ईप्सितम्
- सुखकरतरम् भारतेनिभेषु स्थानेषु - युतकोरुकयोर् अपेक्षया।
- धृत्वा कार्याणि कुर्वन्तो धावन्तो ऽपि न पतेम। तदर्थम् -
- अशैथिल्यम् पादसमीपे। (Not loose near feet.)
- अञ्चलं पादाद् दूरे जानोस् समीपे च स्यात्। (Closer to knee than the feet.)
- सरलतया शौचालयादिकं गत्वा ऽवमेढुं पुरीषं निष्कासयितुं च शक्नुयाम।
Standard sizes
- panchakachCha + angavastra. Often comes uncut - so can make dhoti longer.
9+5 or 10+6 indicates the length of dhoti/ uttareeyam.
9+5 indicates the panche is 9 muzham (ಮೊಳ) approx 9mu * 1.5 ft/mu = 13.5ft = 4.15 metres length and the uttareeya will be 5 muzham -approx 2.3 metres. This is suitable for Indians with normal stature.
Width will be 1.14 M.
10x6 indicates the panche is 10 muzham (ಮೊಳ) approx 4.6 metres length and the uttareeya will be 6 muzham -approx 2.75 metres. This is suitable for large individuals.
Kid sizes
- 5yo veShTi - 2.3m * .7m
रीत्यन्तरम्
- शोषणवस्त्रवद् बन्धनम्
ब्राह्मण-धौत-विधिः - पञ्च-ग्रन्थि-कच्छम्
- वामपार्श्वे प्रसृतहस्तं यावत् पटं मात्वा
- उदराद् अधः कटिस्थाने बद्ध्वा (ग्रन्थिबन्धनम् अनपेक्षितं स्यात् - भुक्तवत्य् असौकर्यं च जनयेत्। तथाप्य् आरम्भावस्थायां सरलम्।)
- सुस्थाने स्थापिते (नाम, न नाभिदेशे) न मनागपि बाधा भवति श्वसने
- वामभागं कच्छं कृत्वा पृष्ठे निधाय
- दक्षिणभागं सङ्कोच्याग्रे निवेश्य
- पृष्ठतः कच्छे वर्तमानं पटं यथोचितं वामं वा दक्षिणं वा सारयेत्।
अपायः
- धावने, सोपानारोहणादौ पादः कच्छे लग्नो भूत्वा पातयेत्। एवं द्विः २०२१ वर्षस्य ग्रीष्मे पतित्वा तीव्रव्रणानि विश्वास आप्नोत्।
- परिहारः - clip-प्रयोगः।
क्षत्रियरीतिः
- अपादवेष्टनरीतिः - no leg wrap
- चित्राणि - १
- “malya-kocha” in Bengal
- अपायः - धावने, सोपानारोहणादौ पादः कच्छे लग्नो भूत्वा पातयेत्। एवं सकृत् २०२२ इति वर्षे ऽभवत्। तेन जानोस् समीपे भूयाद् अञ्चलम्, अशिथिलञ्च।
- पादवेष्टनसहितम् - with leg wrap
- १
- Length is 4.5 metre to 5 metre and height is 1.3 metre
- सकृत् परितो वेष्ट्य, पादौ वेष्ट्य, शिष्टम् अपादवेष्टनरीतिर् इव।
- अग्र-कच्छ-रीतिः
- YT
- सकृत् परितो वेष्ट्य, पृष्ठतो कच्छम् आकृष्य + अग्रे निवेशयेत्। शिष्टम् अपादवेष्टनरीतिर् इव।
- वीरगच्चॆ (ವೀರಗಚ್ಚೆ)
नर्तकरीतिः
- अत्र ।
जैनरीतिः
- वेगवद्रीतिः अत्र। अत्र युतकवद् उत्तरीय-वन्धनम् अपि प्रदर्शितम्।
विपरीतकच्छम्