ईप्सितम्
- सुखकरतरम् भारतेनिभेषु स्थानेषु - युतकोरुकयोर् अपेक्षया।
- धृत्वा कार्याणि कुर्वन्तो धावन्तो ऽपि न पतेम। तदर्थम् -
- अशैथिल्यम् पादसमीपे। (Not loose near feet.)
- अञ्चलं पादाद् दूरे जानोस् समीपे च स्यात्। (Closer to knee than the feet.)
- सरलतया शौचालयादिकं गत्वा ऽवमेढुं पुरीषं निष्कासयितुं च शक्नुयाम।
Standard sizes
- panchakachCha + angavastra. Often comes uncut - so can make dhoti longer.
9x5 or 10x6 indicates the length of dhoti/uttareeyam..
9x5 indicates the panche is 9 muzham (ಮೊಳ) approx 9*1.5=13.5ft= 4.15 metres length and the uttareeya will be 5 muzham -approx 2.3 metres. This is suitable for Indians with normal stature.
10x6 indicates the panche is 10 muzham (ಮೊಳ) approx 4.6 metres length and the uttareeya will be 6 muzham -approx 2.75 metres. This is suitable for large individuals.
Kid sizes
- 5yo veShTi - 2.3m * .7m
रीत्यन्तरम्
- शोषणवस्त्रवद् बन्धनम्
ब्राह्मण-धौत-विधिः - पञ्च-ग्रन्थि-कच्छम्
- वामपार्श्वे प्रसृतहस्तं यावत् पटं मात्वा
- उदराद् अधः कटिस्थाने बद्ध्वा (ग्रन्थिबन्धनम् अनपेक्षितं स्यात् - भुक्तवत्य् असौकर्यं च जनयेत्। तथाप्य् आरम्भावस्थायां सरलम्।)
- सुस्थाने स्थापिते (नाम, न नाभिदेशे) न मनागपि बाधा भवति श्वसने
- वामभागं कच्छं कृत्वा पृष्ठे निधाय
- दक्षिणभागं सङ्कोच्याग्रे निवेश्य
- पृष्ठतः कच्छे वर्तमानं पटं यथोचितं वामं वा दक्षिणं वा सारयेत्।
अपायः
- धावने, सोपानारोहणादौ पादः कच्छे लग्नो भूत्वा पातयेत्। एवं द्विः २०२१ वर्षस्य ग्रीष्मे पतित्वा तीव्रव्रणानि विश्वास आप्नोत्।
- परिहारः - clip-प्रयोगः।
क्षत्रियरीतिः
- अपादवेष्टनरीतिः - no leg wrap
- चित्राणि - १
- “malya-kocha” in Bengal
- अपायः - धावने, सोपानारोहणादौ पादः कच्छे लग्नो भूत्वा पातयेत्। एवं सकृत् २०२२ इति वर्षे ऽभवत्। तेन जानोस् समीपे भूयाद् अञ्चलम्, अशिथिलञ्च।
- पादवेष्टनसहितम् - with leg wrap
- १
- Length is 4.5 metre to 5 metre and height is 1.3 metre
- सकृत् परितो वेष्ट्य, पादौ वेष्ट्य, शिष्टम् अपादवेष्टनरीतिर् इव।
- अग्र-कच्छ-रीतिः
- YT
- सकृत् परितो वेष्ट्य, पृष्ठतो कच्छम् आकृष्य + अग्रे निवेशयेत्। शिष्टम् अपादवेष्टनरीतिर् इव।
- वीरगच्चॆ (ವೀರಗಚ್ಚೆ)
नर्तकरीतिः
- अत्र ।
जैनरीतिः
- वेगवद्रीतिः अत्र। अत्र युतकवद् उत्तरीय-वन्धनम् अपि प्रदर्शितम्।
विपरीतकच्छम्

