गच्छन्तेन हत्थपासे चीवरं निक्खिपित्वा सभाये वा वत्थब्बं द्वारमूले वा, हत्थपासा वा न विजहितब्बम्। सभाये चीवरं निक्खिपित्वा सभाये वा वत्थब्बं द्वारमूले वा, हत्थपासा वा न विजहितब्बम्। अपरिक्खित्तो होति, यस्मिं घरे चीवरं निक्खित्तं होति तस्मिं घरे वत्थब्बं, हत्थपासा वा न विजहितब्बम्।
४८०. एककुलस्स निवेसनं होति परिक्खित्तञ्च, नानागब्भा नानाओवरका। अन्तोनिवेसने चीवरं निक्खिपित्वा अन्तोनिवेसने वत्थब्बम्। अपरिक्खित्तं होति, यस्मिं गब्भे चीवरं निक्खित्तं होति तस्मिं गब्भे वत्थब्बं, हत्थपासा वा न विजहितब्बम्।
४८१. नानाकुलस्स निवेसनं होति परिक्खित्तञ्च, नानागब्भा नानाओवरका। यस्मिं गब्भे चीवरं निक्खित्तं होति तस्मिं गब्भे वत्थब्बं द्वारमूले वा, हत्थपासा वा न विजहितब्बम्। अपरिक्खित्तं होति, यस्मिं गब्भे चीवरं निक्खित्तं होति तस्मिं गब्भे वत्थब्बं, हत्थपासा वा न विजहितब्बम्।
४८२. एककुलस्स उदोसितो होति परिक्खित्तो च, नानागब्भा नानाओवरका । अन्तोउदोसिते चीवरं निक्खिपित्वा अन्तोउदोसिते वत्थब्बम्। अपरिक्खित्तो होति, यस्मिं गब्भे चीवरं निक्खित्तं होति तस्मिं गब्भे वत्थब्बं, हत्थपासा वा न विजहितब्बम्।
४८३. नानाकुलस्स उदोसितो होति परिक्खित्तो च, नानागब्भा नानाओवरका। यस्मिं गब्भे चीवरं निक्खित्तं होति तस्मिं गब्भे वत्थब्बं द्वारमूले वा, हत्थपासा वा न विजहितब्बम्। अपरिक्खित्तो होति, यस्मिं गब्भे चीवरं निक्खित्तं होति तस्मिं गब्भे वत्थब्बं, हत्थपासा वा न विजहितब्बम्।
४८४. एककुलस्स अट्टो होति, अन्तोअट्टे चीवरं निक्खिपित्वा अन्तोअट्टे वत्थब्बम्। नानाकुलस्स अट्टो होति, नानागब्भा नानाओवरका। यस्मिं गब्भे चीवरं निक्खित्तं होति तस्मिं गब्भे वत्थब्बं द्वारमूले वा, हत्थपासा वा न विजहितब्बम्।
४८५. एककुलस्स माळो होति, अन्तोमाळे चीवरं निक्खिपित्वा अन्तोमाळे वत्थब्बम्। नानाकुलस्स माळो होति नानागब्भा नानाओवरका, यस्मिं गब्भे चीवरं निक्खित्तं होति तस्मिं गब्भे वत्थब्बं द्वारमूले वा, हत्थपासा वा न विजहितब्बम्।
४८६. एककुलस्स पासादो होति, अन्तोपासादे चीवरं निक्खिपित्वा अन्तोपासादे वत्थब्बम्। नानाकुलस्स पासादो होति, नानागब्भा नानाओवरका। यस्मिं गब्भे चीवरं निक्खित्तं होति तस्मिं गब्भे वत्थब्बं द्वारमूले वा, हत्थपासा वा न विजहितब्बम्।
४८७. एककुलस्स हम्मियं होति। अन्तोहम्मिये चीवरं निक्खिपित्वा अन्तोहम्मिये वत्थब्बम्। नानाकुलस्स हम्मियं होति, नानागब्भा नानाओवरका। यस्मिं गब्भे चीवरं निक्खित्तं होति तस्मिं गब्भे वत्थब्बं द्वारमूले वा, हत्थपासा वा न विजहितब्बम्।
४८८. एककुलस्स नावा होति। अन्तोनावाय चीवरं निक्खिपित्वा अन्तोनावाय वत्थब्बम्। नानाकुलस्स नावा होति नानागब्भा नानाओवरका। यस्मिं ओवरके चीवरं निक्खित्तं होति तस्मिं ओवरके वत्थब्बं, हत्थपासा वा न विजहितब्बम्।
४८९. एककुलस्स सत्थो होति। सत्थे चीवरं निक्खिपित्वा पुरतो वा पच्छतो वा सत्तब्भन्तरा न विजहितब्बा, पस्सतो अब्भन्तरं न विजहितब्बम्। नानाकुलस्स सत्थो होति, सत्थे चीवरं निक्खिपित्वा हत्थपासा न विजहितब्बम्।
४९०. एककुलस्स खेत्तं होति परिक्खित्तञ्च। अन्तोखेत्ते चीवरं निक्खिपित्वा अन्तोखेत्ते वत्थब्बम्। अपरिक्खित्तं होति, हत्थपासा न विजहितब्बम्। नानाकुलस्स खेत्तं होति परिक्खित्तञ्च। अन्तोखेत्ते चीवरं निक्खिपित्वा द्वारमूले वा वत्थब्बं, हत्थपासा वा न विजहितब्बम्। अपरिक्खित्तं होति, हत्थपासा न विजहितब्बम्।
४९१. एककुलस्स धञ्ञकरणं होति परिक्खित्तञ्च। अन्तोधञ्ञकरणे चीवरं निक्खिपित्वा अन्तोधञ्ञकरणे वत्थब्बम्। अपरिक्खित्तं होति, हत्थपासा न विजहितब्बम्। नानाकुलस्स धञ्ञकरणं होति परिक्खित्तञ्च। अन्तोधञ्ञकरणे चीवरं निक्खिपित्वा द्वारमूले वा वत्थब्बं, हत्थपासा वा न विजहितब्बम्। अपरिक्खित्तं होति, हत्थपासा न विजहितब्बम्।
४९२. एककुलस्स आरामो होति परिक्खित्तो च। अन्तोआरामे चीवरं निक्खिपित्वा अन्तोआरामे वत्थब्बम्। अपरिक्खित्तो होति, हत्थपासा न विजहितब्बम्। नानाकुलस्स आरामो होति परिक्खित्तो च। अन्तोआरामे चीवरं निक्खिपित्वा द्वारमूले वा वत्थब्बं, हत्थपासा वा न विजहितब्बम्। अपरिक्खित्तो होति, हत्थपासा न विजहितब्बम्।
४९३. एककुलस्स विहारो होति परिक्खित्तो च। अन्तोविहारे चीवरं निक्खिपित्वा अन्तोविहारे वत्थब्बम्। अपरिक्खित्तो होति, यस्मिं विहारे चीवरं निक्खित्तं होति तस्मिं विहारे वत्थब्बं, हत्थपासा वा न विजहितब्बम्। नानाकुलस्स विहारो होति परिक्खित्तो च। यस्मिं विहारे चीवरं निक्खित्तं होति तस्मिं विहारे वत्थब्बं द्वारमूले वा, हत्थपासा वा न विजहितब्बम्। अपरिक्खित्तो होति , यस्मिं विहारे चीवरं निक्खित्तं होति तस्मिं विहारे वत्थब्बं, हत्थपासा वा न विजहितब्बम्।
४९४. एककुलस्स रुक्खमूलं होति, यं मज्झन्हिके काले समन्ता छाया फरति, अन्तोछायाय चीवरं निक्खिपित्वा अन्तोछायाय वत्थब्बम्। नानाकुलस्स रुक्खमूलं होति, हत्थपासा न विजहितब्बम्।
अज्झोकासो एकूपचारो नाम अगामके अरञ्ञे समन्ता सत्तब्भन्तरा एकूपचारो, ततो परं नानूपचारो।
४९५. विप्पवुत्थे विप्पवुत्थसञ्ञी अञ्ञत्र भिक्खुसम्मुतिया, निस्सग्गियं पाचित्तियम्। विप्पवुत्थे वेमतिको, अञ्ञत्र भिक्खुसम्मुतिया, निस्सग्गियं पाचित्तियम्। विप्पवुत्थे अविप्पवुत्थसञ्ञी, अञ्ञत्र भिक्खुसम्मुतिया, निस्सग्गियं पाचित्तियम्। अप्पच्चुद्धटे पच्चुद्धटसञ्ञी…पे॰… अविस्सज्जिते विस्सज्जितसञ्ञी… अनट्ठे नट्ठसञ्ञी… अविनट्ठे विनट्ठसञ्ञी… अदड्ढे दड्ढसञ्ञी…पे॰… अविलुत्ते विलुत्तसञ्ञी, अञ्ञत्र भिक्खुसम्मुतिया, निस्सग्गियं पाचित्तियम्।
निस्सग्गियं चीवरं अनिस्सज्जित्वा परिभुञ्जति, आपत्ति दुक्कटस्स । अविप्पवुत्थे विप्पवुत्थसञ्ञी, आपत्ति दुक्कटस्स। अविप्पवुत्थे वेमतिको, आपत्ति दुक्कटस्स। अविप्पवुत्थे अविप्पवुत्थसञ्ञी, अनापत्ति।
४९६. अनापत्ति अन्तोअरुणे पच्चुद्धरति, विस्सज्जेति, नस्सति, विनस्सति, डय्हति, अच्छिन्दित्वा गण्हन्ति, विस्सासं गण्हन्ति, भिक्खुसम्मुतिया, उम्मत्तकस्स, आदिकम्मिकस्साति।
उदोसितसिक्खापदं निट्ठितं दुतियम्।
३. ततियकथिनसिक्खापदम्
४९७. तेन समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन अञ्ञतरस्स भिक्खुनो अकालचीवरं उप्पन्नं होति। तस्स तं चीवरं कयिरमानं नप्पहोति। अथ खो सो भिक्खु तं चीवरं उस्सापेत्वा पुनप्पुनं विमज्जति। अद्दसा खो भगवा सेनासनचारिकं आहिण्डन्तो तं भिक्खुं तं चीवरं उस्सापेत्वा पुनप्पुनं विमज्जन्तम्। दिस्वान येन सो भिक्खु तेनुपसङ्कमि; उपसङ्कमित्वा तं भिक्खुं एतदवोच – ‘‘किस्स त्वं, भिक्खु, इमं चीवरं उस्सापेत्वा पुनप्पुनं विमज्जसी’’ति? ‘‘इदं मे, भन्ते, अकालचीवरं उप्पन्नम्। कयिरमानं नप्पहोति। तेनाहं इमं चीवरं उस्सापेत्वा पुनप्पुनं विमज्जामी’’ति। ‘‘अत्थि पन ते, भिक्खु, चीवरपच्चासा’’ति? ‘‘अत्थि, भगवा’’ति। अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा, भिक्खू आमन्तेसि – ‘‘अनुजानामि, भिक्खवे, अकालचीवरं पटिग्गहेत्वा चीवरपच्चासा निक्खिपितु’’न्ति।
