दुःख-प्रबन्धः

Source: TW

दुःख-प्रबन्धः

अत्र दैत्य(Deutsche, German)-दर्शनकारः श्रीमान् अर्ण्ष्ट-युङ्गरः इत्यस्य पुस्तकात् केचन सुविचाराः।
लेखकोऽयं युवसु प्रियतां गतो ऽधुना,
विशिष्य तेषु सिख-हिन्दुकेषु यय् उदार-वादिभ्यः द्विषन्तः स्वराष्ट्रम् इच्छन्ति।
किन्तु, एषां युङ्गरस्य विषये दुर्बोधः स्याद् इति मन्ये।
एहि पश्यामः।

Some thoughts & snippets from German soldier-philosopher Ernst Junger’s book. A new surge of popularity in this prophetic writer among Indian and American nationalists alike, who are dissatisfied with Liberalism. But there are misunderstandings about Junger. A review through an Indian eye:

  • १. पीडया परीक्ष्यते पुमान् - Man is known through Pain
  • २. नियतेर् अङ्कुशः - The Goad of Destiny
  • ३. विपद् वादयति विचार-तरङ्गान् - Calamity Plays the Heart-Strings
  • ४. कान्दिशीकानां कुहनिका - The Charade of Fugitives
  • ५. अतीत-मोहः - Nostalgic Delusions
  • ६. यस्य छायामृतं यस्य मृत्युः - Whose Shadow is Immortality, Whose Shadow is Death
  • ७. शरीराणां शारिका - A Chess Game of Physical Bodies
  • ८. दैवानुग्रहः - Favor of the Gods
  • ९. मर्यादा-पुरुषः - Man of Duty
  • १०. चण्डालः - Lumpen Prole
  • ११. कामश्च मन्युश्च - Eros and Ire
  • १२. रसो वै सः - That, Verily, is Rasa
  • १३. बलि-साधारण्यम् - Normalization of Sacrifice & Victimization
  • १४. दुष्टा दृक् - The Evil Eye
  • १५. माया - A Measuring Mentality
  • १६. राष्ट्रम् - Sacred Cultural Nationalism

०१ - पीडया परीक्ष्यते पुमान्

१. “दुःखेन सह त्वत्सम्बन्धे ज्ञाते, तव स्वभावं व्याख्यास्यामि।”

  1. “Tell me your relationship with pain and I will describe your true nature.”

२. मनुष्यस्य मतानुसारं तस्य वेदना-सम्बन्धः परिवर्तते।
वेदनां कथं सम्मुखी-कर्तव्यम् इति सः मतानुगुणं निर्धारयति।

  1. A man’s relationship with Pain changes based on the beliefs he associates with, says Junger. Beliefs and belief-systems are important. Modern intellectuals downplay the importance of (esp. religious) beliefs, but they affect the core of one’s existence.

३. आध्यात्मिक-संस्कृतेः कार्यत्रयम् अस्ति -

  • (अ) बुद्धेः मानचित्र-निर्माणं (mental maps)
  • (आ) कायेन मनसा वाचा च संस्कार-निर्माणं (moulding of affects)
  • (इ) सहज-प्रवृत्तीनां शासनं (economy of instincts)
  1. Religious sadhana is a process of inner change via 3 “external” changes: Mental maps (beliefs) Molding of affects (styles of dress & moods) Economy of instincts (right, wrong, encouragement, discouragement)

४. पीडां संविद्य मनः निम्न-पञ्च-प्रक्रियासु मुख्यतया एकां चिनोति -

  • निवारणं
  • परिहारः
  • पलायनं
  • वशगमनं
  • युद्धम्।
  1. On sensing Pain, the mind - reflexively or after justification - chooses among these 5 courses of action:
  • prevention
  • circumvention
  • escape
  • succumb
  • fight
  1. While all 5 options will always be on the table tactically, only one option defines the overarching strategic character of an individual’s (or nation’s) mind. That fundamental orientation is shaped by sanskaars & beliefs. What is your default?

०२ - नियतेरङ्कुशः

  1. Destiny uses Pain to grind Man down to his essential nature. Does he react like a disciplined elephant or a mad/feral elephant?

६. यादृच्छिकम् इव, दैवविषयेषु +अन्यतमं वेति +अधिव्याधीत्यादिकं सम्भावयितुम् कामयते मनुष्यः। येन तां निवारयितुं परिहर्तुं वा शक्येत।

  1. People prefer to rationalize calamity & suffering as being due to:
  • Random, accidental causes, or
  • Nebulous Fate

This allows us to deal with it in a Protectionist or Avoidance mode.

७. अथवा न्यूनातिन्यूनं तत् नियतरूपेण अवश्यम्भावि न स्यात्…
निष्प्रयोजनमेव स्यात्…
नियतेः नियमाधीनं न स्यात्…
लोके तस्य आवश्यकता न स्यात्…

इति मतिः मनुष्याय रोचते।

But is Pain just an unfortunate intrusion in Life? Or is it essential to Life’s Purpose?

  1. People at least do not want to accept that Pain is unavoidable in Destiny. We like to think of it as a purposeless, unfortunate interruption. We do not want to believe it is a fundamental part of the Laws of Destiny. We do not want to accept that it is necessary in life.

परन्तु नियतेः हस्ते तोमरः इव शोभते वेदना,
यया जनान् अर्दयति जनार्दनः,
तेषामेव विकासार्थम्।

  1. However, Pain is in fact the glistening javelin in the hands of one’s Destiny, by which Janardan propels men spiritually (Janaardan = One who makes men groan & supplicate).

अत एव अर्दाशसा (अर्दन् आशः इति) पूजयेत् अकालपुरुषः इति गुरवः।

Gurus emphasize imp. of a mind in Ardaas mode (Ardaash = Praise or Entreaty in a state of Suffering).

रामायणे ४.२५.४ -

नियतिः कारणं लोके
नियतिः कर्मसाधनम्।
नियतिः सर्वभूतानां
नियोगेष्विह कारणम्॥

  1. That Destined Pain has a specific discoverable purpose is stated in the Ramayan: Niyati (one’s Lot in life) is the hidden hand in human affairs. It is the means of doing one’s deeds (rightly or wrongly). It is the cause that engages all beings in their respective roles.

८. दुःखाद् अपरिहार्यतरं नास्ति किञ्चित्।
पेषणीव तन् मानवरूपि धान्यं
चक्रे चक्रे सूक्ष्मतरं छिनत्ति।
मनुष्यस्य आत्म-तत्त्वानि विश्लेषयति निष्कर्षति च
पञ्चाग्नीनां क्लेशः।

  1. Nothing is more unavoidable than sorrow.
    Like a millstone, with each rotation it grinds down human corn into a flour.
    It separates out the substance of his soul through the 5 Fires of Suffering. Thus, Panchaagni Vidya.

९. आधिभौतिके लोके मनुष्यः अपायेन आविष्टः
इति सुविधाम् आश्रित्य विस्मर्येत।
“आयुर्मध्ये मृत्युना ऽविष्टाः वयम्।”
प्रकृतेः माया सुदारुणा।
सा प्रच्छन्न-यन्त्रवत् शीतायस-कृपाण इव परम-निष्ठुरेण +उग्राघातेन मनुष्यस्य मर्माणि विध्यति।

  1. Latin proverb: “In the midst of life, man is enveloped by death.” Surrounded by creature comforts we forget we are enveloped by danger.
    But Nature’s Maya is a terrible beauty. A hidden mechanism.
    Her Kirpan’s cold steel pierces man’s vulnerabilities with cruel, vicious blows.

०३ - विपद् वादयति विचार-तरङ्गान्

१०. सभ्य-समाजस्य आचारान् मान्यताश्च अवधीरयन्ती,
विपद् जीवने गलहस्ता तिष्ठति।
कदा ऽपि कस्मिन्न् अपि आपतेत् सा।
आध्रम् उत राजानं समानतया व्याहरति भगः।

  1. Public sentiment is the effect of widely shared experiences of pain.
  2. Calamity has life by the throat, and doesn’t give a rat’s musharraf for the modes and manners of “civilized society”. She can pay anyone a visit at any time. She treats a beggar and a king the same.

११. रण-रङ्गे यदा स्फोटावाराः इतस् ततो डयन्ते,
न बुद्धिः, पुण्यं, धृतिश्च तान् लेशमात्रम् अपि निवारयेयुः।
यावत् ईदृश्यः विपत्तयः वर्धेरन्
तावद् अधिकं मनुष्यः समाजस्य मान्यताः शङ्कते।

  1. Battle is the apex of the insanity of calamity.
    On the battlefield, neither your deadly IQ, meritorious deeds, nor mighty resolutions can alter the trajectories of shells flying through the air almost at random.
    As such random calamity increases, cynicism of values increases.

१२. तदानीं, मनः दुर्गाढं प्रलयकारि जीवन-दर्शनं प्रति प्रवणायते।
बहिष्टाद् विनाशम्, उत अन्तः क्षयं सम्भावयति मनः।
युद्धाय उद्यम्येरन् खड्गाः।

  1. With cynicism of civilized values, the mind inclines towards a dark, “based” view of life. Apocalyptic fantasies, nihilism increase. People conceive of destruction from without or subversion from within. People sharpen their swords in preparation for chaotic anarchy.

१३. जीवनस्य भेद्यताम् अनिश्चितत्वं च दृष्ट्वा
मनः तादृशं लोकं काङ्क्षते
यत्र दुःखस्य निस्सीमः कुण्ठः न स्यात्।
कस्मिन् वैकुण्ठे नावसादयन्ति विपदः ?
भागवतेऽपि १०.१४.५८ -

समाश्रिता ये पदपल्लव-प्लवं
महत्-पदं पुण्य-यशो मुरारेः।
भवाम्बुधिर् वत्स-पदं परं पदं
पदं पदं यद् विपदां न तेषाम्॥

  1. Paradoxically the same delicate minds (I avoid the word “weak”) that talk tough about “based” values & impending war also yearn for a utopia free & safe from the fragility, indeterminism & a mentally dull society they see around. Enter hypocritical religio-political movements.

