०३. अनियतकण्डम्

३. अनियतकण्डम्
१. पठमअनियतसिक्खापदम्
इमे खो पनायस्मन्तो द्वे अनियता धम्मा
उद्देसं आगच्छन्ति।
४४३. तेन समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन आयस्मा उदायी सावत्थियं कुलूपको होति, बहुकानि कुलानि उपसङ्कमति। तेन खो पन समयेन आयस्मतो उदायिस्स उपट्ठाककुलस्स कुमारिका अञ्ञतरस्स कुलस्स कुमारकस्स दिन्ना होति। अथ खो आयस्मा उदायी पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन तं कुलं तेनुपसङ्कमि; उपसङ्कमित्वा मनुस्से पुच्छि – ‘‘कहं इत्थन्नामा’’ति? ते एवमाहंसु – ‘‘दिन्ना, भन्ते, अमुकस्स कुलस्स कुमारकस्सा’’ति। तम्पि खो कुलं आयस्मतो उदायिस्स उपट्ठाकं होति। अथ खो आयस्मा उदायी येन तं कुलं तेनुपसङ्कमि; उपसङ्कमित्वा मनुस्से पुच्छि – ‘‘कहं इत्थन्नामा’’ति? ते एवमाहंसु – ‘‘एसाय्य, ओवरके निसिन्ना’’ति। अथ खो आयस्मा उदायी येन सा कुमारिका तेनुपसङ्कमि; उपसङ्कमित्वा तस्सा कुमारिकाय सद्धिं एको एकाय रहो पटिच्छन्ने आसने अलंकम्मनिये निसज्जं कप्पेसि कालयुत्तं समुल्लपन्तो कालयुत्तं धम्मं भणन्तो।
तेन खो पन समयेन विसाखा मिगारमाता बहुपुत्ता होति बहुनत्ता अरोगपुत्ता अरोगनत्ता अभिमङ्गलसम्मता। मनुस्सा यञ्ञेसु छणेसु उस्सवेसु विसाखं मिगारमातरं पठमं भोजेन्ति। अथ खो विसाखा मिगारमाता निमन्तिता तं कुलं अगमासि। अद्दसा खो विसाखा मिगारमाता आयस्मन्तं उदायिं तस्सा कुमारिकाय सद्धिं एकं एकाय रहो पटिच्छन्ने आसने अलंकम्मनिये निसिन्नम्। दिस्वान आयस्मन्तं उदायिं एतदवोच – ‘‘इदं, भन्ते, नच्छन्नं नप्पतिरूपं यं अय्यो मातुगामेन सद्धिं एको एकाय रहो पटिच्छन्ने आसने अलंकम्मनिये निसज्जं कप्पेति। किञ्चापि, भन्ते, अय्यो अनत्थिको तेन धम्मेन, अपिच दुस्सद्धापया अप्पसन्ना मनुस्सा’’ति। एवम्पि खो आयस्मा उदायी विसाखाय मिगारमातुया वुच्चमानो नादियि। अथ खो विसाखा मिगारमाता निक्खमित्वा भिक्खूनं एतमत्थं आरोचेसि। ये ते भिक्खू अप्पिच्छा…पे॰… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम आयस्मा उदायी मातुगामेन सद्धिं एको एकाय रहो पटिच्छन्ने आसने अलंकम्मनिये निसज्जं कप्पेस्सती’’ति! अथ खो ते भिक्खू आयस्मन्तं उदायिं अनेकपरियायेन विगरहित्वा भगवतो एतमत्थं आरोचेसुं…पे॰… ‘‘सच्चं किर त्वं, उदायि, मातुगामेन सद्धिं एको एकाय रहो पटिच्छन्ने आसने अलंकम्मनिये निसज्जं कप्पेसी’’ति? ‘‘सच्चं, भगवा’’ति। विगरहि बुद्धो भगवा…पे॰… कथञ्हि नाम त्वं, मोघपुरिस, मातुगामेन सद्धिं एको एकाय रहो पटिच्छन्ने आसने अलंकम्मनिये निसज्जं कप्पेस्ससि! नेतं, मोघपुरिस, अप्पसन्नानं वा पसादाय…पे॰… एवञ्च पन, भिक्खवे , इमं सिक्खापदं उद्दिसेय्याथ –