४९८. तेन खो पन समयेन भिक्खू – ‘‘भगवता अनुञ्ञातं अकालचीवरं पटिग्गहेत्वा चीवरपच्चासा निक्खिपितु’’न्ति अकालचीवरानि पटिग्गहेत्वा अतिरेकमासं निक्खिपन्ति। तानि चीवरानि चीवरवंसे भण्डिकाबद्धानि तिट्ठन्ति। अद्दसा खो आयस्मा आनन्दो सेनासनचारिकं आहिण्डन्तो तानि चीवरानि चीवरवंसे भण्डिकाबद्धानि तिट्ठन्ते। दिस्वान भिक्खू आमन्तेसि – ‘‘कस्सिमानि, आवुसो, चीवरानि चीवरवंसे भण्डिकाबद्धानि तिट्ठन्ती’’ति? ‘‘अम्हाकं, आवुसो, अकालचीवरानि चीवरपच्चासा निक्खित्तानी’’ति। ‘‘कीवचिरं पनावुसो, इमानि चीवरानि निक्खित्तानी’’ति? ‘‘अतिरेकमासं, आवुसो’’ति। आयस्मा आनन्दो उज्झायति खिय्यति विपाचेति – ‘‘कथञ्हि नाम भिक्खू अकालचीवरं पटिग्गहेत्वा अतिरेकमासं निक्खिपिस्सन्ती’’ति! अथ खो आयस्मा आनन्दो ते भिक्खू अनेकपरियायेन विगरहित्वा भगवतो एतमत्थं आरोचेसि…पे॰… ‘‘सच्चं किर, भिक्खवे, भिक्खू अकालचीवरं पटिग्गहेत्वा अतिरेकमासं निक्खिपन्ती’’ति? ‘‘सच्चं, भगवा’’ति। विगरहि बुद्धो भगवा…पे॰… कथञ्हि नाम ते, भिक्खवे, मोघपुरिसा अकालचीवरं पटिग्गहेत्वा अतिरेकमासं निक्खिपिस्सन्ति! नेतं, भिक्खवे, अप्पसन्नानं वा पसादाय…पे॰… एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथ –
४९९. ‘‘निट्ठितचीवरस्मिं भिक्खुना उब्भतस्मिं कथिने भिक्खुनो पनेव अकालचीवरं उप्पज्जेय्य, आकङ्खमानेन भिक्खुना पटिग्गहेतब्बम्। पटिग्गहेत्वा खिप्पमेव कारेतब्बम्। नोचस्स पारिपूरि, मासपरमं तेन भिक्खुना तं चीवरं निक्खिपितब्बं ऊनस्स पारिपूरिया सतिया पच्चासाय। ततो चे उत्तरि [उत्तरिं (सी॰ स्या॰)] निक्खिपेय्य, सतियापि पच्चासाय, निस्सग्गियं पाचित्तिय’’न्ति।
५००. निट्ठितचीवरस्मिन्ति भिक्खुनो चीवरं कतं वा होति नट्ठं वा विनट्ठं वा दड्ढं वा चीवरासा वा उपच्छिन्ना।
उब्भतस्मिं कथिनेति अट्ठन्नं मातिकानं अञ्ञतराय मातिकाय उब्भतं होति, सङ्घेन वा अन्तरा उब्भतं होति।
अकालचीवरं नाम अनत्थते कथिने एकादसमासे उप्पन्नं, अत्थते कथिने सत्तमासे उप्पन्नं, कालेपि आदिस्स दिन्नं, एतं अकालचीवरं नाम।
उप्पज्जेय्याति उप्पज्जेय्य सङ्घतो वा गणतो वा ञातितो वा मित्ततो वा पंसुकूलं वा अत्तनो वा धनेन।
आकङ्खमानेनाति इच्छमानेन पटिग्गहेतब्बम्।
पटिग्गहेत्वा खिप्पमेव कारेतब्बन्ति दसाहा कारेतब्बम्।
नो चस्स पारिपूरीति कयिरमानं नप्पहोति।
मासपरमं तेन भिक्खुना तं चीवरं निक्खिपितब्बन्ति मासपरमता निक्खिपितब्बम्।
ऊनस्स पारिपूरियाति ऊनस्स पारिपूरत्थाय।
सतिया पच्चासायाति पच्चासा होति सङ्घतो वा गणतो वा ञातितो वा मित्ततो वा पंसुकूलं वा अत्तनो वा धनेन।
ततो चे उत्तरि निक्खिपेय्य सतियापि पच्चासायाति तदहुप्पन्ने मूलचीवरे पच्चासाचीवरं उप्पज्जति, दसाहा कारेतब्बम्। द्वीहुप्पन्ने मूलचीवरे पच्चासाचीवरं उप्पज्जति, दसाहा कारेतब्बम्। तीहुप्पन्ने मूलचीवरे…पे॰… चतूहुप्पन्ने… पञ्चाहुप्पन्ने… छाहुप्पन्ने… सत्ताहुप्पन्ने… अट्ठाहुप्पन्ने … नवाहुप्पन्ने… दसाहुप्पन्ने मूलचीवरे पच्चासाचीवरं उप्पज्जति, दसाहा कारेतब्बम्। एकादसे उप्पन्ने…पे॰… द्वादसे उप्पन्ने… तेरसे उप्पन्ने… चुद्दसे उप्पन्ने… पन्नरसे उप्पन्ने… सोळसे उप्पन्ने… सत्तरसे उप्पन्ने… अट्ठारसे उप्पन्ने… एकूनवीसे उप्पन्ने… वीसे उप्पन्ने मूलचीवरे पच्चासाचीवरं उप्पज्जति, दसाहा कारेतब्बम्। एकवीसे उप्पन्ने मूलचीवरे पच्चासाचीवरं उप्पज्जति, नवाहा कारेतब्बम्। द्वावीसे उप्पन्ने…पे॰… तेवीसे उप्पन्ने… चतुवीसे उप्पन्ने… पञ्चवीसे उप्पन्ने… छब्बीसे उप्पन्ने… सत्तवीसे उप्पन्ने… अट्ठवीसे उप्पन्ने… एकूनतिंसे उप्पन्ने मूलचीवरे पच्चासाचीवरं उप्पज्जति, एकाहं कारेतब्बं… तिंसे उप्पन्ने मूलचीवरे पच्चासाचीवरं उप्पज्जति , तदहेव अधिट्ठातब्बं विकप्पेतब्बं विस्सज्जेतब्बम्। नो चे अधिट्ठेय्य वा विकप्पेय्य वा विस्सज्जेय्य वा, एकतिंसे अरुणुग्गमने निस्सग्गियं होति। निस्सज्जितब्बं सङ्घस्स वा गणस्स वा पुग्गलस्स वा। एवञ्च पन, भिक्खवे, निस्सज्जितब्बं…पे॰… इदं मे, भन्ते, अकालचीवरं मासातिक्कन्तं निस्सग्गियं, इमाहं सङ्घस्स निस्सज्जामीति…पे॰… ददेय्याति…पे॰… ददेय्युन्ति…पे॰… आयस्मतो दम्मीति।
विसभागे उप्पन्ने मूलचीवरे पच्चासाचीवरं उप्पज्जति, रत्तियो च सेसा होन्ति, न अकामा कारेतब्बम्।
५०१. मासातिक्कन्ते अतिक्कन्तसञ्ञी, निस्सग्गियं पाचित्तियम्। मासातिक्कन्ते वेमतिको निस्सग्गियं पाचित्तियम्। मासातिक्कन्ते अनतिक्कन्तसञ्ञी निस्सग्गियं पाचित्तियम्। अनधिट्ठिते अधिट्ठितसञ्ञी…पे॰… अविकप्पिते विकप्पितसञ्ञी… अविस्सज्जिते विस्सज्जितसञ्ञी… अनट्ठे नट्ठसञ्ञी… अविनट्ठे विनट्ठसञ्ञी… अदड्ढे दड्ढसञ्ञी… अविलुत्ते विलुत्तसञ्ञी, निस्सग्गियं पाचित्तियम्।
निस्सग्गियं चीवरं अनिस्सज्जित्वा परिभुञ्जति, आपत्ति दुक्कटस्स। मासानतिक्कन्ते अतिक्कन्तसञ्ञी, आपत्ति दुक्कटस्स। मासानतिक्कन्ते वेमतिको, आपत्ति दुक्कटस्स। मासानतिक्कन्ते अनतिक्कन्तसञ्ञी, अनापत्ति।
५०२. अनापत्ति अन्तोमासे अधिट्ठेति, विकप्पेति, विस्सज्जेति, नस्सति , विनस्सति, डय्हति, अच्छिन्दित्वा गण्हन्ति, विस्सासं गण्हन्ति, उम्मत्तकस्स, आदिकम्मिकस्साति।
ततियकथिनसिक्खापदं निट्ठितम्।
४. पुराणचीवरसिक्खापदम्
५०३. तेन समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन आयस्मतो उदायिस्स पुराणदुतियिका भिक्खुनीसु पब्बजिता होति। सा आयस्मतो उदायिस्स सन्तिके अभिक्खणं आगच्छति। आयस्मापि उदायी तस्सा भिक्खुनिया सन्तिके अभिक्खणं गच्छति। तेन खो पन समयेन आयस्मा उदायी तस्सा भिक्खुनिया सन्तिके भत्तविस्सग्गं करोति। अथ खो आयस्मा उदायी पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन सा भिक्खुनी तेनुपसङ्कमि; उपसङ्कमित्वा तस्सा भिक्खुनिया पुरतो अङ्गजातं विवरित्वा आसने निसीदि। सापि खो भिक्खुनी आयस्मतो उदायिस्स पुरतो अङ्गजातं विवरित्वा आसने निसीदि। अथ खो आयस्मा उदायी सारत्तो तस्सा भिक्खुनिया अङ्गजातं उपनिज्झायि। तस्स असुचि मुच्चि। अथ खो आयस्मा उदायी तं भिक्खुनिं एतदवोच – ‘‘गच्छ, भगिनि, उदकं आहर, अन्तरवासकं धोविस्सामी’’ति। ‘‘आहरय्य , अहमेव धोविस्सामी’’ति तं असुचिं एकदेसं मुखेन अग्गहेसि एकदेसं अङ्गजाते पक्खिपि। सा तेन गब्भं गण्हि। भिक्खुनियो एवमाहंसु – ‘‘अब्रह्मचारिनी अयं भिक्खुनी, गब्भिनी’’ति। ‘‘नाहं, अय्ये, अब्रह्मचारिनी’’ति भिक्खुनीनं एतमत्थं आरोचेसि। भिक्खुनियो उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम अय्यो उदायी भिक्खुनिया पुराणचीवरं धोवापेस्सती’’ति! अथ खो ता भिक्खुनियो भिक्खूनं एतमत्थं आरोचेसुम्। ये ते भिक्खू अप्पिच्छा…पे॰… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम आयस्मा उदायी भिक्खुनिया पुराणचीवरं धोवापेस्सती’’ति! अथ खो ते भिक्खू आयस्मन्तं उदायिं अनेकपरियायेन विगरहित्वा भगवतो एतमत्थं आरोचेसुं…पे॰… ‘‘सच्चं किर त्वं, उदायि, भिक्खुनिया पुराणचीवरं धोवापेसी’’ति? ‘‘सच्चं, भगवा’’ति। ‘‘ञातिका ते, उदायि, अञ्ञातिका’’ति? ‘‘अञ्ञातिका, भगवा’’ति। ‘‘अञ्ञातको, मोघपुरिस, अञ्ञातिकाय न जानाति पतिरूपं वा अप्पतिरूपं वा पासादिकं वा अपासादिकं वा। तत्थ नाम त्वं, मोघपुरिस, अञ्ञातिकाय भिक्खुनिया पुराणचीवरं धोवापेस्ससि! नेतं, मोघपुरिस, अप्पसन्नानं वा पसादाय…पे॰… एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथ –
५०४. ‘‘यो पन भिक्खु अञ्ञातिकाय भिक्खुनिया पुराणचीवरं धोवापेय्य वा रजापेय्य वा आकोटापेय्य वा, निस्सग्गियं पाचित्तिय’’न्ति।
५०५. यो पनाति यो यादिसो…पे॰… भिक्खूति…पे॰… अयं इमस्मिं अत्थे अधिप्पेतो भिक्खूति।
अञ्ञातिका नाम मातितो वा पितितो वा याव सत्तमा पितामहयुगा असम्बद्धा।
भिक्खुनी नाम उभतोसङ्घे उपसम्पन्ना।
पुराणचीवरं नाम सकिं निवत्थम्पि सकिं पारुतम्पि।
धोवाति आणापेति, आपत्ति दुक्कटस्स। धोतं निस्सग्गियं होति। रजाति आणापेति, आपत्ति दुक्कटस्स। रत्तं निस्सग्गियं होति। आकोटेहीति आणापेति, आपत्ति दुक्कटस्स। सकिं पाणिप्पहारं वा मुग्गरप्पहारं वा दिन्ने निस्सग्गियं होति। निस्सज्जितब्बं सङ्घस्स वा गणस्स वा पुग्गलस्स वा। एवञ्च पन, भिक्खवे, निस्सज्जितब्बं…पे॰… इदं मे, भन्ते, पुराणचीवरं अञ्ञातिकाय भिक्खुनिया धोवापितं निस्सग्गियम्। इमाहं सङ्घस्स निस्सज्जामीति…पे॰… ददेय्याति…पे॰… ददेय्युन्ति…पे॰… आयस्मतो दम्मीति।
५०६. अञ्ञातिकाय अञ्ञातिकसञ्ञी पुराणचीवरं धोवापेति, निस्सग्गियं पाचित्तियम्। अञ्ञातिकाय अञ्ञातिकसञ्ञी पुराणचीवरं धोवापेति रजापेति, निस्सग्गियेन आपत्ति दुक्कटस्स। अञ्ञातिकाय अञ्ञातिकसञ्ञी पुराणचीवरं धोवापेति आकोटापेति, निस्सग्गियेन आपत्ति दुक्कटस्स। अञ्ञातिकाय अञ्ञातिकसञ्ञी पुराणचीवरं धोवापेति रजापेति आकोटापेति, निस्सग्गियेन आपत्ति द्विन्नं दुक्कटानम्।
अञ्ञातिकाय अञ्ञातिकसञ्ञी पुराणचीवरं रजापेति, निस्सग्गियं पाचित्तियम्। अञ्ञातिकाय अञ्ञातिकसञ्ञी पुराणचीवरं रजापेति आकोटापेति, निस्सग्गियेन आपत्ति दुक्कटस्स। अञ्ञातिकाय अञ्ञातिकसञ्ञी पुराणचीवरं रजापेति धोवापेति, निस्सग्गियेन आपत्ति दुक्कटस्स। अञ्ञातिकाय अञ्ञातिकसञ्ञी पुराणचीवरं रजापेति आकोटापेति धोवापेति, निस्सग्गियेन आपत्ति द्विन्नं दुक्कटानम्।
अञ्ञातिकाय अञ्ञातिकसञ्ञी पुराणचीवरं आकोटापेति, निस्सग्गियं पाचित्तियम्। अञ्ञातिकाय अञ्ञातिकसञ्ञी पुराणचीवरं आकोटापेति धोवापेति, निस्सग्गियेन आपत्ति दुक्कटस्स। अञ्ञातिकाय अञ्ञातिकसञ्ञी पुराणचीवरं आकोटापेति रजापेति, निस्सग्गियेन आपत्ति दुक्कटस्स। अञ्ञातिकाय अञ्ञातिकसञ्ञी पुराणचीवरं आकोटापेति धोवापेति रजापेति, निस्सग्गियेन आपत्ति द्विन्नं दुक्कटानम्।
अञ्ञातिकाय वेमतिको…पे॰… अञ्ञातिकाय ञातिकसञ्ञी…पे॰… अञ्ञस्स पुराणचीवरं धोवापेति, आपत्ति दुक्कटस्स। निसीदनपच्चत्थरणं धोवापेति, आपत्ति दुक्कटस्स। एकतोउपसम्पन्नाय धोवापेति, आपत्ति दुक्कटस्स। ञातिकाय अञ्ञातिकसञ्ञी, आपत्ति दुक्कटस्स । ञातिकाय वेमतिको, आपत्ति दुक्कटस्स। ञातिकाय ञातिकसञ्ञी, अनापत्ति।
५०७. अनापत्ति ञातिकाय धोवन्तिया अञ्ञातिका दुतिया होति, अवुत्ता धोवति, अपरिभुत्तं धोवापेति, चीवरं ठपेत्वा अञ्ञं परिक्खारं धोवापेति, सिक्खमानाय, सामणेरिया, उम्मत्तकस्स, आदिकम्मिकस्साति।
पुराणचीवरसिक्खापदं निट्ठितं चतुत्थम्।
५. चीवरपटिग्गहणसिक्खापदम्
५०८. तेन समयेन बुद्धो भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे। तेन खो पन समयेन उप्पलवण्णा भिक्खुनी सावत्थियं विहरति। अथ खो उप्पलवण्णा भिक्खुनी पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सावत्थिं पिण्डाय पाविसि। सावत्थियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातप्पटिक्कन्ता येन अन्धवनं तेनुपसङ्कमि दिवाविहाराय। अन्धवनं अज्झोगाहेत्वा अञ्ञतरस्मिं रुक्खमूले दिवाविहारं निसीदि। तेन खो पन समयेन चोरा कतकम्मा गाविं वधित्वा मंसं गहेत्वा अन्धवनं पविसिंसु। अद्दसा खो चोरगामणिको उप्पलवण्णं भिक्खुनिं अञ्ञतरस्मिं रुक्खमूले दिवाविहारं निसिन्नम्। दिस्वानस्स एतदहोसि – ‘‘सचे मे पुत्तभातुका पस्सिस्सन्ति विहेठिस्सन्ति इमं भिक्खुनि’’न्ति अञ्ञेन मग्गेन अगमासि। अथ खो सो चोरगामणिको मंसे पक्के वरमंसानि गहेत्वा पण्णपुटं [पण्णेन पुटं (स्या॰)] बन्धित्वा उप्पलवण्णाय भिक्खुनिया अविदूरे रुक्खे आलग्गेत्वा – ‘‘यो पस्सति समणो वा ब्राह्मणो वा दिन्नंयेव हरतू’’ति, वत्वा पक्कामि। अस्सोसि खो उप्पलवण्णा भिक्खुनी समाधिम्हा वुट्ठहित्वा तस्स चोरगामणिकस्स इमं वाचं भासमानस्स। अथ खो उप्पलवण्णा भिक्खुनी तं मंसं गहेत्वा उपस्सयं अगमासि। अथ खो उप्पलवण्णा भिक्खुनी तस्सा रत्तिया अच्चयेन तं मंसं सम्पादेत्वा उत्तरासङ्गेन भण्डिकं बन्धित्वा वेहासं अब्भुग्गन्त्वा वेळुवने पच्चुट्ठासि [पच्चुपट्ठासि (?)]।
तेन खो पन समयेन भगवा गामं पिण्डाय पविट्ठो होति। आयस्मा उदायी ओहिय्यको होति विहारपालो। अथ खो उप्पलवण्णा भिक्खुनी येनायस्मा उदायी तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं उदायिं एतदवोच – ‘‘कहं, भन्ते, भगवा’’ति? ‘‘पविट्ठो, भगिनि, भगवा गामं पिण्डाया’’ति। ‘‘इमं, भन्ते, मंसं भगवतो देही’’ति। ‘‘सन्तप्पितो तया, भगिनि, भगवा मंसेन। सचे मे त्वं अन्तरवासकं ददेय्यासि, एवं अहम्पि सन्तप्पितो भवेय्यं अन्तरवासकेना’’ति। ‘‘मयं खो, भन्ते, मातुगामा नाम किच्छलाभा। इदञ्च मे अन्तिमं पञ्चमं चीवरम्। नाहं दस्सामी’’ति। ‘‘सेय्यथापि, भगिनि, पुरिसो हत्थिं दत्वा कच्छे सज्जेय्य [विस्सज्जेय्य (स्या॰)] एवमेव खो त्वं भगिनि भगवतो मंसं दत्वा मयि अन्तरवासके सज्जसी’’ति [अन्तरवासकं न सज्जसीति (क॰), मय्हं अन्तरवासकं विस्सज्जेहीति (स्या॰)]। अथ खो उप्पलवण्णा भिक्खुनी आयस्मता उदायिना निप्पीळियमाना अन्तरवासकं दत्वा उपस्सयं अगमासि। भिक्खुनियो उप्पलवण्णाय भिक्खुनिया पत्तचीवरं पटिग्गण्हन्तियो उप्पलवण्णं भिक्खुनिं एतदवोचुं – ‘‘कहं ते, अय्ये, अन्तरवासको’’ति? उप्पलवण्णा भिक्खुनी भिक्खुनीनं एतमत्थं आरोचेसि। भिक्खुनियो उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम अय्यो उदायी भिक्खुनिया चीवरं पटिग्गहेस्सति किच्छलाभो मातुगामो’’ति। अथ खो ता भिक्खुनियो भिक्खूनं एतमत्थं आरोचेसुम्। ये ते भिक्खू अप्पिच्छा…पे॰… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम आयस्मा उदायी भिक्खुनिया चीवरं पटिग्गहेस्सती’’ति! अथ खो ते भिक्खू आयस्मन्तं उदायिं अनेकपरियायेन विगरहित्वा भगवतो एतमत्थं आरोचेसुं…पे॰… ‘‘सच्चं किर त्वं, उदायि, भिक्खुनिया चीवरं पटिग्गहेसी’’ति? ‘‘सच्चं , भगवा’’ति। ‘‘ञातिका ते, उदायि, अञ्ञातिका’’ति? ‘‘अञ्ञातिका, भगवा’’ति। ‘‘अञ्ञातको, मोघपुरिस, अञ्ञातिकाय न जानाति पतिरूपं वा अप्पतिरूपं वा सन्तं वा असन्तं वा। तत्थ नाम त्वं, मोघपुरिस, अञ्ञातिकाय भिक्खुनिया हत्थतो चीवरं पटिग्गहेस्ससि! नेतं मोघपुरिस, अप्पसन्नानं वा पसादाय…पे॰… एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथ –
५०९. ‘‘यो पन भिक्खु अञ्ञातिकाय भिक्खुनिया हत्थतो चीवरं पटिग्गण्हेय्य, निस्सग्गियं पाचित्तिय’’न्ति।
एवञ्चिदं भगवता भिक्खूनं सिक्खापदं पञ्ञत्तं होति।
५१०. तेन खो पन समयेन भिक्खू कुक्कुच्चायन्ता भिक्खुनीनं पारिवत्तकचीवरं न पटिग्गण्हन्ति। भिक्खुनियो उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम अय्या अम्हाकं पारिवत्तकचीवरं न पटिग्गहेस्सन्ती’’ति! अस्सोसुं खो भिक्खू तासं भिक्खुनीनं उज्झायन्तीनं खिय्यन्तीनं विपाचेन्तीनम्। अथ खो ते भिक्खू भगवतो एतमत्थं आरोचेसुम्। अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘अनुजानामि, भिक्खवे, पञ्चन्नं पारिवत्तकं पटिग्गहेतुं – भिक्खुस्स, भिक्खुनिया, सिक्खमानाय, सामणेरस्स, सामणेरिया। अनुजानामि, भिक्खवे, इमेसं पञ्चन्नं पारिवत्तकं पटिग्गहेतुम्। एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथ।
५११. ‘‘यो पन भिक्खु अञ्ञातिकाय भिक्खुनिया हत्थतो चीवरं पटिग्गण्हेय्य, अञ्ञत्र पारिवत्तका, निस्सग्गियं पाचित्तिय’’न्ति।
५१२. यो पनाति यो यादिसो…पे॰… भिक्खूति…पे॰… अयं इमस्मिं अत्थे अधिप्पेतो भिक्खूति।
अञ्ञातिका नाम मातितो वा पितितो वा याव सत्तमा पितामहयुगा असम्बद्धा।
भिक्खुनी नाम उभतोसङ्घे उपसम्पन्ना।
चीवरं नाम छन्नं चीवरानं अञ्ञतरं चीवरं विकप्पनुपगं पच्छिमम्।
अञ्ञत्र पारिवत्तकाति ठपेत्वा पारिवत्तकम्।
पटिग्गण्हाति, पयोगे दुक्कटम्। पटिलाभेन निस्सग्गियं होति। निस्सज्जितब्बं सङ्घस्स वा गणस्स वा पुग्गलस्स वा। एवञ्च पन, भिक्खवे, निस्सज्जितब्बं…पे॰… इदं मे, भन्ते, चीवरं अञ्ञातिकाय भिक्खुनिया हत्थतो पटिग्गहितं, अञ्ञत्र पारिवत्तका, निस्सग्गियम्। इमाहं सङ्घस्स निस्सज्जामीति…पे॰… ददेय्याति…पे॰… ददेय्युन्ति…पे॰… आयस्मतो दम्मीति।
५१३. अञ्ञातिकाय अञ्ञातिकसञ्ञी चीवरं पटिग्गण्हाति, अञ्ञत्र पारिवत्तका, निस्सग्गियं पाचित्तियम्। अञ्ञातिकाय वेमतिको चीवरं पटिग्गण्हाति, अञ्ञत्र पारिवत्तका, निस्सग्गियं पाचित्तियम्। अञ्ञातिकाय ञातिकसञ्ञी चीवरं पटिग्गण्हाति, अञ्ञत्र पारिवत्तका, निस्सग्गियं पाचित्तियम्।
एकतोउपसम्पन्नाय हत्थतो चीवरं पटिग्गण्हाति, अञ्ञत्र पारिवत्तका, आपत्ति दुक्कटस्स। ञातिकाय अञ्ञातिकसञ्ञी, आपत्ति दुक्कटस्स। ञातिकाय वेमतिको, आपत्ति दुक्कटस्स। ञातिकाय ञातिकसञ्ञी, अनापत्ति।
५१४. अनापत्ति ञातिकाय, पारिवत्तकं परित्तेन वा विपुलं, विपुलेन वा परित्तं, भिक्खु विस्सासं गण्हाति, तावकालिकं गण्हाति , चीवरं ठपेत्वा अञ्ञं परिक्खारं गण्हाति, सिक्खमानाय, सामणेरिया, उम्मत्तकस्स, आदिकम्मिकस्साति।
चीवरपटिग्गहणसिक्खापदं निट्ठितं पञ्चमम्।
६. अञ्ञातकविञ्ञत्तिसिक्खापदम्
५१५. तेन समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे । तेन खो पन समयेन आयस्मा उपनन्दो सक्यपुत्तो पट्टो [पट्ठो (स्या॰ क॰)] होति धम्मिं कथं कातुम्। अथ खो अञ्ञतरो सेट्ठिपुत्तो येनायस्मा उपनन्दो सक्यपुत्तो तेनुपसङ्कमि ; उपसङ्कमित्वा आयस्मन्तं उपनन्दं सक्यपुत्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नं खो तं सेट्ठिपुत्तं आयस्मा उपनन्दो सक्यपुत्तो धम्मिया कथाय सन्दस्सेसि समादपेसि समुत्तेजेसि सम्पहंसेसि। अथ खो सो सेट्ठिपुत्तो आयस्मता उपनन्देन सक्यपुत्तेन धम्मिया कथाय सन्दस्सितो समादपितो समुत्तेजितो सम्पहंसितो आयस्मन्तं उपनन्दं सक्यपुत्तं एतदवोच – ‘‘वदेय्याथ, भन्ते, येन अत्थो। पटिबला मयं अय्यस्स दातुं यदिदं चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खार’’न्ति। ‘‘सचे मे त्वं, आवुसो, दातुकामोसि, इतो एकं साटकं देही’’ति। ‘‘अम्हाकं खो, भन्ते, कुलपुत्तानं किस्मिं विय एकसाटकं गन्तुम्। आगमेहि, भन्ते, याव घरं गच्छामि। घरं गतो इतो वा एकं साटकं पहिणिस्सामि इतो वा सुन्दरतर’’न्ति। दुतियम्पि खो आयस्मा उपनन्दो सक्यपुत्तो तं सेट्ठिपुत्तं एतदवोच ‘‘सचे मे त्वं आवुसो दातुकामोसि इतो एकं साटकं देही’’ति। अम्हाकं खो भन्ते कुलपुत्तानं किस्मिं विय एकसाटकं गन्तुं, आगमेहि भन्ते याव घरं गच्छामि, घरं गतो इतो वा एकं साटकं पहिणिस्सामि इतो वा सुन्दरतरन्ति। ततियम्पि खो आयस्मा उपनन्दो सक्यपुत्तो तं सेट्ठिपुत्तं एतदवोच ‘‘सचे मे त्वं आवुसो दातुकामोसि, इतो एकं साटकं देही’’ति। अम्हाकं खो भन्ते कुलपुत्तानं किस्मिं विय एकसाटकं गन्तुं, आगमेहि भन्ते याव घरं गच्छामि, घरं गतो इतो वा एकं साटकं पहिणिस्सामि इतो वा सुन्दरतरन्ति। ‘‘किं पन तया, आवुसो, अदातुकामेन पवारितेन यं त्वं पवारेत्वा न देसी’’ति।
अथ खो सो सेट्ठिपुत्तो आयस्मता उपनन्देन सक्यपुत्तेन निप्पीळियमानो एकं साटकं दत्वा अगमासि। मनुस्सा तं सेट्ठिपुत्तं एतदवोचुं – ‘‘किस्स त्वं अय्यो एकसाटको आगच्छसी’’ति? अथ खो सो सेट्ठिपुत्तो तेसं मनुस्सानं एतमत्थं आरोचेसि। मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘महिच्छा इमे समणा सक्यपुत्तिया असन्तुट्ठा। नयिमेसं सुकरा धम्मनिमन्तनापि कातुं [नयिमे सुकरा धम्मनिमन्तनायपि कातुं (स्या॰)]। कथञ्हि नाम सेट्ठिपुत्तेन धम्मनिमन्तनाय कयिरमानाय साटकं गहेस्सन्ती’’ति! अस्सोसुं खो भिक्खू तेसं मनुस्सानं उज्झायन्तानं खिय्यन्तानं विपाचेन्तानम्। ये ते भिक्खू अप्पिच्छा…पे॰… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम आयस्मा उपनन्दो सक्यपुत्तो सेट्ठिपुत्तं चीवरं विञ्ञापेस्सती’’ति! अथ खो ते भिक्खू आयस्मन्तं उपनन्दं सक्यपुत्तं अनेकपरियायेन विगरहित्वा भगवतो एतमत्थं आरोचेसुं…पे॰… ‘‘सच्चं किर त्वं, उपनन्द, सेट्ठिपुत्तं चीवरं विञ्ञापेसी’’ति? ‘‘सच्चं, भगवा’’ति। ‘‘ञातको ते, उपनन्द, अञ्ञातको’’ति? ‘‘अञ्ञातको, भगवा’’ति। ‘‘अञ्ञातको, मोघपुरिस, अञ्ञातकस्स न जानाति पतिरूपं वा अप्पतिरूपं वा सन्तं वा असन्तं वा। तत्थ नाम त्वं, मोघपुरिस, अञ्ञातकं सेट्ठिपुत्तं चीवरं विञ्ञापेस्ससि! नेतं, मोघपुरिस, अप्पसन्नानं वा पसादाय…पे॰… एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथ –
५१६. ‘‘यो पन भिक्खु अञ्ञातकं गहपतिं वा गहपतानिं वा चीवरं विञ्ञापेय्य, निस्सग्गियं पाचित्तिय’’न्ति।
एवञ्चिदं भगवता भिक्खूनं सिक्खापदं पञ्ञत्तं होति।