०४ - कान्दिशीकानां कुहनिका

१४. किन्तु पुनर् अमूर्त-विचाराणां कपोल-कल्पना-सरसः (हिम-)शीन-तलो भङ्गुरायते।
सदा विद्यमानं (पीडाख्यो) गूढ-पदार्थो ऽधस्ताद् उत्सृज्य
तलस्य दरेषु निस्सर्तुम् आरभते।

  1. Junger says those who wish to insulate or escape from the Laws of Pain (physical, mental or spiritual) tie themselves up in knots & contradictions.
  2. They dream of a place/system free from the perceived defects of society. The place/system doesn’t exist, now or in the past - but they will swear by it. Junger says the surface of this frozen idealism soon begins to crack & the underlying substance (pain) seeps through.

Jünger’s own rhetorical flourish:

“However, once again the frozen surface of the lake of abstract ideas breaks into cracks. The ever-present hidden substance (of painful reality) wells up from below and oozes from those cracks.”

१५. तर्को न्यायश्च दुःखस्य भयं जेतुम् अर्हतः
इति आशा शीर्यमाणा स्यान् न वा,
वयं लोकतन्त्रे पवित्रां संस्कृतिं प्रशंसामः एव।
अपितु यः रक्षाव्यवस्थां, स्थैर्यम्, आरामं, “मा हिंसीः” इति संस्कृतिं च तिरस्करोति,
सः मुग्धो महता दर्पेण +एव आत्मानं भीरुषु वीरम् इव भावयति।
पवित्रां संस्कृतिं परिपालयन्ती हिंसा अध्वर इति परिगण्यते।

  1. But whether ppl believe that logic & rationalizations can remove fear of pain, they all praise the democratic culture made available to them.
    Junger says those who belittle security, stability, comfort & non-violence are vain & deluded ppl
    who fancy themselves brave & hardy.

१६. आजन्म आधुनिकसुविधाः भुञ्जानाः
वयं ताः लघु-मन्यामहे यत्,
तत् नः पितरो न मेनिरे।
नाधिकं परिवर्तितम् इति मन्वानेषु केषुचित्
सुविधा-संस्कृति-विषये तिरस्कारः उपजायते।
इतिहासम् अधीत्य परिवर्तमाने जगति धर्मं पालयेत्।

  1. Some who enjoy modern facilities since birth can tend to think little of them, but their fathers didn’t. A faulty understanding of how much has changed intergenerationally tend to disdain what is now provided, says Junger.
    Dharma is served by psychohistorical understanding.

१७. जीवने दुःखस्य आवश्यकतायाः अस्वीकारः
वस्तुतः बार्बर्य-मानवतयोः विचित्र-मिश्रणं प्रतिबिम्बयति।
कुत्रचित् शाकाहारिणः नराशिनश् च प्रतिवेशि-द्वीपयोः निवसन्तः स्युर् इव विचिन्तयतु।
मानवाधिकार-विषये यथा पश्यतु - कुत्रचित् सुविधायुताः काराः निर्मीयन्ते,
पक्षे निरुद्योगिनां दारिद्र्योपहता वसतिः प्रसरति।
अतः कालक्रमेण, ऋद्धि-शान्त्योः चाकचिक्ये(=भ्रमे) सुरक्षा-व्यवस्थाया आभास-मात्रम् एव अवशिष्यते।

  1. Unacceptance of the necessity of pain leads to hypocritical & divergent policy outcomes in society.
    It’s like 2 islands, side by side, one of vegetarians & the other cannibals.
    E.g., increasingly “humane” prisons go hand in hand with the spread of slums & unemployment outside.

  2. Thus, Junger points out that increasingly “woke” societies that reject the Necessity of pain
    will inevitably see contrasting outcomes -
    & eventually only the appearance of actual security will remain after an increase of prosperity & peace.
    Real security slips away silently.

०५ - अतीतमोहः

१८. तथा समृद्धौ प्राप्तायां,
प्रजासु विगलित-रीतीनाम् अतीतमोहः प्रसरति -
अतीते यथा सामाजिक-स्थैर्यम् आसीत्,
यथा सम्प्रदायान् निःशङ्कम् आद्रियन्ते स्म प्रजाः,
यथा अभिजातेषु रसिकानां सभाः अशोभन्त,
यथा विदथेषु धीराः वीर्यं प्रादर्शयन्,
यथा पुंसां कामानुगुणम् एव स्त्रीपरिधानं स्यूतम् भवति स्म न तु क्रीडा-कार्यार्थम्।
अतीत-मोहितानां विषादस्य कारण-द्वयम् वर्तते -

  1. Junger says the emergence of “trad” nostalgia & kanging is - counterintuitively - a sign of ripening wokeism & beginning of dissolution.
  2. With prosperity, a yearning for lost traditions spreads. The social stability of earlier society, undoubting respect for traditions, vibrant parlors of classical connoisseurs, brave feats of the chivalrous, how women dressed to please their husbands (not for work/sport). Ah!

१९. प्रथमं, नवसमृद्ध-समाजस्य प्रजासु
क्षेमभावो ऽसाधारणो भवति,
यो गच्छता कालेन क्षीयते।
पूर्वं, या कुण्ठा मनस्सु उत्पद्यते स्म,
तां दैवम् उत आध्यात्मिक-साधनाम् अर्पयन्ति स्म वराकाः।
संविधानं, लोकव्यवहारश् च तथा ऽऽस्तां यथा साम्प्रदायिक-कलहो नाधिकं क्वथति स्म।
विस्तार-वादिनः समाजस्य समीकरणे निज-पर-भेदं धूमिली-कुर्वन्ति विद्वांसः,
यद् गच्छता कालेन निर्विशेषत्वं शून्यवादं च जनयति लोकायत-मतौ।
अतः क्षेम-भावः क्षीयते।
युगपद् अतीत-मोहोऽपि उत्पद्यते।

  1. 1st reason of nostalgia is the extraordinary sense of security of nouveau riche society, which progressively declines.
    Earlier, frustrations were ascribed to Fate, or submitted to spiritual Sadhana. Not now.
    Laws & social mores were such that “class struggle” was minimal…
    In an expanding society, the intellectual class spins ideas that blur the differences between “us” & “others”.
    This helps assimilation, but eventually leads to the dominance of Relativism & Voidism in popular discourse.
    Sense of goodness diminishes, nostalgia increases.

२०. द्वितीयं, यावद् आधुनिक-लोकतन्त्रे सुखसाधनानि समाजस्य सर्व-वर्गान् व्याप्नुवन्ति,
तावत् नूतनतया लक्ष-जनाः ताम् एव संस्कृतिं परिचेतुम् ईहेरन्
यां पुरा आभिजात्यः शेमुषीमान् वर्ग एव जुषते स्म।
लोक-तन्त्रे राजकीय-स्थैर्यम् अपि भवति,
सर्वं परिवर्तनं पूर्वानुमेयं च।
वणिजां विश्व-दर्शनस्य वर्चो वर्धते।
द्रव्यस्य अमूर्तिकरणं भवति -
यथा धनस्य मुद्रायां
तथा मुद्रायाः गूढमुद्रायां (cryptocurrency) परिवर्तनं।
तथैव लोकानां सहज-समागमे विधिवत् प्रबन्धनं कल्प्यते -
मैथुने, मैत्र्यां, रसिक-मेलने, व्यवसाये इत्यादिषु।
इत्येतैः जीवने असाधारणं सौकर्यं उन्मुक्तिश् च अनुभूयते।

  1. Second reason is that as facilities spread, high culture becomes commoditized & democratized. Political stability & predictability helps. Mercantile worldview predominates in all spheres of life.
    Now, the many want to partake of what used to be the preserve of the few…
    Concept of “wealth” also becomes abstract. From gold & property ownership, to provisional net worth, digital currency, etc.
    Natural human relations become contractual: legally or socially.
    Sex, friends, hobby groups, personal projects.
    It adds to a sense of “convenience”.

२१. एवं सति, नव-रस-रुचिरां निर्मितिम् आस्वदितुं प्रवृत्तिः योग्यता च ह्रसेते,
परं न पूर्णतया नश्यतः।
प्रत्युत, सृजन-शक्त्या ह्रासः पारम्परिक-मूल्यानां कृते विशेष-सहानुभूतये कल्पते।
आधुनिक-प्रेम परकीय-प्रणयं न जानीयात्,
यतोहि कामस्य विषये विचिकित्सां निषेधान् च अपास्य
काम-सामर्थ्यं बिभर्ति खलु समाजः।
आत्मीय-रहस्यानाम् आविष्कारस्य मनोहरत्वं जन-मानसेन नावगम्यते अधुना।

In a society built around “convenience”, the inclination AND ability to truly experience the 9 Rasas of high culture declines but does not vanish.
On the contrary, the decline of real creativity (with roots in pain)
causes an increase in fascination for the old culture…
In a society of convenience & contractual openness,
“love” will never know adulterous passion.
Because eroticism sheds many inner inhibitions &/or social taboos while retaining its libido.
The heartful revelation of secrets is something modern man understands less & less of.

२२. अतः कलौ वर्णव्यवस्थायाः कार्यं विपर्यस्तं चलति।
ज्ञानं पर्णेभ्यः मूलं प्रति,
तथा संस्क्रिया तृणमूलेभ्य आरभ्य अधस्तात् उपरि।

  1. So now, functions of Varna run mainly in reverse.

Cognition: Leaves to roots.

Culture: Grassroots upward.

युङ्गरः एतं युगम् अन्तिमः मनुष्यः (“Last Man”) इत्यस्य +अभिदधाति।

Junger calls it the Last Man.

तदानीं यूरोपे बुधा युगम् इदं दीर्घतरं मन्यन्ते स्म,
परं युङ्गरः विप्रतिपद्यते।
महा-युद्धस्य काले सन्निहिते
युगान्तरः सम्भवेत्।

But unlike other Euro philosophers who thought it was the longest Age,
he thought it was the shortest.
And it transitions thru total war.