४४४. ‘‘यो पन भिक्खु मातुगामेन सद्धिं एको एकाय रहो पटिच्छन्ने आसने अलंकम्मनिये निसज्जं कप्पेय्य, तमेनं सद्धेय्यवचसा उपासिका दिस्वा तिण्णं धम्मानं अञ्ञतरेन वदेय्य – पाराजिकेन वा सङ्घादिसेसेन वा पाचित्तियेन वा, निसज्जं भिक्खु पटिजानमानो तिण्णं धम्मानं अञ्ञतरेन कारेतब्बो – पाराजिकेन वा सङ्घादिसेसेन वा पाचित्तियेन वा येन वा सा सद्धेय्यवचसा उपासिका वदेय्य, तेन सो भिक्खु कारेतब्बो। अयं धम्मो अनियतो’’ति।
४४५. यो पनाति यो यादिसो…पे॰… भिक्खूति…पे॰… अयं इमस्मिं अत्थे अधिप्पेतो भिक्खूति।
मातुगामो नाम मनुस्सित्थी, न यक्खी न पेती न तिरच्छानगता। अन्तमसो तदहुजातापि दारिका, पगेव महत्तरी।
सद्धिन्ति एकतो।
एको एकायाति भिक्खु चेव होति मातुगामो च।
रहो नाम चक्खुस्स रहो, सोतस्स रहो। चक्खुस्स रहोनाम न सक्का होति अक्खिं वा निखणीयमाने भमुकं वा उक्खिपीयमाने सीसं वा उक्खिपीयमाने पस्सितुम्। सोतस्स रहोनाम न सक्का होति पकतिकथा सोतुम्।
पटिच्छन्नं नाम आसनं कुट्टेन वा [कुड्डेन वा (सी॰ स्या॰)] कवाटेन वा किलञ्जेन वा साणिपाकारेन वा रुक्खेन वा थम्भेन वा कोत्थळिया वा येन केनचि पटिच्छन्नं होति।
अलंकम्मनियेति सक्का होति मेथुनं धम्मं पटिसेवितुम्।
निसज्जं कप्पेय्याति मातुगामे निसिन्ने भिक्खु उपनिसिन्नो वा होति उपनिपन्नो वा। भिक्खु निसिन्ने मातुगामो उपनिसिन्नो वा होति उपनिपन्नो वा। उभो वा निसिन्ना होन्ति उभो वा निपन्ना।
सद्धेय्यवचसा नाम आगतफला अभिसमेताविनी विञ्ञातसासना।
उपासिका नाम बुद्धं सरणं गता, धम्मं सरणं गता, सङ्घं सरणं गता।
दिस्वाति पस्सित्वा।
तिण्णं धम्मानं अञ्ञतरेन वदेय्य – पाराजिकेन वा सङ्घादिसेसेन वा पाचित्तियेन वा। निसज्जं भिक्खु पटिजानमानो तिण्णं धम्मानं अञ्ञतरेन कारेतब्बो – पाराजिकेन वा सङ्घादिसेसेन वा पाचित्तियेन वा। येन वा सा सद्धेय्यवचसा उपासिका वदेय्य तेन सो भिक्खु कारेतब्बो।
४४६. सा चे एवं वदेय्य – ‘‘अय्यो मया दिट्ठो निसिन्नो मातुगामस्स मेथुनं धम्मं पटिसेवन्तो’’ति, सो च तं पटिजानाति, आपत्तिया कारेतब्बो। सा चे एवं वदेय्य – ‘‘अय्यो मया दिट्ठो निसिन्नो मातुगामस्स मेथुनं धम्मं पटिसेवन्तो’’ति, सो चे एवं वदेय्य – ‘‘सच्चाहं निसिन्नो, नो च खो मेथुनं धम्मं पटिसेवि’’न्ति, निसज्जाय कारेतब्बो। सा चे एवं वदेय्य – ‘‘अय्यो मया दिट्ठो निसिन्नो मातुगामस्स मेथुनं धम्मं पटिसेवन्तो’’ति, सो चे एवं वदेय्य – ‘‘नाहं निसिन्नो, अपिच खो निपन्नो’’ति, निपज्जाय कारेतब्बो । सा चे एवं वदेय्य – ‘‘अय्यो मया दिट्ठो निसिन्नो मातुगामस्स मेथुनं धम्मं पटिसेवन्तो’’ति, सो चे एवं वदेय्य – ‘‘नाहं निसिन्नो अपिच खो ठितो’’ति, न कारेतब्बो।