५१७. तेन खो पन समयेन सम्बहुला भिक्खू साकेता सावत्थिं २ अद्धानमग्गप्पटिपन्ना होन्ति। अन्तरामग्गे चोरा निक्खमित्वा ते भिक्खू अच्छिन्दिंसु। अथ खो ते भिक्खू – ‘‘भगवता पटिक्खित्तं अञ्ञातकं गहपतिं वा गहपतानिं वा चीवरं विञ्ञापेतु’’न्ति, कुक्कुच्चायन्ता न विञ्ञापेसुम्। यथानग्गाव सावत्थिं गन्त्वा भिक्खू अभिवादेन्ति। भिक्खू एवमाहंसु – ‘‘सुन्दरा खो इमे, आवुसो, आजीवका ये इमे भिक्खूसु अभिवादेन्ती’’ति। ते एवमाहंसु – ‘‘न मयं, आवुसो, आजीवका, भिक्खू मय’’न्ति। भिक्खू आयस्मन्तं उपालिं एतदवोचुं – ‘‘इङ्घावुसो उपालि, इमे अनुयुञ्जाही’’ति। अथ खो आयस्मता उपालिना अनुयुञ्जियमाना ते भिक्खू एतमत्थं आरोचेसुम्। अथ खो आयस्मा उपालि ते भिक्खू अनुयुञ्जित्वा भिक्खू एतदवोच – ‘‘भिक्खू इमे, आवुसो। देथ नेसं चीवरानी’’ति। ये ते भिक्खू अप्पिच्छा…पे॰… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम भिक्खू नग्गा आगच्छिस्सन्ति! ननु नाम तिणेन वा पण्णेन वा पटिच्छादेत्वा आगन्तब्ब’’न्ति। अथ खो ते भिक्खू ते अनेकपरियायेन विगरहित्वा भगवतो एतमत्थं आरोचेसुम्। अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे धम्मिं कथं कत्वा भिक्खू आमन्तेसि – ‘‘अनुजानामि, भिक्खवे, अच्छिन्नचीवरस्स वा नट्ठचीवरस्स वा अञ्ञातकं गहपतिं वा गहपतानिं वा चीवरं विञ्ञापेतुम्। यं आवासं पठमं उपगच्छति, सचे तत्थ होति सङ्घस्स विहारचीवरं वा उत्तरत्थरणं वा भूमत्थरणं वा भिसिच्छवि वा, तं गहेत्वा पारुपितुं लभित्वा ओदहिस्सामी’’ति । नो चे होति सङ्घस्स विहारचीवरं वा उत्तरत्थरणं वा भुमत्थरणं वा भिसिच्छवि वा तिणेन वा पण्णेन वा पटिच्छादेत्वा आगन्तब्बं; न त्वेव नग्गेन आगन्तब्बम्। यो आगच्छेय्य, आपत्ति दुक्कटस्स। एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथ –
५१८. ‘‘यो पन भिक्खु अञ्ञातकं गहपतिं वा गहपतानिं वा चीवरं विञ्ञापेय्य, अञ्ञत्र समया, निस्सग्गियं पाचित्तियम्। तत्थायं समयो – अच्छिन्नचीवरो वा होति भिक्खु नट्ठचीवरो वा। अयं तत्थ समयो’’ति।
५१९. यो पनाति यो यादिसो…पे॰… भिक्खूति…पे॰… अयं इमस्मिं अत्थे अधिप्पेतो भिक्खूति।
अञ्ञातको नाम मातितो वा पितितो वा याव सत्तमा पितामहयुगा असम्बद्धो।
गहपति नाम यो कोचि अगारं अज्झावसति।
गहपतानी नाम या काचि अगारं अज्झावसति।
चीवरं नाम छन्नं चीवरानं अञ्ञतरं चीवरं विकप्पनुपगं पच्छिमम्।
अञ्ञत्र समयाति ठपेत्वा समयम्।
अच्छिन्नचीवरो नाम भिक्खुस्स चीवरं अच्छिन्नं होति राजूहि वा चोरेहि वा धुत्तेहि वा, येहि केहिचि वा अच्छिन्नं होति।
नट्ठचीवरो नाम भिक्खुस्स चीवरं अग्गिना वा दड्ढं होति, उदकेन वा वुळ्हं होति, उन्दूरेहि वा उपचिकाहि वा खायितं होति, परिभोगजिण्णं वा होति।
अञ्ञत्र समया विञ्ञापेति, पयोगे दुक्कटम्। पटिलाभेन निस्सग्गियं होति। निस्सज्जितब्बं सङ्घस्स वा गणस्स वा पुग्गलस्स वा। एवञ्च पन, भिक्खवे , निस्सज्जितब्बं…पे॰… इदं मे, भन्ते, चीवरं अञ्ञातकं गहपतिकं, अञ्ञत्र समया विञ्ञापितं, निस्सग्गियम्। इमाहं सङ्घस्स निस्सज्जामीति…पे॰… ददेय्याति…पे॰… ददेय्युन्ति…पे॰… आयस्मतो दम्मीति।
५२०. अञ्ञातके अञ्ञातकसञ्ञी, अञ्ञत्र समया, चीवरं विञ्ञापेति, निस्सग्गियं पाचित्तियम्। अञ्ञातके वेमतिको, अञ्ञत्र समया, चीवरं विञ्ञापेति, निस्सग्गियं पाचित्तियम्। अञ्ञातके ञातकसञ्ञी, अञ्ञत्र समया, चीवरं विञ्ञापेति, निस्सग्गियं पाचित्तियम्।
ञातके अञ्ञातकसञ्ञी, आपत्ति दुक्कटस्स। ञातके वेमतिको, आपत्ति दुक्कटस्स। ञातके ञातकसञ्ञी, अनापत्ति।
५२१. अनापत्ति समये, ञातकानं, पवारितानं, अञ्ञस्सत्थाय, अत्तनो धनेन, उम्मत्तकस्स, आदिकम्मिकस्साति।
अञ्ञातकविञ्ञत्तिसिक्खापदं निट्ठितं छट्ठम्।
७. ततुत्तरिसिक्खापदम्
५२२. तेन समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन छब्बग्गिया भिक्खू अच्छिन्नचीवरके भिक्खू उपसङ्कमित्वा एवं वदन्ति – ‘‘भगवता, आवुसो, अनुञ्ञातं – ‘अच्छिन्नचीवरस्स वा नट्ठचीवरस्स वा अञ्ञातकं गहपतिं वा गहपतानिं वा चीवरं विञ्ञापेतुं’; विञ्ञापेथ, आवुसो, चीवर’’न्ति। ‘‘अलं, आवुसो, लद्धं अम्हेहि चीवर’’न्ति। ‘‘मयं आयस्मन्तानं विञ्ञापेमा’’ति। ‘‘विञ्ञापेथ, आवुसो’’ति। अथ खो छब्बग्गिया भिक्खू गहपतिके उपसङ्कमित्वा एतदवोचुं – ‘‘अच्छिन्नचीवरका, आवुसो, भिक्खू आगता। देथ नेसं चीवरानी’’ति, बहुं चीवरं विञ्ञापेसुम्।
तेन खो पन समयेन अञ्ञतरो पुरिसो सभायं निसिन्नो अञ्ञतरं पुरिसं एतदवोच – ‘‘अच्छिन्नचीवरका अय्यो भिक्खू आगता। तेसं मया चीवरं दिन्न’’न्ति। सोपि एवमाह – ‘‘मयापि दिन्न’’न्ति। अपरोपि एवमाह – ‘‘मयापि दिन्न’’न्ति। ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम समणा सक्यपुत्तिया न मत्तं जानित्वा बहुं चीवरं विञ्ञापेस्सन्ति, दुस्सवाणिज्जं वा समणा सक्यपुत्तिया करिस्सन्ति, पग्गाहिकसालं [पटग्गाहिकसालं (?)] वा पसारेस्सन्ती’’ति! अस्सोसुं खो भिक्खू तेसं मनुस्सानं उज्झायन्तानं खिय्यन्तानं विपाचेन्तानम्। ये ते भिक्खू अप्पिच्छा…पे॰… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम छब्बग्गिया भिक्खू न मत्तं जानित्वा बहुं चीवरं विञ्ञापेस्सन्ती’’ति! अथ खो ते भिक्खू छब्बग्गिये भिक्खू अनेकपरियायेन विगरहित्वा भगवतो एतमत्थं आरोचेसुं…पे॰… ‘‘सच्चं किर तुम्हे, भिक्खवे, न मत्तं जानित्वा बहुं चीवरं विञ्ञापेथा’’ति? ‘‘सच्चं, भगवा’’ति। विगरहि बुद्धो भगवा…पे॰… कथञ्हि नाम तुम्हे, मोघपुरिसा, न मत्तं जानित्वा बहुं चीवरं विञ्ञापेस्सथ! नेतं, मोघपुरिसा, अप्पसन्नानं वा पसादाय…पे॰… एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथ –
५२३. ‘‘तञ्चे अञ्ञातको गहपति वा गहपतानी वा बहूहि चीवरेहि अभिहट्ठुं पवारेय्य सन्तरुत्तरपरमं तेन भिक्खुना ततो चीवरं सादितब्बम्। ततो चे उत्तरि सादियेय्य, निस्सग्गियं पाचित्तिय’’न्ति।
५२४. तञ्चेति अच्छिन्नचीवरकं भिक्खुम्।
अञ्ञातको नाम मातितो वा पितितो वा याव सत्तमा पितामहयुगा असम्बद्धो।
गहपति नाम यो कोचि अगारं अज्झावसति।
गहपतानी नाम या काचि अगारं अज्झावसति।
बहूहि चीवरेहीति बहुकेहि चीवरेहि।
अभिहट्ठुं पवारेय्याति यावतकं इच्छसि तावतकं गण्हाहीति।
सन्तरुत्तरपरमं तेन भिक्खुना ततो चीवरं सादितब्बन्ति सचे तीणि नट्ठानि होन्ति द्वे सादितब्बानि, द्वे नट्ठानि एकं सादितब्बं, एकं नट्ठं न किञ्चि सादितब्बम्।
ततो चे उत्तरि सादियेय्याति ततुत्तरि विञ्ञापेति, पयोगे दुक्कटम्। पटिलाभेन निस्सग्गियं होति। निस्सज्जितब्बं सङ्घस्स वा गणस्स वा पुग्गलस्स वा। एवञ्च पन, भिक्खवे, निस्सज्जितब्बं…पे॰… इदं मे, भन्ते, चीवरं अञ्ञातकं गहपतिकं उपसङ्कमित्वा ततुत्तरि विञ्ञापितं निस्सग्गियम्। इमाहं सङ्घस्स निस्सज्जामीति…पे॰… ददेय्याति…पे॰… ददेय्युन्ति…पे॰… आयस्मतो दम्मीति।
५२५. अञ्ञातके अञ्ञातकसञ्ञी ततुत्तरि चीवरं विञ्ञापेति, निस्सग्गियं पाचित्तियम्। अञ्ञातके वेमतिको ततुत्तरि चीवरं विञ्ञापेति, निस्सग्गियं पाचित्तियम्। अञ्ञातके ञातकसञ्ञी ततुत्तरि चीवरं विञ्ञापेति, निस्सग्गियं पाचित्तियम्।
ञातके अञ्ञातकसञ्ञी, आपत्ति दुक्कटस्स। ञातके वेमतिको, आपत्ति दुक्कटस्स। ञातके ञातकसञ्ञी, अनापत्ति।