०६ - यस्य छायामृतं यस्य मृत्युः

२३. यत्र प्रजा दुःखात् रक्षिता,
तत्र सामाजिक-स्थैर्यं कयाचित् विशिष्टार्थव्यवस्थया सम्पाद्यते।
तथापि “दुःखस्य वैदग्ध्यं”
कथञ्चित् मर्म वेधयति एव।
कृत्रिमोपायैः आधिभौतिकासु ईतिषु निरुद्धासु,
विपदः तिमिरान्धो निवार्येत चेदपि,
सन्तापस्य विकीर्ण-रश्मयः जीवनम् आविशन्ति एव।
दुःख-गङ्गायाः मुक्त-प्रवाहात् रक्षितोऽपि
मनोलिङ्गम् (घट-)गलन्तिकातः बिन्दुशः अभिषिच्यते।

  1. Junger says protection from sorrow creates cowardice & vicious nature in man. How we deal with loss of faith & ennui is critical.

  2. A peculiar socio-economy creates stability & tries to protect its populace from hardship and sorrow. Nevertheless, pain is “shrewd” and wiser, and penetrates human sensibilities somehow or the other. If not physical, then ‘acts of God’; if not that, then psychological.

  3. Shielded artificially from the elements, pre-empting the darkness of calamity, the diffused rays of mental anguish still penetrate life. Even if the full force of the Ganga of Sorrow does not come crashing down upon the Linga of the Mind, it percolates through, drop by drop.

२४. नैरस्यं निर्वेदो वा इति
काल-प्रवाहे दुःखस्य विलयनात्
नान्यत् किञ्चन।

  1. Junger asks: Isn’t boredom, disinterest & loss of faith simply pain dissolved in the vector of Time? Those who practice meditation, proper Nitnem/Sandhya know that is a door that needs to be opened at some point. Many simply walk away.

२५. पीडायाः गुप्त-छाया
द्रुग्ध-भावेन अपि प्रकटयति।
आर्थिकः बौद्धिकः नैतिकः जातीयश् च इत्येतेषु विषयेषु
“अधिकारिणः नाना-युक्तिभिः नो द्रुह्यन्ति”
इति सन्दिहान-प्रजानां विश्वासः भ्रंशते।
ततः, अपराधिनो मार्गयत्, छल-प्रपञ्च-रञ्जितम् अन्ध-वाङ्मयं लोक-प्रियतां गच्छति

निर्वेदेन पाषण्ड-बुद्धिः
यज्ञं दानं तपश्च निराकरोति,
अथवा मृषा-भावेन निरूह्य
स्वकीयम् अविश्वासं निह्नुते।
धर्मम् आध्यात्मसाधनां च हित्वा
जनाः आधुनिक-मनो-विज्ञान-शास्त्रम् आलम्बन्ते।

  1. Pain’s shadow:

Conspiracy theories on economic, intellectual, moral & communal issues. Finding reasons to abandon timeless religious practices, charity & austerities. Or doing them for show. Finding answers mainly in modern Western Psychology rather than scripture.

२६. प्रायः प्रजनन-विषये यथा दुःखं ताम्यति,
तथा नो नान्यत्र सम्मुखी-करोति।
अत्र सर्वाः प्राण-शक्तयः रोधावस्थायां संपीडयन्ति।
अ-प्रसूतानां भूरिशः भ्रूण-हत्यां
कथं नु विस्मर्तुं शक्येत,
येन युगपत् तद्दुर्मेधायाः दौर्बल्यं पाशवं च प्रतिपद्येते।

रण-वधयोः, रोग-चिकित्सा-ऽपराधयोश् च मध्ये भेदस्य अनभिज्ञा बुद्धिः
धर्मसङ्कटे निश्चयेन सर्वतो बाधारहितं क्षुद्रं च उपायं चेष्यति।

  1. One area where pain’s hidden shadow manifests clearly is reproductive trends. All life forces converge here. Junger says widespread abortion of the unborn indicates the simultaneous weakness & cruelty of this sophisticated degeneracy. Will always take the path of convenience, no matter how cruel or cowardly.

अत्र पदव्याः औन्नत्यं दुःख-गाम्भीर्येण सह सद्यः-सम्बन्धे तिष्ठति।
यः कोऽपि जीवनस्य सार-वस्तुना सह सम्बन्धं निर्वहति
सः अमूर्त-विचाराणाम् आडम्बरेण न तुष्येत्।
परन्तु अस्मिन् व्यलीक-युगे,
वीर्योपासना उन्माद-रूपेण गृह्यते,
प्रसूतिः रोगकल्पः इव परिदेव्यते,
सैनिकः सौनिक-सन्निभश् च गर्ह्यते।

आरक्ष-व्यवस्थायां यातना-तन्त्रम् अपि
मध्यकालीन-व्यवस्थां मन्येरन् मूढाः।
कृषिः साधारण-वृत्तिषु अन्यतमा परिगण्यते।

  1. Society of “sensitivity” thrives on false equivalences: Soldiers = murderers/butchers. Torture within the security establishment = medieval sadism. Lifestyle-based occupations like farming = all other professions. Worship of vigor = crazy. Pregnancy = a terrible illness.

२७. अधम-मतानां लोके,
सर्वाः माहात्म्य-मर्यादाः धूलिसात् क्रियन्ते।
आत्मनो नियति-द्रोहः, पदवी-प्राप्तानां व्यक्तीनां दुःखेषु तीक्ष्णतया प्रतिबिम्बितः दृश्यते।

तथैव जीवनस्य आश्रमान् कलिलान् करोति दुर्मेधा -
अहो! कथं यौवनस्य उत्साहो विच्छिद्यते अनया,
कथं वानप्रस्थात् वञ्चितं भवति जीवनम्।

  1. Contradictions of such a society are reflected most sharply in the hollowness of the “happiness” of its most high-achievers.
    Also, most people are robbed of the appropriate experience of different phases (ashrams) of life. Childhood is lost, and so is true retirement.

२८. एवं नियतेः छायातपस्सु चकास्ति धर्मज्ञानम्।

  1. Thus, knowledge of Dharma flashes in the Destiny’s chiaroscuro.
    We can understand it in both the visible and hidden ways that pain/sorrow manifests and how it is dealt with in society.

०७ - शरीराणां शारिका

२९. आधुनिक-लोकः
शरीरं परमवैभवम् इव मन्यते।(5)
इदम् एतत् आधुनिक-संवेदन-शीलतायाः रहस्यम्।
अत एव दुःखं सर्वथा वर्जनीयम्
इति सतत-प्रयासो दृश्यते।

अत्र, वपुः आत्मनः उपरक्ष-रूपेण
वेदनां न सम्मुखीकरोति -
प्रत्युत, सुकुमारं वपुर् एव
जीवनस्य अन्तर्गर्भरूपेण
दुःखाद् गोपायितम् अधितिष्ठति,
यथा तद् एव जीवनस्य प्रधान-शक्तिर् इव स्यात्।

  1. Junger says those who see the body as a distant outpost of the ‘I’ achieve deep, detached intelligence. Those who see body as ‘I’ slip into “sensitive” shallowness.

  2. Western modernity sees the body as a person’s primary asset. This is the secret of the woke culture of sensitivity. Rather than seeing it as a distant outpost of the soul, the precious body is treated like the inner embryo of Self and must be bubble-wrapped from all harm.

३०. वृथा हि आधुनिकमनीषी
तं पूर्वतनं लोकं प्रवेष्टुं प्रयस्यति…
यत्र आरिगनः (Origen) काराबद्धं स्वपितरं प्रार्थयत यत्
अस्मान् कुटुम्बजनान् स्मृत्वा
वीरगतिं मा जहि इति।(4)

यत्र स्वग्राम-गोत्रे आक्रान्ते,
दैत्य-देशीय-मातरः स्व-बालान् हत्वा आत्म-हत्याम् कुर्वन्ति स्म प्राचीनकाले …
यत्र भारते मध्य-युगीनाः अपि अभिजात-स्त्र्यः तथैव अकुर्वन् …
यत्र बालः गोविन्द-रायः स्वपितरं गुरुं तेज-बहादुरं वीरतया आत्मसमर्पणाय उपादिशत् …
यत्र च प्रवृद्ध्य सः युद्धे स्वपुत्राणां वीरगतेर् विषये शोकाकुलां पत्नीं पप्रच्छ
“कतमाः पुत्राः? मम तु सहस्राणि सन्ति” इति …

  1. Modern sensitivity-trained body-worshipping intellekchutials try in vain to enter the world of ancients; like the youth Origen who wrote to his imprisoned father not to pass up martyrdom on account of family. They are awed at best but will most likely ascribe to “fanaticism”.

  2. Or like ancient Germanic women committed mass suicide after killing their own children when news of husbands’ defeat in war arrived. Better death than captivity. Or like generations of Hindu women who did the same until recently. Can “sensitive” ppl understand jauhar & jigai?

  3. Or like the boy Gobind Rai instructed his father Guru Tegh Bahadur to martyrdom. & who later as a father himself reacted to his 4 sons’ martyrdom by asking his inquiring wife, “Which sons? I have thousands,” sending her into shrieks. Can we truly understand Guru Gobind Singh?

३१. वेदना-विषये मनोवृत्तिः
काल-क्रमे समाना न वर्तते

इति इतिहासः शिक्षयति।
प्रत्यक्षतया तादृशी मनःस्थितिः विद्यते
यया मनुष्यः तैः गोचरैः विरक्तः भवितुम् अर्हति
यत्र पीडा सर्वोपरि शास्ति।

वैराग्यमिदं तदा उपजायते
यदा मनुष्यः पीडा-गोचरं (तन्नाम शरीरं)
द्रव्यरूपेण द्रष्टुम् आरभते।
आत्मनः शारि-फलके(=द्यूत-फलके) शरीरं तु विष्ठलः कश्चन पदातिर् उपरक्षो वा वर्तते,
यत् सङ्कुल-युद्धे नियुज्येत,
यस्य बलिं दीयेत च -
इति वैराग्यस्य पुर्व-कल्पना अवश्यं भवेत्।
धर्म-साधनत्वेन शरीराणि व्ययीभवेयुः

  1. Historically, collective attitude to pain changes over time. But there clearly is a realm of consciousness beyond the jurisdiction of pain, i.e., beyond the body. That arises only when man considers the body a dispensable asset - one that is of little value in its own right.

  2. The body’s value is only in relation to serving real things in a far inferior capacity. It is like a frontline pawn or guard in a game of spiritual chess - that is deployed in the melee of battle; to be sacrificed in a gambit. This is a necessary presumption of Vairagya.

परं प्राणस् तु बहु-मूल्यः।
जगत्-सर्वं च शून्यायते परं प्राण-नाथस् तु बृंहति।

  1. Bodies are dispensable, but life is precious. This is the paradoxical calculus of Dharma. In that progressive battle of realizations, this world becomes void, but the Lord of Life is magnified.

३२. ईदृशाद् वैराग्यात् आरभ्य
सर्वे उपायाः पीडां जेतुं कल्पिताः स्युः,
न तु पीडां निवारयितुम्।

मानं, देवार्चनं, वीर्यं च इत्येतानि
दुःख-विषये आधुनिक-संवेदन-शीलत्वात् रसान्तरम् प्रतिपादयन्ति।

संवेदन-शील-परः सर्वथा दुःखं निवार्य
तस्मात् जीवनम् आश्रयितुं प्रवर्तते।

परन्तु मान-परः, देव-शुश्रूषुः, वीरो वा
सदैव दुःखं समाहृत्य
बलोपादानाय प्रयतते।

  1. Vairagya strives to win over pain rather than avoid/prevent it. Honor, sacredness, courage: their approach to pain is entirely different from modern sensitivity-training which attempts to totally shield life from pain. Former seeks how best to assimilate it & build strength.

पुनः सर्वदा जीवनं तथा व्यवस्थापयितुं प्रयतते
येन व्यक्तिः पीडां प्रति सन्नाहस् तिष्ठेत्।

इदमेतद् “युक्त-वैराग्यम्” इति अवोचत् चैतन्य-देवः।(4)

प्रकृतेऽपि दुःखस्य मुख्य-भूमिका अस्ति,
यद्य् अपि विपरीततया -
यतोहि प्राणः सर्वदा दुःखं सम्पर्कयितुं यतते।

  1. Vairagya is meant to rearrange life in such a way that the person (not body) is armed against pain. This is the Yukta-Vairagya of Chaitanya. Here too, sorrow plays the lead role, albeit in reverse. Because the Life Force always strives to find and contact pain, says Junger.

३३. अनुशासनं नाम तद् एव -
अन्-अवरतं दुःखस्य लेश-मात्रं सम्पर्कं रक्षितुं अभ्यासः।(5)
ब्रह्म-तपसि सुखस्य प्रत्याख्यानं स्यात्
अथवा क्षत्र-तपसि दुःखं प्रति आत्मानं सार-लोहम् (steel) इव कठिनीकरणं स्यात्।
उभयोः तपसोः लक्ष्यम् एकम् -
प्राणेन्द्रियाणां संयमः,
येन सः क्षणेन आहूतः दैव-सेवार्थम् उद्युक्तः भवितुम् अर्हेत्।

  1. Discipline is the practice of consciously imbibing a bit of pain regularly. Brahma Tapasya is to deny pleasure & Kshatra is to anneal & steel one’s Self against pain. Goal of both is life & sense-control, so one can answer the call to divine service at a moment’s notice.

३४. अतः, कियत् पर्यन्तं शरीरं द्रव्यरूपेण व्यवहर्तुं शक्यते इति निर्धार्य
आधुनिक-मतानां वर्गीकरणं कर्तव्यं स्यात्।
यावत् तनूम् एव जीव-गर्भम् आत्म-दर्पणम् इव वा भावयेत् बुद्धिः
तावत् तन्वी भङ्गुरा च भवति सा।
यावत् सा वपुषा अनात्मना शारिणा इव दीव्येत्
तावत् धीरा गभीरा च भविष्यति।(5)

  1. Ideologies/Religions can be arranged in a hierarchy depending on how they treat the body. Those that think of it as the self or the image of God have a raw & fragile intelligence. Those that play with it as a materiel asset attain depth of intellect & great patience.

०८ - दैवानुग्रहः

३५. “अन्तिमः मनुष्यः” इत्यस्य पतितस्य द्विर् विभक्ता मानसिकता वर्तते -
कद्रू-पुत्राणां नागानां जिह्वा इव।
सः युगपत् इन्द्रियाराधकः, स्व-मनो-विश्लेषकः च भवितुं यतते-
साधारणतः बहिर्मुखी, तदा तदा प्रत्यगात्मा।
अन्ततः आत्मारामः अभूत्वा
स्वलीनतां याति एषो नियमाग्रही।
कद्रू-पुत्राः इव कुशाग्रान् लीढ्वा ऽपि मुषितम् अमृतं नाश्नुते।
अतः शूद्र-नीतिः स्व-परिणामेन +एव पराजिता भविष्यति।

  1. Junger shows that what “good fortune” means to different people depends on their values. And their values are based fundamentally on their basic attitude to sorrow/pain.

  2. Junger’s Last Man has a bivalent mind, like the bifurcated tongues of Kadru’s Naga spawn. He is a sense-gratifier but also a self-analyzer. Normally extroverted, occasionally introspective. Eventually, unable to empath with all, he tends to an autistic worldview & nature.

  3. Sanskrit terms are so precise and self-explanatory. True introspection with integrity leads us to seeing everything as the Self. Aatmaleen or Atmaaraam. But when consciousness is limited to the body & its symbiotes, then brooding over the world results in autism. Svaleen.

  4. Like Kadru’s sons, the Last Man is left licking razorlike Kusha grass but is cheated of real Amrit. Ends up w/autistic, split, self-referencing worldview. Used the word Niyamaagrahi: (a) Fanatic about external rules & (a) Disregards (other) rules. Stubborn Shudra does both.

३६. सः श्रेयसीं नीतिं
ततः गवेष्टुम् आरभते।
पृथक्तया एते प्रयासाः श्लाघनीयाः स्युः -
किन्तु तैर् विक्रमो न भवति साधकः -
यतोहि कृत्रिम-रीत्या बुद्धिः
पीडा-प्रहारं सरलतया रण-नीतेः विषयम् इव सम्भावयितुं न शक्नोति।

  1. Thus the Shudra is eventually self-defeating. He tries to find higher ethics, & these attempts are admirable in themselves. But he still fails spiritually. Because artificial attempts cannot make the intellect see the assaults of sorrow/pain in a pure strategic perspective.

अत्र इच्छा-शक्तेः वैफल्यं निश्चयेन दृश्यत इति अवधेयं,
यतो हि एषा वीर-दृष्टिः तु
सहज-गुण-वैशिष्ट्यस्य कार्यं विद्यते -
न केनापि क्रिया-कलाप-मात्रेण
न कर्मणा वीर्यं दर्शनम् इदम् उत्पादयितुं शक्यते,
न वा कयापि वैखरि-मन्त्र-दीक्षया सा प्राप्येत,
न कस्याश्चित् समितेः उद्घोषणया मनो-नीतः
कोऽपि तस्याः अधिकारं प्राप्नुयात्।

  1. Junger notes the inevitable failure of “will power” & “positive thinking”. Because the Veer’s vision is instinctive, inborn quality. No artificial “process”, action, drug, religious initiation, committee vote or declaration can produce true Charhdi Kala.

सर्वम् इदं त्रैगुण्योद्भवं विद्यते।
व्यक्तिहीनः जनः
स्वाधिकारार्थम् अन्येषाम् अधिकारम् आलम्बते।

  1. All the above processes & social arrangements are driven by & arise from the Tri Gunas. They have their place but beyond exhibitionism they are basically barren. A Varna-less person without a mature individuality borrows his qualification from the authority of others.

३७. इयं वीरदृष्टिः जन्मना एव प्राप्यते।
सः अधिकारः तु जन्मसिद्धः विज्ञायेत।
यः साधकः तथ्यम् इदं विजानीते
यत् अहम् अमुक-कार्याय स्वतन्त्रः जनितोऽस्मि इति,
सः आत्मनि एव स्वकीयं वर्णं वृणुते।
सः स्पष्टबुद्ध्या सुदर्शनं लभते।
त्रैगुण्येन सह तस्य सम्बन्धः परिवर्तते।

  1. One can only be BORN with it. It is cognized as a birth-right. One who realizes ‘I was born for such-&-such a work’ realizes his Varna within the self, says Junger. That is the real source of Charhdi Kala. Clear intellect, vision. Relationship with the Tri Gunas transforms.

३८. यदा एषः अधिकारः शूद्रेषु अमूर्तम् आदर्श-मात्रं भूत्वा
बिम्बरूपेण आरोपितः भवति,
तदा निश्चयेन ह्रसते।
युङ्गरः वदति यत्
एषः वंशानां जातीनां च नियमः अपि वर्तते।
वंशः कर्मणा एव अभिज्ञायेत।

  1. When these ideas of Varna and Charhdi Kala are passed on as abstract ideals & models within a society, they inevitably decay in quality. Junger says this rule applies to entire races & social groups. A race is to be graded by its actual qualities/deeds, not inherited habits.

३९. रामराज्यं न्यूनातिन्यूनम् एकां “सम्पूर्णां व्यक्तिम्” अपेक्षते।
तं राजन्य-पुरुषं विना
राष्ट्रम् आभासमात्रेण एव कल्पते।
रथम् इव अश्वाः,
राजन्याः एव राष्ट्रं नयन्ति।

  1. A Rashtra needs at least 1 living Complete Man, says Junger. Without him it is an image of the real thing. A complete man/men draw the chariot of Rashtra. Every Rashtra seeks its living figurehead. In medieval N. India, Bharatas used to call the Gurus their Sacha Patshah.

४०. वीर्यं विना केवलं नीतिशास्त्रेण निर्मिते राष्ट्रे
कायस्थ-प्रधानी कार्यकारिणी एव निर्मीयते।
अधिकारि-तन्त्रम् एव लोकं जडत्वेन शास्ति।
न तत्र विद्यते प्रेरणा, शौर्यं, तेजः, सृजन-शक्तिः वा वस्तुतः।
स्तेनैः इव म्लानम् अनुकरणम् एव दरीदृश्यते।

  1. A nation lead only by policy frameworks bereft of Veer Ras becomes a dead bureaucratic machine on autopilot. No inspiration, heroism, brilliance, creativity. It is an imitation of stolen ideas. (I used “Kayastha” for bureaucracy. Nothing to do with the present-day caste group).

