कौपीनम्

दक्षिणकर्णाट-शैली - कटिसूत्रे ऽग्रे पटम् अवलम्ब्येषद् - अग्र-पक्षो यथा लम्बतरः स्यात्, ततस् त्म् अग्र-पक्षं कच्छरूपेण पृष्ठतो नीत्वा कटिसूत्रे वर्तयेद् यथा अत्र
केचित् समम् अग्रे सूत्रे ऽवलम्ब्य
द्वाव् अपि पक्षौ पृष्ठतो वर्तयन्ति (यथा पलवेरिग्रामे)।

पृष्ठतोऽग्रय् आनीय पुनः पृष्ठे निवेशनम् - अत्र, अत्रअत्र