५२६. अनापत्ति – ‘‘सेसकं आहरिस्सामी’’ति हरन्तो गच्छति, ‘‘सेसकं तुय्हेव होतू’’ति देन्ति, न अच्छिन्नकारणा देन्ति, न नट्ठकारणा देन्ति, ञातकानं, पवारितानं, अत्तनो धनेन, उम्मत्तकस्स, आदिकम्मिकस्साति।
ततुत्तरिसिक्खापदं निट्ठितं सत्तमम्।
८. उपक्खटसिक्खापदम्
५२७. तेन समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन अञ्ञतरो पुरिसो पजापतिं एतदवोच – ‘‘अय्यं उपनन्दं चीवरेन अच्छादेस्सामी’’ति। अस्सोसि खो अञ्ञतरो पिण्डचारिको भिक्खु तस्स पुरिसस्स इमं वाचं भासमानस्स। अथ खो सो भिक्खु येनायस्मा उपनन्दो सक्यपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं उपनन्दं सक्यपुत्तं एतदवोच – ‘‘महापुञ्ञोसि त्वं, आवुसो उपनन्द, अमुकस्मिं ओकासे अञ्ञतरो पुरिसो पजापतिं एतदवोच – ‘‘अय्यं उपनन्दं चीवरेन अच्छादेस्सामी’’’ति। ‘‘अत्थावुसो, मं सो उपट्ठाको’’ति। अथ खो आयस्मा उपनन्दो सक्यपुत्तो येन सो पुरिसो तेनुपसङ्कमि; उपसङ्कमित्वा तं पुरिसं एतदवोच – ‘‘सच्चं किर मं त्वं, आवुसो, चीवरेन अच्छादेतुकामोसी’’ति? ‘‘अपि मेय्य, एवं होति – ‘अय्यं उपनन्दं चीवरेन अच्छादेस्सामी’’’ति। ‘‘सचे खो मं त्वं, आवुसो, चीवरेन अच्छादेतुकामोसि, एवरूपेन चीवरेन अच्छादेहि। क्याहं तेन अच्छन्नोपि करिस्सामि याहं न परिभुञ्जिस्सामी’’ति।
अथ खो सो पुरिसो उज्झायति खिय्यति विपाचेति – ‘‘महिच्छा इमे समणा सक्यपुत्तिया असन्तुट्ठा। नयिमे सुकरा चीवरेन अच्छादेतुम्। कथञ्हि नाम अय्यो उपनन्दो मया पुब्बे अप्पवारितो मं उपसङ्कमित्वा चीवरे विकप्पं आपज्जिस्सती’’ति! अस्सोसुं खो भिक्खू तस्स पुरिसस्स उज्झायन्तस्स खिय्यन्तस्स विपाचेन्तस्स। ये ते भिक्खू अप्पिच्छा…पे॰… ते उज्झाय्यन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम आयस्मा उपनन्दो सक्यपुत्तो पुब्बे अप्पवारितो गहपतिकं उपसङ्कमित्वा चीवरे विकप्पं आपज्जिस्सती’’ति! अथ खो ते भिक्खू आयस्मन्तं उपनन्दं सक्यपुत्तं अनेकपरियायेन विगरहित्वा भगवतो एतमत्थं आरोचेसुं …पे॰… ‘‘सच्चं किर त्वं, उपनन्द, पुब्बे अप्पवारितो गहपतिकं उपसङ्कमित्वा चीवरे विकप्पं आपज्जसी’’ति? ‘‘सच्चं, भगवा’’ति। ‘‘ञातको ते, उपनन्द, अञ्ञातको’’ति? ‘‘अञ्ञातको, भगवा’’ति। ‘‘अञ्ञातको, मोघपुरिस, अञ्ञातकस्स न जानाति पतिरूपं वा अप्पतिरूपं वा सन्तं वा असन्तं वा। तत्थ नाम त्वं, मोघपुरिस, पुब्बे अप्पवारितो अञ्ञातकं गहपतिकं उपसङ्कमित्वा चीवरे विकप्पं आपज्जिस्ससि! नेतं, मोघपुरिस, अप्पसन्नानं वा पसादाय…पे॰… एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथ –
५२८. ‘‘भिक्खुं पनेव उद्दिस्स अञ्ञातकस्स गहपतिस्स वा गहपतानिया वा चीवरचेतापन्नं [चीवरचेतापनं (स्या॰)] उपक्खटं होति – ‘इमिना चीवरचेतापन्नेन चीवरं चेतापेत्वा इत्थन्नामं भिक्खुं चीवरेन अच्छादेस्सामी’ति; तत्र चे सो भिक्खु पुब्बे अप्पवारितो उपसङ्कमित्वा चीवरे विकप्पं आपज्जेय्य – ‘साधु वत मं आयस्मा इमिना चीवरचेतापन्नेन एवरूपं वा एवरूपं वा चीवरं चेतापेत्वा अच्छादेही’ति, कल्याणकम्यतं उपादाय, निस्सग्गियं पाचित्तिय’’न्ति।
५२९. भिक्खुं पनेव उद्दिस्साति भिक्खुस्सत्थाय, भिक्खुं आरम्मणं करित्वा, भिक्खुं अच्छादेतुकामो।
अञ्ञातको नाम मातितो वा पितितो वा याव सत्तमा पितामहयुगा असम्बद्धो।
गहपति नाम यो कोचि अगारं अज्झावसति।
गहपतानी नाम या काचि अगारं अज्झावसति।
चीवरचेतापन्नं नाम हिरञ्ञं वा सुवण्णं वा मुत्ता वा मणि वा पवाळो वा फलिको वा पटको वा सुत्तं वा कप्पासो वा।
इमिना चीवरचेतापन्नेनाति पच्चुपट्ठितेन।
चेतापेत्वाति परिवत्तेत्वा।
अच्छादेस्सामीति दस्सामि।
तत्र चे सो भिक्खूति यं भिक्खुं उद्दिस्स चीवरचेतापन्नं उपक्खटं होति सो भिक्खु।
पुब्बे अप्पवारितोति पुब्बे अवुत्तो होति – ‘‘कीदिसेन ते, भन्ते, चीवरेन अत्थो, कीदिसं ते चीवरं चेतापेमी’’ति?
उपसङ्कमित्वाति घरं गन्त्वा यत्थ कत्थचि उपसङ्कमित्वा ।
चीवरे विकप्पं आपज्जेय्याति आयतं वा होतु वित्थतं वा अप्पितं वा सण्हं वा।
इमिना चीवरचेतापन्नेनाति पच्चुपट्ठितेन।
एवरूपं वा एवरूपं वाति। आयतं वा वित्थतं वा अप्पितं वा सण्हं वा।
चेतापेत्वाति परिवत्तेत्वा।
अच्छादेहीति दज्जेहि।
कल्याणकम्यतं उपादायाति साधत्थिको [साधुत्थिको (स्या॰)] महग्घत्थिको। तस्स वचनेन आयतं वा वित्थतं वा अप्पितं वा सण्हं वा चेतापेति, पयोगे दुक्कटम्। पटिलाभेन निस्सग्गियं होति। निस्सज्जितब्बं सङ्घस्स वा गणस्स वा पुग्गलस्स वा। एवञ्च पन, भिक्खवे, निस्सज्जितब्बं…पे॰… इदं मे, भन्ते, चीवरं पुब्बे अप्पवारितो अञ्ञातकं गहपतिकं उपसङ्कमित्वा चीवरे विकप्पं आपन्नं निस्सग्गियं, इमाहं सङ्घस्स निस्सज्जामीति…पे॰… ददेय्याति…पे॰… ददेय्युन्ति…पे॰… आयस्मतो दम्मीति।
५३०. अञ्ञातके अञ्ञातकसञ्ञी पुब्बे अप्पवारितो गहपतिकं उपसङ्कमित्वा चीवरे विकप्पं आपज्जति, निस्सग्गियं पाचित्तियम्। अञ्ञातके वेमतिको पुब्बे अप्पवारितो गहपतिकं उपसङ्कमित्वा चीवरे विकप्पं आपज्जति, निस्सग्गियं पाचित्तियम्। अञ्ञातके ञातकसञ्ञी पुब्बे अप्पवारितो गहपतिकं उपसङ्कमित्वा चीवरे विकप्पं आपज्जति, निस्सग्गियं पाचित्तियम्।
ञातके अञ्ञातकसञ्ञी, आपत्ति दुक्कटस्स। ञातके वेमतिको, आपत्ति दुक्कटस्स। ञातके ञातकसञ्ञी, अनापत्ति।
५३१. अनापत्ति ञातकानं, पवारितानं, अञ्ञस्सत्थाय, अत्तनो धनेन, महग्घं चेतापेतुकामस्स अप्पग्घं चेतापेति, उम्मत्तकस्स, आदिकम्मिकस्साति।
उपक्खटसिक्खापदं निट्ठितं अट्ठमम्।
९. दुतियउपक्खटसिक्खापदम्
५३२. तेन समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन अञ्ञतरो पुरिसो अञ्ञतरं पुरिसं एतदवोच – ‘‘अय्यं उपनन्दं चीवरेन अच्छादेस्सामी’’ति। सोपि एवमाह – ‘‘अहम्पि अय्यं उपनन्दं चीवरेन अच्छादेस्सामी’’ति। अस्सोसि खो अञ्ञतरो पिण्डचारिको भिक्खु तेसं पुरिसानं इमं कथासल्लापम्। अथ खो सो भिक्खु येनायस्मा उपनन्दो सक्यपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं उपनन्दं सक्यपुत्तं एतदवोच – ‘‘महापुञ्ञोसि त्वं, आवुसो उपनन्द। अमुकस्मिं ओकासे अञ्ञतरो पुरिसो अञ्ञतरं पुरिसं एतदवोच – ‘अय्यं उपनन्दं चीवरेन अच्छादेस्सामी’ति। सोपि एवमाह – ‘अहम्पि अय्यं उपनन्दं चीवरेन अच्छादेस्सामी’’’ति। ‘‘अत्थावुसो, मं ते उपट्ठाका’’ति।
अथ खो आयस्मा उपनन्दो सक्यपुत्तो येन ते पुरिसा तेनुपसङ्कमि; उपसङ्कमित्वा ते पुरिसे एतदवोच – ‘‘सच्चं किर मं तुम्हे, आवुसो, चीवरेहि अच्छादेतुकामात्था’’ति? ‘‘अपि नय्य, एवं होति – ‘अय्यं उपनन्दं चीवरेहि अच्छादेस्सामा’’’ति। ‘‘सचे खो मं तुम्हे , आवुसो, चीवरेहि अच्छादेतुकामात्थ, एवरूपेन चीवरेन अच्छादेथ, क्याहं तेहि अच्छन्नोपि करिस्सामि, यानाहं न परिभुञ्जिस्सामी’’ति । अथ खो ते पुरिसा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘महिच्छा इमे समणा सक्यपुत्तिया असन्तुट्ठा। नयिमे सुकरा चीवरेहि अच्छादेतुम्। कथञ्हि नाम अय्यो उपनन्दो अम्हेहि पुब्बे अप्पवारितो उपसङ्कमित्वा चीवरे विकप्पं आपज्जिस्सती’’ति!