४१. आध्यात्मिके देवार्चन-विषये एष भेदः इतोऽपि स्पष्टः भवति।
देवस् तु स्वतन्त्रः,
तस्य अवतरणं प्रयासात् न कारयेत्।
मूर्तिषु अपि मानव-तन्त्रेण न प्रतिष्ठेत प्राणः,
अपितु यत्र आत्मा परमात्मानं सम्मुखी-करोति
तस्मिन्नेव क्षेत्रे प्राणः प्रतिष्ठते।

  1. This is even more clear in the limited field of sacred religion. Godhead is sovereign. He cannot really be invoked by artifices, like a genie, or great human efforts. Life cannot be liturgically breathed into idols. Rather, it is where both Atma & Paramatma meet together.

४२. युद्धोद्योगे तत्त्वस्यास्य विनियोगः।
प्रथमे विश्व-महायुद्धे एव
उषःपुत्राः (Japanese) सामुद्रिक-प्रमाथिनीषु (submarine torpedoes) मानवं कर्णधारं नियोजयन्ति स्म।
द्वितीये महायुद्धे तु कामिकाज़ि इति वैमानिक-कर्णधाराः प्रसिद्धाः।
अत्र यन्त्रेषु मनुष्यस्य बुद्ध्या सह
तस्य वपुर् अपि कल-रूपेण नियुक्तम्।
तेन हेति-प्रयोगे “दैवम्” इत्यस्य भूमिका न्यूना जाता।
परन्तु अत्र दैवं दैवानुग्रहः देवाशिषो वा इत्येषाम् अर्थग्रहणम् अवधेयम् -

तदानीन्तनः उषोद्वीपी सेनानी नोगी मारेसुके इत्येषः
रूसेन सह युद्धे प्रसिद्धः शूरः।
तस्य द्वौ पुत्राव् अपि तस्मिन्नेव युद्धे भागम् अवहताम्।
कथ्यते यत् नोगी ज्येष्ठ-पुत्र-मृत्योः (तन्-नाम तस्य अमृतत्वस्य) वार्तां
“महता सन्तोषेण” स्वीकृतवान् इति।
(अग्रिमे वर्षे तस्य कनिष्ठपुत्रोऽपि वीरगतिं प्राप।)

  1. So Modernity simply tries to reduce the role of Fortune/Gods. In WW1, the Japanese had suicidal pilots in submarine torpedoes. In WW2 they had Kamikaze planes. Here the human becomes physically & literally a cog in a machine. For others it is less physical but no less real.

  2. The Jap. war example shows how the “blessing” & “good” fortune can change to a higher plane. When Gen. Nogi Maresuke heard news of his son’s death in the Russo-Jap war, he “smiled with satisfaction”. The fortunate General’s younger son also attained martyrdom the foll. year.

४३. ईदृशाः मनुष्याः नायुधैः वरीयांसः,
अपितु वेदना-क्षेत्रं (तन्नाम मनः इन्द्रियाणि च) तीर्त्वा अन्यान् अतिशेरते।
युद्धे मारिते अपि
तैः प्रेरिताः ज्ञातयः सृजन-शक्तिं प्रजनन-शक्तिं च लभन्ते।
बुद्धियुतेन बलिदानेन
स्वपक्षस्य सत्ता वर्धते।
एवं सद्-असतोः शबलित-शारि-फलके
दीव्यन्ति देवासुराः।

  1. These men did not gain distinction over others by arms, but by reaching a plane beyond the senses. Their intelligent sacrifices energized their races with creativity & the will to thrive. This is the battle of Gods and Demons on the chessboard of existence & non-existence.

०९ - मर्यादा-पुरुषः

४४. स्वैर-प्रत्ययानाम् आडम्बरः
समाजस्य स्थितिगती आकलयितुम् अपर्याप्तः।
पुष्पित-वाचा न किम् अपि परिवर्तते।
अधिकाधिकं सा स्वयं परिवर्तनस्य लक्षणं स्यात्।
किञ्च परिवर्तनं वस्तु-स्थितौ भवति,
यस्य विशदतमं दर्शनं
पूर्वाग्रहं विना निरीक्षणेन लभ्यते।

  1. Junger says education becomes increasingly specialized, socially pre-determined & stratified as the Individual becomes a sacrifice to Rashtra. People themselves accept the need for it.

  2. Firstly, Junger makes a point that the flowery ideological words used fashionably in a society do NOT describe its real state, but may be a symptom of its real state & direction, which can be known by observation against psycho-historical trends.

४५. यदा कलियुगे शूद्रत्वं प्रति मानवतायाः प्रवर्तनेन
संवेदनशीलतायाः ह्रासः जायते,
तदा तत् आदौ हानिरूपेण अनुभूयते।
संवेदनशीलस्य प्रथमः अनुरोधः कः?
वैयक्तिक-स्वतन्त्रता, तथा जीवनस्य विविध-क्षेत्रेषु दृश्यमाना उन्मुक्तता
अस्मिन्नेव आशा-पाशे अन्तर्भवति।
परम् इदानीं समष्ट्य्-अभिवादनं आरभ्यते।
व्यष्टि-स्वातन्त्र्यं निबद्ध्य
समष्टौ समन्वयः अनुशास्यते।
सैन्यानुरूपः “कर्तव्यः” इति प्रवृत्तिः प्रामुख्यं वहति अधुना।

  1. Shudraization follows “Sensitivity” based woke society, says Junger. This may initially be experienced as a loss. Because wokery extols individual “freedom”. Whereas the (good) Shudra believes in being devoted to national duty & self-sacrifice & regimentation for the race.

४५. संवेदन-परतायाः द्वितीय-दुर्गः अस्ति उदार-वादि-शिक्षा-व्यवस्था,
यः नष्टप्रायः भवति।
शिक्षा-मुक्तेः प्रथम-समयः अस्ति मुक्त-जिज्ञासा।
मुक्तजिज्ञासा इत्युक्ते विविध-विषयेषु निष्प्रयोजनं कौतुकं, ज्ञानार्जनार्थम् एव प्रयोगाः।
एकस्मिन् कला-क्षेत्रे प्रवीणः छात्रः
अन्यदशसु विषयेषु प्रघटा-विद् कुतो न स्यात्? - इति उदारवादिनः।
किन्तु यत्र राष्ट्रस्य प्रथमं लक्ष्यं युद्धे रक्षा वर्तते,
यत्र युद्धं सार्वतान्त्रिकं भवति (आर्थिकं, प्रौद्योगिकं, सूचनात्मकं च),
तत्र ज्ञानस्य तथा शिक्षणस्य प्रयोजनम् अपि संकीर्णम् अभिजायते।
काल-क्षेपार्थं कुतूहलस्य अवकाशो नावशिष्यते समाजे।
राष्ट्र-शक्ति-सम्पादनम् इति श्रेयान् उद्देश्यः
सर्वानुसन्धानस्य गोचरं पद्धतिं च निर्धारयति अधुना।

  1. Apart from individual “rights”, 2nd woke fortress is Education system. This too eventually becomes Shudraized. Liberal education believes an individual may specialize in 1 subject but can have a broad sampling of many other subjects. Knowledge is for knowledge’s sake, etc…

इदं विशिष्य मानव-शास्त्रेषु दृश्येत।
पुरा हेरदत्तः (Herodotus) इव विद्वांसः
स्व स्व विषयाणां सीम्नः अभिज्ञातवन्तः।
तर्हि सतां शूद्राणां समाजे पुरुषः स्वमर्यादां ज्ञात्वा
कर्तव्यं निर्वहेत्।

  1. When war becomes nationhood’s top priority then education’s focus narrows. Except for savants, there’s no time/resources to allow students to fool around. Each person much specialize, know his place & contribute to country. Even Herodotus acknowledged the limits of his field.

४६. विपरीततया, ज्ञान-विषये अवधेयो अंशः अस्ति
अतिगौरवस्य अभावः।
यत्र परमाधिकारी इति कश्चन न दृश्यते,
तत्र जनाः ज्ञानविषये मर्यादाम् उल्लङ्घन्ते।
परमगुरोः अभावे
मर्यादाविषये विद्रोहः उपजायते।
कुपरनिकः (Copernicus) इत्यपि शवोपासकानां येशु-परम्परायाः गौरवम् अस्वीकार्य
तज्ज्ञान-परम्परां पराक्षिपत्।
किन्तु यदि परमगुरुः अथवा आदर्शपुरुषः राजते समाजे,
तर्हि ज्ञानविषये बाधानां पीडा सपदि शाम्यति।
जनास् तदा स्व स्व ग्रन्थेन
स्व स्व अध्यायेन सन्तुष्टाः स्युः।
किं नः परेषाम् अक्षरैः?
यत्र मर्यादापुरुषोत्तमः रामः
तत्रैव राज्ञा विहितं स्वधर्मम् आचरेयुः प्रजाः।
आदौ तु संप्रभुत्वं गौरवं च काङ्क्षते मनः।
आदर्शगुरोः राजर्षेः वा इच्छा उपजायते प्रजासु।

  1. Junger says liberal education thrives in absence of national authority figures (king/guru). Ppl switch streams, rebel against established truths, & explore. E.g. Copernicus. But under authority figures ppl become satisfied with embellishing their limited scopes of knowledge.

४७. राजगौरवे प्राप्ते,
किं परिवर्तते शिक्षाव्यवस्थायाम्?
शिक्षा सङ्कीर्ण-गोचरी-भवति।
यत्र यत्र मनुष्यः अमुक-प्रकारस्य निदर्शः इति-मात्रम् अभिज्ञायते न तु व्यक्तिर् इव,
तत्र शिक्षा-विषये विशेषीकरणं भवेदेव।
तत्र, आदाव् एव आरभ्य तत्प्रकारकम् अनुशासनं विधीयते तरुणाय।
अत्र रूसो (Rousseau) इत्यस्य काप्यकारः (Confessions) इति पुस्तकम् इव
आत्म-संवर्धनस्य विकसनस्य वा अवकाशः न्यूनः एव स्यात्।
अपि च जनः स्वशिक्षाविषयम् अपि चेतुम् न शक्नुयात्।
प्रत्युत, समाजे वर्गीकरणं दृढं भवति,
यस्य अनुगुणम् एव शिक्षाविषये विद्यार्थिनाम् अभिगम्यता सीमिता क्रियते।
तदन्तर्गते, राष्ट्रे सर्वो नागरिकः शस्त्रधारी मा भवतु
इत्यपि नीतिः रोचते राज-समितये।
सामान्य-नागकरिकस्य आजीविकादिकस्य स्वप्नाः स्व-वर्गानुरूपतां द्रवन्ति।
राष्ट्रस्य वैभवम् एव परमोद्देश्यः,
प्रभोः प्रसादः एव परमवैभवम्।
तन्नाम जन्मनः पूर्वम् एव जनस्य कर्म निर्धारितं भवितुम् आरभते…

  1. Under supreme authority, education becomes specialized. Rather than being at the intersection of diverse categories, individuals are reduced to specimens in diff. categories E.g., I/O psychology - the highest paid application of psychology in the US. This induces determinism.

  2. Individual ability for self-development & analysis also declines. A Shudraized society cannot produce a Rousseau. It demeans anyone even on suspicion of his/her maryada duty being compromised. Free choice of education also disappears & it becomes socially pre-determined.

  3. Imp. effect of social determinism is internal disarming of society. Universal right to bear arms now becomes an exclusive right. People’s rights are now not really decided by birth, but even before birth, says Junger. In a previous section, he spoke of what 2nd birth meant.

४८. एतेन अनुशासनेन महन्तः प्रकल्पाः सम्भवन्ति -
निर्माणं, विक्रान्तो युद्धोद्योगः, समस्त-पूगानां द्रव्यरूपेण इतस्ततः नियोजनम् इत्यादीनि।
अनुशासनेन हि मनुष्यः
सङ्कल्परूपेण स्व-प्राणस्य पीडया सह संस्पर्शं कारयति।

  1. Upside of tightly deterministic, obedient society is that massive projects become possible: construction, expansionist wars, re-deployment of entire guilds from here to there etc. Through such discipline, the life force maintains a certain contact with pain, & is fulfilling.

ततः मनुष्यस्य वदनं
तां निष्ठुरतां दर्शयति
या सामान्यतः केवलं भटस्य अथवा श्रमिकस्य आश्मिके मुखे दृश्येत।
उदार-वादि-लोके सुवदनं नाम मृदु-वदनं -
चपलं, नम्यं, किञ्चित् विक्लवं,
विविध-प्रभावान् प्रवृत्तीश्च अङ्गीकर्तुं कुतूहलि।
तद् व्यतिरेकेण, अनुशासितं वदनं
कठोरं दृश्यते - कृतनिश्चयं, व्यवसायात्मिकम्, एकदिक्, सुरङ्गेण इव सम्पथे चलत्, विषयी, स्व-मताग्रही, अभिनिविष्टम्।
इत्थं सुस्पष्टं लक्ष्यते यत्
व्यक्तिम् अवधीर्य वर्णाधारितम् अवैयक्तिकान् दृढान् नियमान् प्रजासु आरोप्यते चेत्
तेषाम् अधिकतया वदनानि कठिनी-भवेयुः।

  1. He notes that faces in a Shudraized society become hardened, self-assured, predictable. Whereas liberal societies show open expressive faces, curious, self-doubting, exploring.
    The superimposition of Varnic categories in a non-individualistic framework has a negative effect.

१० - चण्डालः

४९. एष नूतनो वेदना-सम्बन्धः न केवलं व्यक्त्याम्
अपितु तेषु विरचनेष्व् अपि स्पष्टो भवति
यानि तस्मै रोचन्ते अधुना।
यथा, गणवेशो रोचते।
लिङ्गभेदः विलीयते,
अथवा द्विधत्वात् त्रिधं याति।
गणवेशः तु कवचस्य स्वभावम् एव-समावेशयति -
पीडातः विशेष-रूपेण रक्षितः इव
आभासं कल्पयति।
अत एव वीथ्यां हतस्य नागरिकस्य अपेक्षया
गणवेशधारिणं मृतकम् अधिकतया औदास्येन द्रष्टुं शक्यते।
तथैव वैमानिक-दर्शनात्
अक्षौहिण्याः नर-व्यूहानां पङ्क्तीनां चतुष्कानां च
मायिक-मण्डलस्य गूढार्थो नाम –
मनसः वेदनायाः उच्चाटनम्।
सङ्घे शक्तिः इति भावाद् एव
गहने मनसि
गणवेशस्य तथा व्यूहानां प्रभावः।

  1. I titled it “Chandaal” to distinguish it from the previously described Maryada Purush, the Veer and the Martyr. Everyone likes to use big words to flatter their own intentions & actions, but how to distinguish?

  2. Junger notes the growth of a fascination for uniforms, geometric formations & occult symbolism in societies that need to deal with pain. He says all 3 of these are meant to exorcise or numb-out pain from the human mind. E.g., easier to see a dead man in uniform than a civvy.

५०. वास्तु-विद्यायां स्थापत्य-कलायां च तद् एव दृश्यते।
अत्रापि मूल-रूपेण दैवार्चिकस्य सैन्यस्य च रूपयोः स्फटिक-संरचनया सादृश्यं दृश्यते।
कतिपयेषु अवसरेषु इमाः आर्चिक-सैन्य-संरचनाः विस्मापक-रूपेण अन्योऽन्यम् आरोपयन्ति -
यथा लिपान्तु(Lepanto)-युद्धे (४६७२ युगाब्दे, १५७१ येशु-संवत्)
महामदीय-सेना शशिलेखाकारेण येशव-सेना च व्यत्यस्त-शूलाकारेण व्यूढे आस्ताम्।(5)

  1. The use of sacred geometry in architecture & military formations is also a continuation of this attempt at exorcism of mass pain. This is needed to prepare oneself for pain. E.g., at the battle of Lepanto, the Xian army was in cross-formation & Islamic army in crescent array.(5)

५१. अधुना यद्य् अपि देव-मन्दिरं कौतुकालयेन परिवर्तते
तथा पुर-प्राकारं ध्वंसयति नगर-पालिका,
तथापि नागर-स्थापत्यः अन्यद्-रूपेण कवचत्वं भावयति।

पश्यतु कथं पुर-मध्ये वित्त-कोशः कोट-रूपं भावयति -
आधुनिक-पूञ्जिं रक्षतः तस्य गुप्तिः लौह-कवचेन रक्षिता वर्तते,
गवाक्षाश् च शलाकाभिः रुद्धाः।
तथापि तस्य आडम्बर-प्रियायां रोक-पाल-शालायां (cashier halls) कञ्चित् आसुरि-प्रकाशं विकिरन्
विचित्रः उत्सव-भावः दृश्यते।

इदम् एतत् तां कल्पनां प्रतिबिम्बयति
यत्र धनम् एव स्वप्निल-सुखस्य पूर्तिः,
धनम् एव क्षेम-भावस्य प्रतिभूतिः।
अत्रान्तरे, मुद्रातिस्फीतिः (hyperinflation) बहून् जनपदान् निष्ठुरतया शिक्षितवती
यत् कदाचित् सर्वस्मिन् जने कोटिपत्यौ सत्यपि
भिक्षुकः इव जीवेत्।

  1. In architecture & city-planning, old temples/churches become curiosities & town fortifications are pulled down. But the newly fortified buildings are banks and govt buildings. Indicates how society now places Money & Law at the center of personal fulfillment & social welfare.

५२. अबाध-मुद्रा (free-floating currency) इव अबाध-प्रजा अपि
न केवलं पीडा-क्रमणात् न रक्षति,
प्रत्युत आधिदैविक-दुःखे समीपे सति
चुम्बकत्वेन विनाशम् आकर्षति।

अमूर्तादर्शैः एव जनता कल्पिता।
तेषाम् आदर्श-विचाराणां परिमित-सामयिकता यदा उल्लङ्घ्यते
तदा सः मोहः भङ्गुरायते।
जनाक्रोशः स्यात्,
परन्तु तदा +एव तदादर्शस्य फल्गुता +अपि आविष्क्रियते।
युङ्गरः उदाहरति -
सशस्त्र-गुल्मस्य पुरतः जन-स्तोमस्य रोषः नैतिक-प्रदर्शन-मात्रेण अवतिष्ठति,
आकाशे च गुलिकाक्षेपेण स रोषोऽपि क्लैब्यं गच्छेत्।
वस्तु-स्थितौ परिवर्तितायां,
जनसमूहस्य आक्षेपावहा ऽसौ एव अवशिष्येते।

  1. A bout of hyperinflation can destroy that faith in “per capita GDP”. Next, ppl realize that free, relativistic social values attract psychological pain as much as free-floating currencies. When the limited applicability of those ideas is transgressed, that faith also breaks.

  2. The problem is each round of broken faith causes more & more social uproar AND sense of impotence in the face of the force of accumulated power. A massive demonstration will dissipate with bullets fired in the air. All that’s left is cynicism, ridicule & complaints.

५३. किन्तु प्रजासु कश्चन विशिष्ट-वर्गः निलीयते -
चण्डालाः तन्-नाम प्रचण्ड-स्वभावाः अन्त्यजाः (lumpen proletariat)।
न तेभ्यो वैश्विका आदर्शाः रोचन्ते।
अराजकतायाश् चरास् ते।
क्रान्तेः प्रणिधयः आन्दोलन-जीविनस् ते।
शत्रोः स्पशाः।
अपराधिनां गूढ-संसर्गः।
सामान्य-प्रजानां मनांसि धर्म-नीतिभिश् च दोल्यन्ते,
हर्ष-रोषाभ्यां च उद्विजन्ते।
शत्रुर् अधर्मी इत्य् एव
तेषां विश्वासः कारयितव्यः।
चण्डालस् तु अवसर-प्रियः, पक्षोदासीनश् च।

मर्यादा-पुरुषस्य धर्मस् तु सर्व-समावेशी वर्तते,
सर्वेषु तद् मानं प्रेरयितुं प्रयस्यति।
किन्तु चण्डालस्य मानं मर्यादा च
स्वजनान् एव समावेशयति (सामयिकतया),
परेषां कृते शाठ्यं क्रौर्यं चैव धर्मः इति मतम्।

अतः तस्य कार्यं राजनीति-क्षेत्रम् अतिशेते।
अन्तर्-भौमो विषाक्त ऊष्मा इव
चाण्डालवर्गः कार्य-रतः भवति
यावत् समाजे विप्लवः न स्यात्।

उत्पाते सति सः द्राक् उत्सृज्य राष्ट्रं विकली-करोति।
तदा तदा जनता जन-शत्रुं जयति
परन्तु पराजितः शत्रुः सर्वदा चण्डालैः सह सन्धिं कृत्वा
तत्पीडायाः ऋणादानं करिष्यति।

अत्र चण्डालः इत्युक्ते केवलं “वर्ग-सङ्घर्षस्य” परिप्रेक्ष्ये नावगन्तव्यम्।
सा तु आधिभौतिक-शक्तिः वर्तते
या सार्वभौमी सती
प्रचलितस्य अर्थशास्त्रीय-चिन्तनस्य वर्णिकां धृत्वा निगूहते
(यथा साम्यवादिनः वर्गसङ्घर्षः इति)।
निर्दयः निर्मोही सः।
तस्य क्रियाकलापे चारप्रयोगः, अन्तर्ध्वंसः, राजविद्रोहश्च।
तस्य निष्ठा व्यामिश्रिता एव।

  1. This is where the lumpen proletariat becomes increasingly powerful. I used the word Chandaal, because of the ferocious, semi-indignant Yaksh-like temperament for amoral violence alongside a strong appetite for the good things in life and making merry. Destiny of the dregs.

  2. Universalist values do not interest the Chandaal - just narrow subjective credo. Involved in a closed group. An agent of anarchy. “Revolutionary” provocateur. Ever-ready to accept help from & spy for the nation’s enemies. Maintains close contact with the underworld of crime.

  3. Normal ppl are swayed by universal moral arguments. But Chandaal is amoral, opportunistic, strategically ambiguous. Thinks ppl naive & not ‘based’. Maryada Purush wants to instill his values in all. Chandaal’s honor extends only to in-group. Deceit & cruelty for out-group.

  4. Chandaal force is like a poisonous underground vapor that erupts during upheaval & paralyzes a nation. Chandaal is NOT synonymous with a layer in class-struggle. Rather, the victimhood mask in any fashionable socio-economic paradigm is worn by them to justify malcontents.

५४. अत्र अर्थभेदः अवधेयः - पक्ष-धरः बलि-दानी सन्न् अपि अमरः न स्यात्।
वीरः स्यात् परं अमृतं नाश्नुयात्।
अमृतत्वं तु केवलम् अखिलात्मा आस्वदते,
भ्राता कन्हय्य इव।
अस्य निष्ठा स्पष्टा वर्तते,
तथापि निर्वैरः इत्येवम् अभिज्ञायते सर्वैः।

चण्डालोऽपि पक्ष-धरः नास्ति
परन्तु स्व-लोभात् ऋते,
अथवा शस्त्रमोहात् ऋते,
अन्येषां प्रति तस्य निष्ठा सन्दिग्धा।
स तु विश्व-वैरी राक्षसः।
अतः, अमृतत्वं तु दूरं, सः वीरगतिम् अपि न प्राप्नुयात् -
यतो हि तस्य मृत्युः शोकान्वितः दुरन्तः नास्ति।(4)
स्वबान्धवेभ्यः ऋते
न कश्चन तस्य विरहे दीनो भविष्यति।
सः मन्दबुद्ध्या मादक-वस्तुना वा पीडां विषहेत,
तथा वेदनया सह निष्क्रियम् इव सम्बन्धं परिपालयेत्,
तथापि वेदना-क्षेत्रं तीर्त्वा
न कदापि उदेति।
अतः, अमृतत्वं तु दूरं,
सः वस्तुतः वीरगतिम् अपि न प्राप्स्यति।

  1. “War hero”, “martyr”, etc. get thrown around. Philognostic distinction: Partisan warriors may sacrifice themselves & attain Veer but do not taste Amrit. Only the universal soul taste Amrit, like Bhai Kanhaiyya. His loyalty is clear, but everyone acknowledges his lack of enmity.

  2. But Chandaal is neither Amar/Shaheed nor Veer. He prefers neutrality, yet is an enemy of the world. His loyalty is ambiguous, motivated only by self-interest or intoxication of power & violence. His death is tragic only to his cabal, no one else misses him. Martyrdom is beyond him.

  3. Junger says Chandaal hates subtle thought & self-reflection. Deals with pain by blunting his intellect & reducing it to manipulative, clever rationalization. Uses training & drugs to render pain ineffectual. But never transcends pain. So he is not even Veer, forget Martyr.

५५. प्रमत्तः जनसमूहः प्रतिष्ठित-शक्ति-समीकरणे भेदं दृष्ट्वा मोदते,
परन्तु तेन उत्पातेन जन-सामान्यस्य एव हानिर् भविष्यति।
सैन्य-बलेन विधि-बलेन छलेन वा
तस्य जोष-वाकं शमयति शासनम्।

शमनकार्यस्य अन्तर्गते विविध-वैचारिक-धारणाः प्रकाशन्ते,
यथा मनुष्येषु जातीनां वैविध्यं,
समाजे वर्गाणां तारतम्यम् इत्यादीनि।
चक्रे चक्रे राजवर्गे जनतायाः विश्वासः क्षीयते।

  1. An angry populace rejoices at breakdown of power structures. But it hurts them most. By force of arms, law or deceit, their fiery rhetoric is extinguished. During this phase Junger says new ideologies about social & racial differences & hierarchies appear & gain popularity.

तदा लोकतन्त्रेऽपि आरक्ष-सेनादिकं विहाय
राजदलानाम् अवैधिक-सशस्त्रदलानि उत्पद्यन्ते।
अत्रान्तरे, प्रजानां एकः एव अधिकारः अवशिष्यते - सम्मतिः।
वानरान् इव तेषां सम्मतिम् अपि विशिष्टार्थशास्त्रेण सम्पद्यते।
एतेन सम्मति-निर्माण-तन्त्रेण (manufactured consent)
प्रजा “जनता-जनार्दनः” इति धर्म-कारक-गर्भात् अर्थवस्तुमात्रेण परिवर्त्यते।

  1. Now political parties maintain illegal vigilantes & militias. Populace is left only with the right to “consent”, which is also manufactured by socio-economic means. In this way social segments are reduced from active trustees of Dharma to a political-economic commodity.

११ - कामश्च मन्युश्च

५६. अतः, सर्वक्षेत्रेषु पीडाव्याप्तेः लक्षणं नाम
व्यक्तेः द्रव्यीकरणम्।
वेदनायाः आवश्यकतायाः स्वतःप्रामाण्यं कुतः? राष्ट्रेषु युद्धाय भृशम् उद्योगप्रणालीतः। सर्वदा साम्परायिक-सिद्धता। अस्मिन्, इतर-मान्यतानां स्वतःप्रामाण्यं विलीयते (अतः सर्वधर्मान् परित्यज्य…)। अस्मिन्, लौकिक-विश्रम्भस्य च अनुभवः लुप्यते। तत्स्थाने वैराग्यभाव एव व्यवसायात्मिकान् गणान् शास्ति। युङ्गरः आदि-येशुभक्तान् स्तुवन्तं स्मिर्णापुरस्य (Smyrna) पोलिकार्पः इत्येनं धर्मगुरुम्उद्धरति - “कथम् यातनाकाले स्व-मांसमय-कायेभ्य अनुपस्थिताः आसन् इति येशोरभिषिक्तस्य (Jesus Christ) हुतात्मानः इत्थंनो विनिर्दिशन्ति।” भारतानां नैके गुरवः तथैव न्यदर्शयन्। तथैव फ़्लेवियो योसिफ़ः इतिनाम्ना रोमकदेशीयः यहूद्यः इतिहासकारः रोमकसेनां विवृणोति - “जीवन्ति यन्त्राणि इव अदृश्य-विधिना प्रजूताःसैन्यगणाः यायावर-कुलेन सदृशाः अधित्यकाः, मरून् गिरीन् च प्रविशन्ति। प्रतिसायं स्कन्धावारं मायया निवेशयन्ति, प्रातरि च तथैव स विना चिह्नम् अन्तर्धीयते। पार्ये दिवि युद्धं ‘मनोजवेन’ सिद्ध्यति।”

५७. अतः, सः प्राणः श्रेयान् यः स्वबलिदानाय सज्जते। किन्तु यत्र जीवनमेव प्राथम्यं वहति तत्र प्रेयः चिनोति मनः। यत् जीवनस्य पूर्णतया द्रव्यीकरणात् एव जीवनस्य महत्तम-क्षणानि दृश्यन्ते, तत् असाधारणीं जीवनशैलीम् अपि सूचयति। नैकासाम् आहुतीनांं प्रक्रियया एव अग्नौ संप्रदीप्ते सति पूर्णाहुतिः दीयेत किल। अथ जीवनस्य अनुशासनम् असाधारणं भवेत्। साधकः पृथिव्यां रघुभावेन तत् तत् कार्यं प्रवर्तयेत्।

