सुतेषु काङ्क्षाः Desiderata
कस्यचित् Checkvist-टिप्पन्यो ऽत्र।
प्राचीनेषु+उदाहरणानि -
विषय-चयने
- यस्यां कस्यांश्चित् कलायां “कथम् आवेशो लभ्य” इति ज्ञेयम्।
- शुद्ध-स्वस्थ-जीवनोचिताभ्यासा ग्राह्याः।
- व्यवस्थित-चिन्तनानुभवाय शास्त्रम् एकं ज्ञेयम् - भूत-शास्त्रादिवत्।
- स्वाभीष्ट-प्रज्ञा-परम्पराया (culture) काल-प्रतिष्ठिता अभिजात-रचनाः पाठ्याः काश्चन। तद्-अर्थं तदीया भाषा अपि ज्ञेयाः। ततः तस्याम् परम्परायाम् आवेशो लभ्यः।
- जीव-देवादि-ज्ञानं लभ्यम्, येन ब्रह्माण्डे स्वस्थानं सन्तोषास्पदं विजानीयात्।
विस्तारः (द्रष्टुं नोद्यम्)
- “We are moving as a society from content to competencies. It is not just what you know, but what you can do with what you know.”
भावप्राधान्यम्
- कल्पना-शक्तिः, प्रयोग-प्रवणता, परम्परावेशः …
- Beyond (so-called) education is innate ability. Beyond that is vision and drive. Anything extraordinary I’ve done is more because of vision and drive than language, “education” etc…
शिक्षणाङ्गानि
परम्परा-प्रवेशः
कलायाम् प्रवेशो नाम तत्-कला-वित्–प्रज्ञा-परम्परायाम् प्रवेशः, तद्-आवेशश्च।
यावान् स प्रामाणिको, यावांश् च गम्भीरः, तावत् साफल्यं सार्थक्यं च।
ततः किं ज्ञेयं नाम
-
कलाया विकासः प्राचीनकालात्
- स्थूलरीत्या चेद् अपि ज्ञेयम् एतत्।
- सिद्ध-फलैर् नालम्। अन्यावलोकनेनापि स्वयं कानिचित् तत्त्वानि निष्पादयामश् चेत् प्रीतिर् महती जायते ऽहङ्कार-तुष्ट्या, परम्परा-सम्बन्धेन।
-
तस्या वर्तमती स्थितिर्, गतिश् च
-
तस्या अग्रिम-गतिषु स्व-पात्रं च।
-
There is training, credentialing and networking.
क्रियाः
कस्याम् अपि कलायाम् अङ्गानि
- श्रवणम् / दर्शनम्
- स्मृतिः
- करणम् (तदङ्गत्वेन +उपकरणसम्पादनम्)
- प्रवचनम्
स्थूल-विधौ अपेक्षाः
पठनात् सहृदयान् यावत्
- शैशवाद् एवारब्धव्यम्।
- एकत्र-स्थित्वा विषयम् अनुसर्तुं प्रवृत्तिर् लब्धव्या।
- “अवगत्यैव पाठ्यम्” इत्य् आग्रहस् त्याज्यः प्रारम्भे। सहना स्यात्।
- अग्रे गत्वा सहृदय-व्यासङ्ग-गोष्ठी लभ्या। तद्-अर्थं ग्रन्थ-परिश्रम उपकरोति। तत्रान्तर्जाल-मात्रमेलात् साक्षात्-सङ्गमो वरः।
शिक्षण-मार्गाः
- प्रश्नैः शिक्षणम्।
- स्पष्टोत्तरदानेन शिक्षणम्।
- क्रीडाभिः शिक्षणम्।
- अनुभवेन शिक्षणम्।
- Volunteering, Internships
- Games: Video games
- विस्मय-जनक-कथाभिः शिक्षणम्।
- किन्तूत्तमश् शिक्षितो गाम्भीर्येण गृह्णीयात् पाठम्।
- Make sure that the student is always convinced that there is something to it (eg. - sure that panchatantra is not just stupid animal stories, that oblations to the fire rivets one to the cosmic order).
- किन्तूत्तमश् शिक्षितो गाम्भीर्येण गृह्णीयात् पाठम्।
- सुभाषितैः शिक्षणम्।
- पठनेन शिक्षणम्।
- गायनेन शिक्षणम्।
- वादैः शिक्षणम्।
प्रोत्साहन-माध्यमानि
- ध्यानापकर्षक-वारणेन प्रोत्साहनम्।
- आसक्तिजननम् अनुभवैः।
- Travel and stays
- अनिवार्यतया प्रोत्साहनम्।
- तथैव खलु श्रुतिः संस्कृतभाषिणी, सुप्रत्ययो हॆब्बारद्राविडभाषी।
- सहपाठिभिः प्रोत्साहनम्।
- सत्सङ्ग-रक्षणं विशिष्य।
- Avoid age segregation. PT08
- सुरक्षा-प्रदानं यथापेक्षम्
- This principle applies in general: A person needs a “secure base” from which he ventures out and learns about the world.
- Initially, a child finds this “secure base” in the mother, father, surrounding family and friends.
- Later this “secure base” can be something more abstract - the dharma realized by daily rituals; frequently propitiated deities.
- This principle applies in general: A person needs a “secure base” from which he ventures out and learns about the world.
- अज्ञानदर्शनेन प्रोत्साहनम्।
- Target standardized tests and milestones
- परिश्रमप्रशंसनेन प्रोत्साहनम्।
- दुष्कार्ये निन्दनेन प्रोत्साहनम्।
- तीक्ष्णदण्डो मास्तु।
- कामपूरणेन प्रोत्साहनम्।
विधिचयनम्
- पोषकेभ्यः किमिष्यते? अवधानम्, मुख्यतया।
- “More than anyone, these children need adults in their lives and resources are secondary. At the minimum, a library card and internet connection can help them, but a caring, attentive adult, who can give smaller ratio attention will be most beneficial in developing competencies.”
- “Hand Heart Head” इति क्रमम् इच्छन्ति केचित्।
- Per age progression: Rote learning phase → Logic phase → Rhetoric phase
आसक्तिः
- आसक्तिजननम् अन्यत्रोक्तम्।
- आसक्तायैव शिक्षणम् प्रायेण
- Child should be hungry for knowledge - then he will pick up knowledge rapidly.
- don’t replicate school at home - boxed syllabus, factory model.
- अनासक्ताय शिक्षनम् क्वचित्
- अन्यथा वक्रताऽश्रयणीया
- randy-pausch head-fake SM
- अन्यथा वक्रताऽश्रयणीया
वक्रता ऋजुता च।
- उचितस्थानेषु स्पष्टता ऋजुता, अन्यथा वक्रता च।
- वक्रता-प्रयोजनानि
- दुरहङ्कार-जन्य-बाधावारणम्
- वक्रता यथा सद्भावपूर्णताचोदने वयस्यप्रभावः, काव्यानि, अनुष्ठानञ्च (Personality shaping would have to be done in such an indirect way that the subject would not realize exactly how he is being shaped until it’s just a deep essential part of who he is.)
- सम्बद्ध-चर्चाः
- randy-pausch head-fake SM]
भाषाचितिः
- A hindi or kn medium kid in an English apartheid world begins to wrongly think of himself as something lower. Leader dead, slave generated (maybe). Someone who could be a shivAjI ends up being a glorified peon.