४४७. सा चे एवं वदेय्य – ‘‘अय्यो मया दिट्ठो निपन्नो मातुगामस्स मेथुनं धम्मं पटिसेवन्तो’’ति, सो च तं पटिजानाति, आपत्तिया कारेतब्बो। सा चे एवं वदेय्य – ‘‘अय्यो मया दिट्ठो निपन्नो मातुगामस्स मेथुनं धम्मं पटिसेवन्तो’’ति, सो चे एवं वदेय्य – ‘‘सच्चाहं निपन्नो, नो च खो मेथुनं धम्मं पटिसेवि’’न्ति, निपज्जाय कारेतब्बो। सा चे एवं वदेय्य – ‘‘अय्यो मया दिट्ठो निपन्नो मातुगामस्स मेथुनं धम्मं पटिसेवन्तो’’ति, सो चे एवं वदेय्य – ‘‘नाहं निपन्नो, अपिच खो निसिन्नो’’ति, निसज्जाय कारेतब्बो। सा चे एवं वदेय्य – ‘‘अय्यो मया दिट्ठो निपन्नो मातुगामस्स मेथुनं धम्मं पटिसेवन्तो’’ति , सो चे एवं वदेय्य – ‘‘नाहं निपन्नो अपिच खो ठितो’’ति, न कारेतब्बो।
४४८. सा चे एवं वदेय्य – ‘‘अय्यो मया दिट्ठो निसिन्नो मातुगामेन सद्धिं कायसंसग्गं समापज्जन्तो’’ति, सो च तं पटिजानाति, आपत्तिया कारेतब्बो…पे॰… सच्चाहं निसिन्नो नो च खो कायसंसग्गं समापज्जिन्ति, निसज्जाय कारेतब्बो…पे॰… नाहं निसिन्नो अपिच खो निपन्नोति, निपज्जाय कारेतब्बो…पे॰… नाहं निसिन्नो अपिच खो ठितोति, न कारेतब्बो।
सा चे एवं वदेय्य – ‘‘अय्यो मया दिट्ठो निपन्नो मातुगामेन सद्धिं कायसंसग्गं समापज्जन्तो’’ति, सो च तं पटिजानाति, आपत्तिया कारेतब्बो…पे॰… सच्चाहं निपन्नो, नो च खो कायसंसग्गं समापज्जिन्ति, निपज्जाय कारेतब्बो…पे॰… नाहं निपन्नो, अपिच खो निसिन्नोति, निसज्जाय कारेतब्बो…पे॰… नाहं निपन्नो, अपिच खो ठितोति, न कारेतब्बो।
४४९. सा चे एवं वदेय्य – ‘‘अय्यो मया दिट्ठो मातुगामेन सद्धिं एको एकाय रहो पटिच्छन्ने आसने अलंकम्मनिये निसिन्नो’’ति , सो च तं पटिजानाति, निसज्जाय कारेतब्बो…पे॰… नाहं निसिन्नो अपिच खो निपन्नोति, निपज्जाय कारेतब्बो…पे॰… नाहं निसिन्नो, अपिच खो ठितोति, न कारेतब्बो।
४५०. सा चे एवं वदेय्य – ‘‘अय्यो मया दिट्ठो मातुगामेन सद्धिं एको एकाय रहो पटिच्छन्ने आसने अलंकम्मनिये निपन्नो’’ति, सो च तं पटिजानाति, निपज्जाय कारेतब्बो…पे॰… नाहं निपन्नो, अपिच खो निसिन्नोति, निसज्जाय कारेतब्बो…पे॰… नाहं निपन्नो, अपिच खो ठितोति, न कारेतब्बो।
अनियतोति न नियतो, पाराजिकं वा सङ्घादिसेसो वा पाचित्तियं वा।
४५१. गमनं पटिजानाति, निसज्जं पटिजानाति, आपत्तिं पटिजानाति, आपत्तिया कारेतब्बो। गमनं पटिजानाति, निसज्जं न पटिजानाति, आपत्तिं पटिजानाति, आपत्तिया कारेतब्बो। गमनं पटिजानाति, निसज्जं पटिजानाति, आपत्तिं न पटिजानाति, निसज्जाय कारेतब्बो। गमनं पटिजानाति, निसज्जं न पटिजानाति, आपत्तिं न पटिजानाति, न कारेतब्बो।
गमनं न पटिजानाति, निसज्जं पटिजानाति, आपत्तिं पटिजानाति, आपत्तिया
कारेतब्बो। गमनं न पटिजानाति, निसज्जं न पटिजानाति, आपत्तिं पटिजानाति, आपत्तिया कारेतब्बो। गमनं न पटिजानाति, निसज्जं पटिजानाति, आपत्तिं न पटिजानाति, निसज्जाय कारेतब्बो। गमनं न पटिजानाति, निसज्जं न पटिजानाति, आपत्तिं न पटिजानाति, न कारेतब्बोति।
पठमो अनियतो निट्ठितो।
२. दुतियअनियतसिक्खापदम्
४५२. तेन समयेन बुद्धो भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन आयस्मा उदायी – ‘‘भगवता पटिक्खित्तं मातुगामेन सद्धिं एको एकाय रहो पटिच्छन्ने आसने अलंकम्मनिये निसज्जं कप्पेतु’’न्ति तस्सायेव कुमारिकाय सद्धिं एको एकाय रहो निसज्जं कप्पेसि कालयुत्तं समुल्लपन्तो कालयुत्तं धम्मं भणन्तो। दुतियम्पि खो विसाखा मिगारमाता निमन्तिता तं कुलं अगमासि। अद्दसा खो विसाखा मिगारमाता आयस्मन्तं उदायिं तस्सायेव कुमारिकाय सद्धिं एकं एकाय रहो निसिन्नम्। दिस्वान आयस्मन्तं उदायिं एतदवोच – ‘‘इदं, भन्ते, नच्छन्नं नप्पतिरूपं यं अय्यो मातुगामेन सद्धिं एको एकाय रहो निसज्जं कप्पेति। किञ्चापि, भन्ते, अय्यो अनत्थिको तेन धम्मेन, अपिच दुस्सद्धापया अप्पसन्ना मनुस्सा’’ति। एवम्पि खो आयस्मा उदायी विसाखाय मिगारमातुया वुच्चमानो नादियि। अथ खो विसाखा मिगारमाता निक्खमित्वा भिक्खूनं एतमत्थं आरोचेसि। ये ते भिक्खू अप्पिच्छा…पे॰… ते उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘‘कथञ्हि नाम आयस्मा उदायी मातुगामेन सद्धिं एको एकाय रहो निसज्जं कप्पेस्सती’’ति! अथ खो ते भिक्खू आयस्मन्तं उदायिं अनेकपरियायेन विगरहित्वा भगवतो एतमत्थं आरोचेसुं …पे॰… ‘‘सच्चं किर त्वं, उदायि, मातुगामेन सद्धिं एको एकाय रहो निसज्जं कप्पेसी’’ति? ‘‘सच्चं भगवा’’ति। विगरहि बुद्धो भगवा…पे॰… कथञ्हि नाम त्वं, मोघपुरिस, मातुगामेन सद्धिं एको एकाय रहो निसज्जं कप्पेस्ससि! नेतं, मोघपुरिस, अप्पसन्नानं वा पसादाय…पे॰… एवञ्च पन, भिक्खवे, इमं सिक्खापदं उद्दिसेय्याथ –
४५३. ‘‘न हेव खो पन पटिच्छन्नं आसनं होति नालं कम्मनियं, अलञ्च खो होति मातुगामं दुट्ठुल्लाहि वाचाहि ओभासितुम्। यो पन भिक्खु तथारूपे आसने मातुगामेन सद्धिं एको एकाय रहो निसज्जं कप्पेय्य, तमेनं सद्धेय्यवचसा उपासिका दिस्वा द्विन्नं धम्मानं अञ्ञतरेन वदेय्य – सङ्घादिसेसेन वा पाचित्तियेन वा। निसज्जं भिक्खु पटिजानमानो द्विन्नं धम्मानं अञ्ञतरेन कारेतब्बो – सङ्घादिसेसेन वा पाचित्तियेन वा। येन वा सा सद्धेय्यवचसा उपासिका वदेय्य तेन सो भिक्खु कारेतब्बो। अयम्पि धम्मो अनियतो’’ति।
४५४. न हेव खो पन पटिच्छन्नं आसनं होतीति अप्पटिच्छन्नं होति कुट्टेन वा कवाटेन वा किलञ्जेन वा साणिपाकारेन वा रुक्खेन वा थम्भेन वा कोत्थळिया वा येन केनचि अप्पटिच्छन्नं होति।
नालं कम्मनियन्ति न सक्का होति मेथुनं धम्मं पटिसेवितुम्।
अलञ्च खो होति मातुगामं दुट्ठुल्लाहि वाचाहि ओभासितुन्ति सक्का होति मातुगामं दुट्ठुल्लाहि वाचाहि ओभासितुम्।
यो पनाति यो यादिसो…पे॰… भिक्खूति…पे॰… अयं इमस्मिं अत्थे अधिप्पेतो भिक्खूति।
तथारूपे आसनेति एवरूपे आसने।
मातुगामो नाम मनुस्सित्थी, न यक्खी न पेती न तिरच्छानगता, विञ्ञू पटिबला सुभासितदुब्भासितं दुट्ठुल्लादुट्ठुल्लं आजानितुम्।
सद्धिन्ति एकतो।
एको एकायाति भिक्खु चेव होति मातुगामो च।
रहो नाम चक्खुस्स रहो, सोतस्स रहो। चक्खुस्स रहो नाम न सक्का होति अक्खिं वा निखणीयमाने भमुकं वा उक्खिपीयमाने सीसं वा उक्खिपीयमाने पस्सितुम्। सोतस्स रहो नाम न सक्का होति पकतिकथा सोतुम्।
निसज्जं कप्पेय्याति मातुगामे निसिन्ने भिक्खु उपनिसिन्नो वा होति उपनिपन्नो वा। भिक्खु निसिन्ने मातुगामो उपनिसिन्नो वा होति उपनिपन्नो वा। उभो वा निसिन्ना होन्ति उभो वा निपन्ना।
सद्धेय्यवचसा नाम आगतफला अभिसमेताविनी विञ्ञातसासना।
उपासिका नाम बुद्धं सरणं गता, धम्मं सरणं गता, सङ्घं सरणं गता।
दिस्वाति पस्सित्वा।
द्विन्नं धम्मानं अञ्ञतरेन वदेय्य सङ्घादिसेसेन वा पाचित्तियेन वा। निसज्जं भिक्खु पटिजानमानो द्विन्नं धम्मानं अञ्ञतरेन कारेतब्बो – सङ्घादिसेसेन वा पाचित्तियेन वा। येन वा सा सद्धेय्यवचसा उपासिका वदेय्य, तेन सो भिक्खु कारेतब्बो।
४५५. सा चे एवं वदेय्य – ‘‘अय्यो मया दिट्ठो निसिन्नो मातुगामेन सद्धिं कायसंसग्गं समापज्जन्तो’’ति, सो च तं पटिजानाति, आपत्तिया कारेतब्बो। सा चे एवं वदेय्य – ‘‘अय्यो मया दिट्ठो निसिन्नो मातुगामेन सद्धिं कायसंसग्गं समापज्जन्तो’’ति, सो चे एवं वदेय्य – ‘‘सच्चाहं निसिन्नो, नो च खो कायसंसग्गं समापज्जि’’न्ति, निसज्जाय कारेतब्बो…पे॰… नाहं निसिन्नो, अपिच खो निपन्नोति, निपज्जाय कारेतब्बो…पे॰… नाहं निसिन्नो, अपिच खो ठितोति, न कारेतब्बो।
सा चे एवं वदेय्य – ‘‘अय्यो मया दिट्ठो निपन्नो मातुगामेन सद्धिं कायसंसग्गं समापज्जन्तो’’ति, सो च तं पटिजानाति, आपत्तिया कारेतब्बो…पे॰… सच्चाहं निपन्नो, नो च खो कायसंसग्गं समापज्जिन्ति, निपज्जाय कारेतब्बो…पे॰… नाहं निपन्नो, अपिच खो निसिन्नोति, निसज्जाय कारेतब्बो …पे॰… नाहं निपन्नो, अपिच खो ठितोति, न कारेतब्बो।