अस्सोसुं खो भिक्खू तेसं पुरिसानं उज्झायन्तानं खिय्यन्तानं विपाचेन्तानम्। ये ते भिक्खू अप्पिच्छा…पे॰… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम आयस्मा उपनन्दो सक्यपुत्तो पुब्बे अप्पवारितो गहपतिके उपसङ्कमित्वा चीवरे विकप्पं आपज्जिस्सती’’ति! अथ खो ते भिक्खू आयस्मन्तं उपनन्दं सक्यपुत्तं अनेकपरियायेन विगरहित्वा भगवतो एतमत्थं आरोचेसुं…पे॰… ‘‘सच्चं किर त्वं, उपनन्द, पुब्बे अप्पवारितो गहपतिके उपसङ्कमित्वा चीवरे विकप्पं आपज्जसी’’ति? ‘‘सच्चं, भगवा’’ति। ‘‘ञातका ते, उपनन्द, अञ्ञातका’’ति? ‘‘अञ्ञातका, भगवा’’ति। ‘‘अञ्ञातको, मोघपुरिस, अञ्ञातकानं न जानाति पतिरूपं वा अप्पतिरूपं वा सन्तं वा असन्तं वा। तत्थ नाम त्वं, मोघपुरिस, पुब्बे अप्पवारितो अञ्ञातके गहपतिके उपसङ्कमित्वा चीवरे विकप्पं आपज्जिस्ससि! नेतं, मोघपुरिस, अप्पसन्नानं वा पसादाय…पे॰… एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथ –
५३३. ‘‘भिक्खुं पनेव उद्दिस्स उभिन्नं अञ्ञातकानं गहपतीनं वा गहपतानीनं वा पच्चेकचीवरचेतापन्नानि उपक्खटानि होन्ति – ‘इमेहि मयं पच्चेकचीवरचेतापन्नेहि पच्चेकचीवरानि चेतापेत्वा इत्थन्नामं भिक्खुं चीवरेहि अच्छादेस्सामा’ति ; तत्र चे सो भिक्खु पुब्बे अप्पवारितो उपसङ्कमित्वा चीवरे विकप्पं आपज्जेय्य – ‘साधु वत मं आयस्मन्तो इमेहि पच्चेकचीवरचेतापन्नेहि एवरूपं वा एवरूपं वा चीवरं चेतापेत्वा अच्छादेथ, उभोव सन्ता एकेना’ति, कल्याणकम्यतं उपादाय, निस्सग्गियं पाचित्तिय’’न्ति।
५३४. भिक्खुं पनेव उद्दिस्साति भिक्खुस्सत्थाय, भिक्खुं आरम्मणं करित्वा, भिक्खुं अच्छादेतुकामा।
उभिन्नन्ति द्विन्नम्।
अञ्ञातका नाम मातितो वा पितितो वा याव सत्तमा पितामहयुगा असम्बद्धा।
गहपती नाम ये केचि अगार अज्झावसन्ति।
गहपतानियो नाम या काचि अगारं अज्झावसन्ति।
चीवरचेतापन्नानि नाम हिरञ्ञा वा सुवण्णा वा मुत्ता वा मणी वा पवाळा वा फलिका वा पटका वा सुत्ता वा कप्पासा वा।
इमेहि पच्चेकचीवरचेतापन्नेहिति पच्चुपट्ठितेहि।
चेतापेत्वाति परिवत्तेत्वा।
अच्छादेस्सामाति दस्साम।
तत्र चे सो भिक्खूति यं भिक्खुं उद्दिस्स चीवरचेतापन्नानि उपक्खटानि होन्ति सो भिक्खु।
पुब्बे अप्पवारितोति पुब्बे अवुत्तो होति – ‘‘कीदिसेन ते, भन्ते, चीवरेन अत्थो, कीदिसं ते चीवरं चेतापेमा’’ति।
उपसङ्कमित्वाति घरं गन्त्वा यत्थ कत्थचि उपसङ्कमित्वा।
चीवरे विकप्पं आपज्जेय्याति आयतं वा होतु वित्थतं वा अप्पितं वा सण्हं वा।
इमेहि पच्चेकचीवरचेतापन्नेहीति पच्चुपट्ठितेहि।
एवरूपं वा एवरूपं वाति आयतं वा वित्थतं वा अप्पितं वा सण्हं वा।
चेतापेत्वाति परिवत्तेत्वा।
अच्छादेथाति दज्जेथ।
उभोव सन्ता एकेनाति द्वेपि जना एकेन।
कल्याणकम्यतं उपादायाति साधत्थिको महग्घत्थिको।
तस्स वचनेन आयतं वा वित्थतं वा अप्पितं वा सण्हं वा चेतापेन्ति, पयोगे दुक्कटम्। पटिलाभेन निस्सग्गियं होति। निस्सज्जितब्बं सङ्घस्स वा गणस्स वा पुग्गलस्स वा। एवञ्च पन, भिक्खवे, निस्सज्जितब्बं…पे॰… इदं मे, भन्ते, चीवरं पुब्बे अप्पवारितो अञ्ञातके गहपतिके उपसङ्कमित्वा चीवरे विकप्पं आपन्नं निस्सग्गियम्। इमाहं सङ्घस्स निस्सज्जामीति…पे॰… ददेय्याति…पे॰… ददेय्युन्ति…पे॰… आयस्मतो दम्मीति।
५३५. अञ्ञातके अञ्ञातकसञ्ञी पुब्बे अप्पवारितो गहपतिके उपसङ्कमित्वा चीवरे विकप्पं आपज्जति, निस्सग्गियं पाचित्तियम्। अञ्ञातके वेमतिको पुब्बे अप्पवारितो गहपतिके उपसङ्कमित्वा चीवरे विकप्पं आपज्जति, निस्सग्गियं पाचित्तियम्। अञ्ञातके ञातकसञ्ञी पुब्बे अप्पवारितो गहपतिके उपसङ्कमित्वा चीवरे विकप्पं आपज्जति, निस्सग्गियं पाचित्तियम्।
ञातके अञ्ञातकसञ्ञी, आपत्ति दुक्कटस्स। ञातके वेमतिको, आपत्ति दुक्कटस्स। ञातके ञातकसञ्ञी, अनापत्ति।
५३६. अनापत्ति – ञातकानं, पवारितानं, अञ्ञस्सत्थाय, अत्तनो धनेन, महग्घं चेतापेतुकामानं अप्पग्घं चेतापेति, उम्मत्तकस्स, आदिकम्मिकस्साति।
दुतियउपक्खटसिक्खापदं निट्ठितं नवमम्।
१०. राजसिक्खापदम्
५३७. तेन समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन आयस्मतो उपनन्दस्स सक्यपुत्तस्स उपट्ठाको महामत्तो आयस्मतो उपनन्दस्स सक्यपुत्तस्स दूतेन चीवरचेतापन्नं पाहेसि – ‘‘इमिना चीवरचेतापन्नेन चीवरं चेतापेत्वा अय्यं उपनन्दं चीवरेन अच्छादेही’’ति। अथ खो सो दूतो येनायस्मा उपनन्दो सक्यपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं उपनन्दं सक्यपुत्तं एतदवोच – ‘‘इदं खो, भन्ते, आयस्मन्तं उद्दिस्स चीवरचेतापन्नं आभतम्। पटिग्गण्हातु आयस्मा चीवरचेतापन्न’’न्ति। एवं वुत्ते आयस्मा उपनन्दो सक्यपुत्तो तं दूतं एतदवोच – ‘‘न खो मयं, आवुसो, चीवरचेतापन्नं पटिग्गण्हाम, चीवरञ्च खो मयं पटिग्गण्हाम कालेन कप्पिय’’न्ति। एवं वुत्ते सो दूतो आयस्मन्तं उपनन्दं सक्यपुत्तं एतदवोच – ‘‘अत्थि पनायस्मतो कोचि वेय्यावच्चकरो’’ति ? तेन खो पन समयेन अञ्ञतरो उपासको आरामं अगमासि केनचिदेव करणीयेन। अथ खो आयस्मा उपनन्दो सक्यपुत्तो तं दूतं एतदवोच – ‘‘एसो खो, आवुसो, उपासको भिक्खूनं वेय्यावच्चकरो’’ति। अथ खो सो दूतो तं उपासकं सञ्ञापेत्वा येनायस्मा उपनन्दो सक्यपुत्तो तेनुपसङ्कमि ; उपसङ्कमित्वा आयस्मन्तं उपनन्दं सक्यपुत्तं एतदवोच – ‘‘यं खो, भन्ते, आयस्मा वेय्यावच्चकरं निद्दिसि सञ्ञत्तो सो मया। उपसङ्कमतु आयस्मा कालेन, चीवरेन तं अच्छादेस्सती’’ति।
तेन खो पन समयेन सो महामत्तो आयस्मतो उपनन्दस्स सक्यपुत्तस्स सन्तिके दूतं पाहेसि – ‘‘परिभुञ्जतु अय्यो तं चीवरं, इच्छाम मयं अय्येन तं चीवरं परिभुत्त’’न्ति। अथ खो आयस्मा उपनन्दो सक्यपुत्तो तं उपासकं न किञ्चि अवचासि। दुतियम्पि खो सो महामत्तो आयस्मतो उपनन्दस्स सक्यपुत्तस्स सन्तिके दूतं पाहेसि – ‘‘परिभुञ्जतु अय्यो तं चीवरं, इच्छाम मयं अय्येन तं चीवरं परिभुत्त’’न्ति। दुतियम्पि खो आयस्मा उपनन्दो सक्यपुत्तो तं उपासकं न किञ्चि अवचासि। ततियम्पि खो सो महामत्तो आयस्मतो उपनन्दस्स सक्यपुत्तस्स सन्तिके दूतं पाहेसि – ‘‘परिभुञ्जतु अय्यो तं चीवरं, इच्छाम मयं अय्येन तं चीवरं परिभुत्त’’न्ति।
तेन खो पन समयेन नेगमस्स समयो होति। नेगमेन च कतिका कता होति – ‘‘यो पच्छा आगच्छति पञ्ञासं बद्धो’’ति। अथ खो आयस्मा उपनन्दो सक्यपुत्तो येन सो उपासको तेनुपसङ्कमि; उपसङ्कमित्वा तं उपासकं एतदवोच – ‘‘अत्थो मे, आवुसो, चीवरेना’’ति। ‘‘अज्जण्हो, भन्ते , आगमेहि, अज्ज नेगमस्स समयो। नेगमेन च कतिका कता होति – ‘यो पच्छा आगच्छति पञ्ञासं बद्धो’’’ति। ‘‘अज्जेव मे, आवुसो, चीवरं देही’’ति ओवट्टिकाय परामसि। अथ खो सो उपासको आयस्मता उपनन्देन सक्यपुत्तेन निप्पीळियमानो आयस्मतो उपनन्दस्स सक्यपुत्तस्स चीवरं चेतापेत्वा पच्छा अगमासि। मनुस्सा तं उपासकं एतदवोचुं – ‘‘किस्स त्वं, अय्यो, पच्छा आगतो, पञ्ञासं जीनोसी’’ति।
अथ खो सो उपासको तेसं मनुस्सानं एतमत्थं आरोचेसि। मनुस्सा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘महिच्छा इमे समणा सक्यपुत्तिया असन्तुट्ठा । नयिमेसं सुकरं वेय्यावच्चम्पि कातुम्। कथञ्हि नाम आयस्मा उपनन्दो उपासकेन – ‘अज्जण्हो, भन्ते, आगमेही’ति वुच्चमानो नागमेस्सती’’ति! अस्सोसुं खो भिक्खू तेसं मनुस्सानं उज्झायन्तानं खिय्यन्तानं विपाचेन्तानम्। ये ते भिक्खू अप्पिच्छा… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम आयस्मा उपनन्दो सक्यपुत्तो उपासकेन – ‘अज्जण्हो, भन्ते, आगमेही’ति वुच्चमानो नागमेस्सती’’ति! अथ खो ते भिक्खू आयस्मन्तं उपनन्दं सक्यपुत्तं अनेकपरियायेन विगरहित्वा भगवतो एतमत्थं आरोचेसुं…पे॰… ‘‘सच्चं किर त्वं, उपनन्द, उपासकेन – ‘अज्जण्हो, भन्ते, आगमेही’ति वुच्चमानो नागमेसी’’ति ? ‘‘सच्चं, भगवा’’ति। विगरहि बुद्धो भगवा…पे॰… कथञ्हि नाम त्वं, मोघपुरिस, उपासकेन – ‘अज्जण्हो, भन्ते, आगमेही’ति वुच्चमानो नागमेस्ससि! नेतं, मोघपुरिस, अप्पसन्नानं वा पसादाय…पे॰… एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथ –
५३८. ‘‘भिक्खुं पनेव उद्दिस्स राजा वा राजभोग्गो वा ब्राह्मणो वा गहपतिको वा दूतेन चीवरचेतापन्नं पहिणेय्य – ‘इमिना चीवरचेतापन्नेन चीवरं चेतापेत्वा इत्थन्नामं भिक्खुं चीवरेन अच्छादेही’ति। सो चे दूतो तं भिक्खुं उपसङ्कमित्वा एवं वदेय्य – ‘इदं खो, भन्ते, आयस्मन्तं उद्दिस्स चीवरचेतापन्नं आभतं, पटिग्गण्हातु आयस्मा चीवरचेतापन्न’न्ति, तेन भिक्खुना सो दूतो एवमस्स वचनीयो – ‘न खो मयं, आवुसो, चीवरचेतापन्नं पटिग्गण्हाम। चीवरञ्च खो मयं पटिग्गण्हाम, कालेन कप्पिय’न्ति। सो चे दूतो तं भिक्खुं एवं वदेय्य – ‘अत्थि पनायस्मतो कोचि वेय्यावच्चकरो’ति, चीवरत्थिकेन, भिक्खवे, भिक्खुना वेय्यावच्चकरो निद्दिसितब्बो आरामिको वा उपासको वा – ‘एसो खो, आवुसो, भिक्खूनं वेय्यावच्चकरो’ति। सो चे दूतो तं वेय्यावच्चकरं सञ्ञापेत्वा तं भिक्खुं उपसङ्कमित्वा एवं वदेय्य – ‘यं खो, भन्ते, आयस्मा वेय्यावच्चकरं निद्दिसि सञ्ञत्तो सो मया, उपसङ्कमतु आयस्मा कालेन, चीवरेन तं अच्छादेस्सती’ति, चीवरत्थिकेन, भिक्खवे, भिक्खुना वेय्यावच्चकरो उपसङ्कमित्वा द्वत्तिक्खत्तुं चोदेतब्बो सारेतब्बो – ‘अत्थो मे, आवुसो, चीवरेना’ति। द्वत्तिक्खत्तुं चोदयमानो सारयमानो तं चीवरं अभिनिप्फादेय्य, इच्चेतं कुसलं; नो चे अभिनिप्फादेय्य, चतुक्खत्तुं पञ्चक्खत्तुं छक्खत्तुपरमं तुण्हीभूतेन उद्दिस्स ठातब्बम्। चतुक्खत्तुं पञ्चक्खत्तुं छक्खत्तुपरमं तुण्हीभूतो उद्दिस्स तिट्ठमानो तं चीवरं अभिनिप्फादेय्य, इच्चेतं कुसलं; ततो चे उत्तरि वायममानो तं चीवर अभिनिप्फादेय्य, निस्सग्गियं पाचित्तियम्। नो चे अभिनिप्फादेय्य, यतस्स चीवरचेतापन्नं आभतं, तत्थ सामं वा गन्तब्बं दूतो वा पाहेतब्बो – ‘यं खो तुम्हे आयस्मन्तो भिक्खुं उद्दिस्स चीवरचेतापन्नं पहिणित्थ, न तं तस्स भिक्खुनो किञ्चि अत्थं अनुभोति, युञ्जन्तायस्मन्तो सकं, मा वो सकं विनस्सा’ति, अयं तत्थ सामीची’’ति।
५३९. भिक्खुं पनेव उद्दिस्साति भिक्खुस्सत्थाय, भिक्खुं आरम्मणं करित्वा , भिक्खुं अच्छादेतुकामो।
राजा नाम यो कोचि रज्जं कारेति।
राजभोग्गो नाम यो कोचि रञ्ञो भत्तवेतनाहारो।
ब्राह्मणो नाम जातिया ब्राह्मणो।
गहपतिको नाम ठपेत्वा राजं राजभोग्गं ब्राह्मणं अवसेसो गहपतिको नाम।
चीवरचेतापन्नं नाम हिरञ्ञं वा सुवण्णं वा मुत्ता वा मणि वा।
इमिना चीवरचेतापन्नेनाति पच्चुपट्ठितेन।
चेतापेत्वाति परिवत्तेत्वा।
अच्छादेहीति दज्जेहि।
सो चे दूतो तं भिक्खुं उपसङ्कमित्वा एवं वदेय्य – ‘‘इदं खो, भन्ते, आयस्मन्तं उद्दिस्स चीवरचेतापन्नं आभतम्। पटिग्गण्हातु आयस्मा चीवरचेतापन्न’’न्ति, तेन भिक्खुना सो दूतो एवमस्स वचनीयो – ‘‘न खो मयं, आवुसो, चीवरचेतापन्नं पटिग्गण्हाम। चीवरञ्च खो मयं पटिग्गण्हाम, कालेन कप्पिय’’न्ति। सो चे दूतो तं भिक्खुं एवं वदेय्य – ‘‘अत्थि पनायस्मतो कोचि वेय्यावच्चकरो’’ति? चीवरत्थिकेन, भिक्खवे, भिक्खुना वेय्यावच्चकरो निद्दिसितब्बो आरामिको वा उपासको वा – ‘‘एसो खो, आवुसो , भिक्खूनं वेय्यावच्चकरो’’ति। न वत्तब्बो – ‘‘तस्स देहीति वा, सो वा निक्खिपिस्सति, सो वा परिवत्तेस्सति, सो वा चेतापेस्सती’’ति।
सो चे दूतो तं वेय्यावच्चकरं सञ्ञापेत्वा तं भिक्खुं उपसङ्कमित्वा एवं वदेय्य – ‘‘यं खो, भन्ते, आयस्मा वेय्यावच्चकरं निद्दिसि सञ्ञत्तो सो मया। उपसङ्कमतु आयस्मा कालेन, चीवरेन तं अच्छादेस्सती’’ति, चीवरत्थिकेन, भिक्खवे, भिक्खुना वेय्यावच्चकरो उपसङ्कमित्वा द्वत्तिक्खत्तुं चोदेतब्बो सारेतब्बो – ‘‘अत्थो मे, आवुसो, चीवरेना’’ति। न वत्तब्बो – ‘‘देहि मे चीवरं, आहर मे चीवरं, परिवत्तेहि मे चीवरं, चेतापेहि मे चीवर’’न्ति। दुतियम्पि वत्तब्बो। ततियम्पि वत्तब्बो। सचे अभिनिप्फादेति, इच्चेतं कुसलं; नो चे अभिनिप्फादेति, तत्थ गन्त्वा तुण्हीभूतेन उद्दिस्स ठातब्बम्। न आसने निसीदितब्बम्। न आमिसं पटिग्गहेतब्बम्। न धम्मो भासितब्बो। ‘‘किं कारणा आगतोसी’’ति पुच्छियमानो ‘‘जानाहि, आवुसो’’ति वत्तब्बो। सचे आसने वा निसीदति , आमिसं वा पटिग्गण्हाति, धम्मं वा भासति, ठानं भञ्जति। दुतियम्पि ठातब्बम्। ततियम्पि ठातब्बम्। चतुक्खत्तुं चोदेत्वा चतुक्खत्तुं ठातब्बम्। पञ्चक्खतुं चोदेत्वा द्विक्खत्तुं ठातब्बम्। छक्खत्तुं चोदेत्वा न ठातब्बम्। ततो चे उत्तरि वायममानो तं चीवरं अभिनिप्फादेति, पयोगे दुक्कटम्। पटिलाभेन निस्सग्गियं होति। निस्सज्जितब्बं सङ्घस्स वा गणस्स वा पुग्गलस्स वा। एवञ्च पन, भिक्खवे, निस्सज्जितब्बं…पे॰… इदं मे , भन्ते, चीवरं अतिरेकतिक्खत्तुं चोदनाय अतिरेकछक्खत्तुं ठानेन अभिनिप्फादितं निस्सग्गियम्। इमाहं सङ्घस्स निस्सज्जामीति…पे॰… ददेय्याति…पे॰… ददेय्युन्ति…पे॰… आयस्मतो दम्मीति।
नो चे अभिनिप्फादेय्य, यतस्स चीवरचेतापन्नं आभतं तत्थ सामं वा गन्तब्बं दूतो वा पाहेतब्बो – ‘‘यं खो तुम्हे आयस्मन्तो भिक्खुं उद्दिस्स चीवरचेतापन्नं पहिणित्थ न तं तस्स भिक्खुनो किञ्चि अत्थं अनुभोति। युञ्जन्तायस्मन्तो सकं, मा वो सकं विनस्सा’’ति।
अयं तत्थ सामीचीति अयं तत्थ अनुधम्मता।
५४०. अतिरेकतिक्खत्तुं चोदनाय अतिरेकछक्खत्तुं ठानेन अतिरेकसञ्ञी अभिनिप्फादेति, निस्सग्गियं पाचित्तियम्। अतिरेकतिक्खत्तुं चोदनाय अतिरेकछक्खत्तुं ठानेन वेमतिको अभिनिप्फादेति, निस्सग्गियं पाचित्तियम्। अतिरेकतिक्खत्तुं चोदनाय अतिरेकछक्खत्तुं ठानेन ऊनकसञ्ञी अभिनिप्फादेति, निस्सग्गियं पाचित्तियम्।
ऊनकतिक्खत्तुं चोदनाय ऊनकछक्खत्तुं ठानेन अतिरेकसञ्ञी, आपत्ति दुक्कटस्स। ऊनकतिक्खत्तुं चोदनाय ऊनकछक्खत्तुं ठानेन वेमतिको, आपत्ति दुक्कटस्स। ऊनकतिक्खत्तुं चोदनाय ऊनकछक्खत्तुं ठानेन ऊनकसञ्ञी अनापत्ति।
५४१. अनापत्ति – तिक्खत्तुं चोदनाय, छक्खत्तुं ठानेन, ऊनकतिक्खत्तुं चोदनाय, ऊनकछक्खत्तुं ठानेन, अचोदियमानो देति, सामिका चोदेत्वा देन्ति, उम्मत्तकस्स, आदिकम्मिकस्साति।
राजसिक्खापदं निट्ठितं दसमम्।
कथिनवग्गो पठमो।
तस्सुद्दानं –
उब्भतं कथिनं तीणि, धोवनञ्च पटिग्गहो।
अञ्ञातकानि तीणेव, उभिन्नं दूतकेन चाति॥
२. कोसियवग्गो
१. कोसियसिक्खापदम्
५४२. तेन समयेन बुद्धो भगवा आळवियं विहरति अग्गाळवे चेतिये। तेन खो पन समयेन छब्बग्गिया भिक्खू कोसियकारके उपसङ्कमित्वा एवं वदन्ति – ‘‘बहू, आवुसो, कोसकारके पचथ, अम्हाकम्पि दस्सथ, मयम्पि इच्छाम कोसियमिस्सकं सन्थतं कातु’’न्ति। ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम समणा सक्यपुत्तिया अम्हे उपसङ्कमित्वा एवं वक्खन्ति – ‘बहू, आवुसो, कोसकारके पचथ, अम्हाकम्पि दस्सथ, मयम्पि इच्छाम कोसियमिस्सकं सन्थतं कातु’न्ति! अम्हाकम्पि अलाभा, अम्हाकम्पि दुल्लद्धं, ये मयं आजीवस्स हेतु पुत्तदारस्स कारणा बहू खुद्दके पाणे सङ्घातं आपादेमा’’ति। अस्सोसुं खो भिक्खू तेसं मनुस्सानं उज्झायन्तानं खिय्यन्तानं विपाचेन्तानम्। ये ते भिक्खू अप्पिच्छा…पे॰… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम छब्बग्गिया भिक्खू कोसियकारके उपसङ्कमित्वा एवं वक्खन्ति – ‘बहू, आवुसो, कोसकारके पचथ, अम्हाकम्पि दस्सथ, मयम्पि इच्छाम कोसियमिस्सकं सन्थतं कातु’’’न्ति! अथ खो ते भिक्खू छब्बग्गिये भिक्खू अनेकपरियायेन विगरहित्वा भगवतो एतमत्थं आरोचेसुं…पे॰… ‘‘सच्चं किर तुम्हे, भिक्खवे, कोसियकारके उपसङ्कमित्वा एवं वदेथ – ‘बहू, आवुसो, कोसकारके पचथ, अम्हाकम्पि दस्सथ, मयम्पि इच्छाम कोसियमिस्सकं सन्थतं कातु’’’न्ति? ‘‘सच्चं, भगवा’’ति। विगरहि बुद्धो भगवा…पे॰… कथञ्हि नाम तुम्हे, मोघपुरिसा, कोसियकारके उपसङ्कमित्वा एवं वक्खथ – बहू, आवुसो, कोसकारके पचथ, अम्हाकम्पि दस्सथ, मयम्पि इच्छाम कोसियमिस्सकं सन्थतं कातुन्ति। नेतं , मोघपुरिसा, अप्पसन्नानं वा पसादाय…पे॰… एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथ –