प्रामुख्यम्
शिरोरक्षणम् - मणिबन्धनाशेऽपि
शिरो-रक्षणम्
- शिरः वक्षस्पर्शि स्यात् - अनेन कन्धर-पीडा-वर्जनमपि पतनात् परम्।
अग्रे
क्रमः
तालपृष्टः, हस्तजङ्गः, हस्तजानुः, हस्तोरुः, भुजः
अक्रमः
अङ्गुल्यः करतलम्
पृष्टतः
यदि शक्यते कायवर्तनेन भुजपातनं कुरु।
अनिवार्यतायाम्
क्रमः - मुष्टिः, हस्तजङ्गः, हस्तजानुः, हस्तोरुः, भुजः