सा चे एवं वदेय्य – ‘‘अय्यस्स मया सुतं निसिन्नस्स मातुगामं दुट्ठुल्लाहि वाचाहि ओभासन्तस्सा’’ति, सो च तं पटिजानाति, आपत्तिया कारेतब्बो। सा चे एवं वदेय्य – ‘‘अय्यस्स मया सुतं निसिन्नस्स मातुगामं दुट्ठुल्लाहि वाचाहि ओभासन्तस्सा’’ति, सो चे एवं वदेय्य – ‘‘सच्चाहं निसिन्नो, नो च खो दुट्ठुल्लाहि वाचाहि ओभासि’’न्ति, निसज्जाय कारेतब्बो…पे॰… नाहं निसिन्नो, अपिच खो निपन्नोति, निपज्जाय कारेतब्बो…पे॰… नाहं निसिन्नो, अपिच खो ठितोति, न कारेतब्बो।
सा चे एवं वदेय्य – ‘‘अय्यस्स मया सुतं निपन्नस्स मातुगामं दुट्ठुल्लाहि वाचाहि ओभासन्तस्सा’’ति, सो च तं पटिजानाति, आपत्तिया कारेतब्बो…पे॰… सच्चाहं निपन्नो नो च खो दुट्ठुल्लाहि वाचाहि ओभासिन्ति, निपज्जाय कारेतब्बो…पे॰… नाहं निपन्नो, अपिच खो निसिन्नोति, निसज्जाय कारेतब्बो…पे॰… नाहं निपन्नो, अपिच खो ठितोति, न कारेतब्बो।
४५६. सा चे एवं वदेय्य – ‘‘अय्यो मया दिट्ठो मातुगामेन सद्धिं एको एकाय रहो निसिन्नो’’ति, सो च तं पटिजानाति, निसज्जाय कारेतब्बो…पे॰… नाहं निसिन्नो, अपिच खो निपन्नोति, निपज्जाय कारेतब्बो…पे॰… नाहं निसिन्नो, अपिच खो ठितोति, न कारेतब्बो।
सा चे एवं वदेय्य – ‘‘अय्यो मया दिट्ठो मातुगामेन सद्धिं एको एकाय रहो निपन्नो’’ति, सो च तं पटिजानाति, निपज्जाय कारेतब्बो…पे॰… नाहं निपन्नो, अपिच खो निसिन्नोति, निसज्जाय कारेतब्बो…पे॰… नाहं निपन्नो, अपिच खो ठितोति, न कारेतब्बो।
अयम्पीति पुरिमं उपादाय वुच्चति।
अनियतोति न नियतो, सङ्घादिसेसो वा पाचित्तियं वा।
४५७. गमनं पटिजानाति निसज्जं पटिजानाति आपत्तिं पटिजानाति, आपत्तिया कारेतब्बो। गमनं पटिजानाति निसज्जं न पटिजानाति आपत्तिं पटिजानाति, आपत्तिया कारेतब्बो। गमनं पटिजानाति निसज्जं पटिजानाति आपत्तिं न पटिजानाति, निसज्जाय कारेतब्बो। गमनं पटिजानाति निसज्जं न पटिजानाति आपत्तिं न पटिजानाति, न कारेतब्बो।
गमनं न पटिजानाति निसज्जं पटिजानाति आपत्तिं पटिजानाति, आपत्तिया कारेतब्बो। गमनं न पटिजानाति निसज्जं न पटिजानाति आपत्तिं पटिजानाति, आपत्तिया कारेतब्बो। गमनं न पटिजानाति निसज्जं पटिजानाति आपत्तिं न पटिजानाति , निसज्जाय कारेतब्बो। गमनं न पटिजानाति निसज्जं न पटिजानाति आपत्तिं न पटिजानाति, न कारेतब्बोति।
दुतियो अनियतो निट्ठितो।
४५८. उद्दिट्ठा खो आयस्मन्तो द्वे अनियता धम्मा। तत्थायस्मन्ते पुच्छामि – ‘‘कच्चित्थ परिसुद्धा’’? दुतियम्पि पुच्छामि – ‘‘कच्चित्थ परिसुद्धा’’? ततियम्पि पुच्छामि – ‘‘कच्चित्थ परिसुद्धा’’? परिसुद्धेत्थायस्मन्तो; तस्मा तुण्ही, एवमेतं धारयामीति।
तस्सुद्दानं –
अलं कम्मनियञ्चेव, तथेव च नहेव खो।
अनियता सुपञ्ञत्ता, बुद्धसेट्ठेन तादिनाति॥
अनियतकण्डं निट्ठितम्।