५८. प्रौद्योगिकी एव व्यक्तेः द्रव्यीकरणस्य सुस्पष्टः, शीतो महादर्पणः। वेदनायाः परे स्थिता सा जीवनं व्याप्नोति। सैव नः परम-गणवेशः। तस्यां निमग्नाः वयं प्रायः पूर्णतया इदम् अवगन्तुं न शक्नुमः। किन्तु प्रौद्योगिकी-विरहिते क्षेत्रे विहरन्तं जनं साक्षात् प्राणः निंस्ते इति अनुभवितुं शक्यते। किमधिकं नो जीवने यन्त्राणां सौविध्यम् अपि शक्त्याः साधनत्वे अन्तर्भवति। वैयक्तिक-प्रेयसा शक्तिव्यवस्था समष्टि-श्रेयः सम्पादयितुं प्रयतते। यथा दैवीशक्तिः स्वर्गलोभेन नरकभयेन च साधकस्य पुरुषार्थान् समीकरोति। आसुरीशक्तिः अपि षड्रिपुजालेन स्वप्रयोजनं साधयति। सर्वं कामोऽकार्षीन् मन्युरकार्षीद् इति। श्रद्धानुसारमेव मनुष्यस्य श्रेयःप्रेयसी समीक्रियेते। तथा हि लक्ष्मणदेवो ऽभूत् माधव-दासः वैरागी, यः अग्रे गत्वा बन्दा-सिंहः बहादुरः इति अमर-सेनानी बभूव।

कामात्मता न प्रशस्ता न चैवेहस्त्यकामता। काम्यो हि वेदाधिगमः कर्मयोगश्च वैदिकः॥ मनु०॥

  1. Yukta-Vairagya is a Vedantic paradox on being in this world but not of it. Junger says the commoditization of humans cannot be avoided but it must lead to transcendence in devotional service.
  2. The self-evidence of the necessity of pain in human evolution is pervasive war-preparedness. The proof of all other values dissolves in this universal value. So it must form the conscious context of everything. Emergency Dharma of the Final Day must guide the whole of life.
  3. The second experience that dissolves & disappears in this truth is worldly intimacy. That yearning never fructifies, unless it first reconciles with Detachment (Vairagya) based on a supersensory taste. It is personal Detachment that rules resolute mission-oriented groups.
  4. Junger gives 2 examples: First, Jesus & his early followers who submitted to torture & death “as if they were not present in their physical bodies.” The Gurus & so many Bharatas have demonstrated this again & again over centuries - transcendence through the body.
  5. Junger’s 2nd example is Roman legions as described by a Jewish writer. Constantly moving, on desert & plateau, tediously encamping & magically rolling up everyday. Training like a machine & executing battle “at mind-speed” on the Final Day for which they had prepared so long.
  6. Thus, that life-force is better that is ever-ready to sacrifice life itself. But where life is given highest importance, the mind always chooses what is pleasing or what provides physical security. Between Dharma and pleasure/security, it will end up choosing the latter.
  7. That life’s greatest moments are when it was treated as expendable also indicates an extraordinary lifestyle that lead up to that. It takes many small Ahutis to create a fire big enough to accept the final Purnahuti. That’s the role of discipline. Keeps the sadhaka agile.
  8. Through the ages, technology mirrors the level of commodification of human beings. It is like a uniform or armor. Humans are too immersed in it to realize. But in a technology-free environment a person can experience the direct kiss of the life-force. Worship the elements.
  9. Technology itself is an instrument of power. By manipulating individual “rational choices” for pleasure/security, power structures try to produce a greater good. Godly forces try to balance life dynamics through heaven & hell. Titanic forces do it through senses & 6 Ripus.
  10. Thus, everything is indeed effected through Eros & Ire. One’s Shraddha is what balances out one’s choices for Good vs Pleasure/Security. Achieving Vairagya is the basis of active Seva. Thus, a Lakshman Dev became Madho Das Bairagi, who became Banda Singh Bahadur.

१२ - रसो वै सः

५९. विगितिः (Vegetius) पोलिबिश्च (Polybius) इव चिकित्सूनां मतौ रणारङ्गे व्यूहरचना गणितविज्ञानाङ्गत्वेन परिगण्येत। सम्राड् यूलियस्य (Julius Caesar) गद्ये विप्रकृष्ट-कारुण्यं न विद्यते - विदूरात् यत् कारुण्यं भयं वा मनसि उत्पद्येत, तदत्र न विद्यते। साम्राज्ये आवश्यकः सहजः भद्रः विरक्तः स्वभावः एव स्पन्दते। युङ्गरः व्याख्याति यत् विप्रकर्षे कारुण्यं (the pathos of distance) शक्तेः विशेषता नास्ति अपितु शक्तीप्सायाः। तस्य गद्यं वस्तुरूपेण अनिर्वचनीयत्वं प्रतिपादयति। उदाहरणतः, सङ्कुले अग्रपङ्क्तिद्वयं भञ्जयित्वा आक्रान्तं शत्रुं दृष्ट्वा यदा दिग्गजानां योजनम् अपरिहार्यम् आपतितं तदा सः लिखति, “रयिर् आतृतीयाम् आगतम्” (तन्नाम विषयः आतृतीय-श्रेणिम् आगतः)इति तावदेव। तस्मिन् वाक्ये आक्रान्तानां तथा म्रियमाणानां चीत्कारः मूक एव निहितः स्यात्। चमूनाथस्य दृष्टिः वीतरागवेदना वर्तते।

६०. विप्रकृष्टं कारुण्यमिति विषये मम स्मृतिपथे इदं चकास्ति - वर्षेभ्यः पूर्वं सियातल(Seattle)-नगरस्थे कस्यचित् सुजनस्य तलगृहे आयोजित-काव्यसभायां सुविख्यातः विद्वान् प्रवक्ता आसीत्। भवन्तो ऽत्यन्त-भावुकाः विविधकाव्यप्रकरणानि उद्धृत्य स्वविचारान् विजृम्भयन्तः आसन्। प्रणय-विषयम् उद्दिश्य भवन्तः उक्तवन्तः, “यदा वयं स्वयम् अनुभवामः, सः भावः उच्यते, परन्तु मिलित्वा चित्रपटे इव वीक्षामहे चेत् सः रसः इति उच्यते” इति।
भवन्तो ऽविवाहिताः इति जानानः कदाचित् अहं पृष्टवान् यत् निजजीवने यदि प्रणयस्य, संभोगस्य, वियोगस्य वा अनुभवः न स्यात्,
तर्हि किं विषयवस्तु अवगन्तुं शक्नुयाम?
उत्तरम् अददुः,
“अस्मासु सैनिकेतरेषु सत्स्वपि युद्धकथां पठित्वा रसास्वादनं कुर्मः खलु?”
तेन अस्मासु मन्दहासस्य ऊर्मिका प्रसृता।

प्रश्नावधिः समाप्तः, परं मम समाधानं नाभूत्।
यतो हि अहं योद्धॄणां वचोभ्यः जानामि
यत् तेषां अनुभवो ऽस्माकं कल्पनातीतो ऽस्ति।
मृत्युसन्निकर्षे भावः परिवर्तते।

१७-वर्षवयसः मम अर्बुदरोगः आपतितः।
वैद्यमहोदयः सकारुण्यं - “प्रयासं कुर्मः, परं वर्षेण सार्धवर्षेण वा दिवङ्गमिष्यसि इति मन्ये” इति निदानं न्यवेदयत्।
अद्भुतः सार्धवर्षः आसीत् सः।
सूर्योदयः अद्भुतः, जनानां मुखानि अद्भुतानि, शरीरस्य क्षयोऽपि अद्भुतः।
शारीरिक-क्लेशम् अनुभूयापि मयि दैन्यं नासीत्,
प्रत्युत नैकेषां सान्त्वनेन खिद्ये स्म।
किन्तु तदानीं जीवने कस्यापि महतो कार्यभारस्य धुरंधरो नासं ननु।
पितरौ मदधिकतया दुःखितौ स्याताम्।
इदानीं तु यदि तथा भवेत्
तर्हि दारापुत्रादिकस्य विषये निश्चयेन मयि कारुण्यं चिन्ता च उत्पद्येयातां,
यतोहि मम अस्मिता तेभ्यःप्रकृष्टा तिष्ठति।
तान् प्रति मम कर्तव्यं
मम रसं परिवर्तयति।

भक्तिः दायित्वसापेक्षा वर्तते।
मुक्तिस्तु कायातीतेन आत्मज्ञानेन, परमकर्तृज्ञानेन, अभिषुतस्य याथातथ्यतोऽर्थयुतस्य रसस्य पानेन च (ईशोपनिषदि ८) सम्भवति।

६१. यन्त्रयुता रणव्यूहरचना अमानुषी प्रतीयते। पुरा व्यूहः नाम दृढश्रेणिभिः निर्मिताः चतुर्भुजाः तालबद्धगत्या निःशाणं कुर्वन्तः इति आसीत्, परन्तु प्रथमे विश्व-महायुद्धात् आरभ्य नारकीयम् अशासनं दरीदृश्यते युद्धक्षेत्रेषु। कुतः? अधुना संभारस्य स्पर्धारूपेण परिवर्तिता व्यूहरचना। अस्य तर्काधारः दिग्-अवधारणायाः पूर्णतो विरुद्धः वर्तते। यत्र यत्र अधिक-बल-नियोजनस्य न्यूनप्रभावः भवति तत्र तत्र एतत् परिचिनुमः। अतः, अधुना अस्य नवीनव्यूहस्य अङ्गानि निश्चयेन नः समाजे, पर्यावरणे, तन्त्रेषु, सर्वव्यव्स्थासु च निहितानि सन्ति। या बुद्धि एतद् अधिगच्छेत् सा एव नो भविष्यं निर्मास्यति, अपि ताम् एव प्रचलित-मिथ्याः न मुह्यन्ति।

६२. सैनिकः समारम्भेण स्वपतनं दैवरूपेण स्वीकरोतु। तस्य परमचिन्ता पुनः एतद् दैवं परिहर्तुं न स्यात् अपितु ऊर्ध्वपताकया तद् भवतु इति। जीवितानां वृत्तान्तेषु काचित् अद्भुत-मनोवृत्तिः वारंवारम् प्रतिपद्यते यत् निर्णायकक्षणोषु मृत्युः अदृष्ट आसीत्। विशेषतः एतस्य सत्यापनं तत्र तत्र दृश्यते यत्र विनाशकाले मनुष्यस्य ध्यानं समग्रतया शस्त्रप्रयोगे एव तिष्ठति, स्थूलं वा सूक्ष्मं वा भवतु शस्त्रम्। यः मृत्युनिकटे सुरक्षाम् अनुभवति स एव परमशरणं प्राप्नोति। यथा गुरुगोविन्दसिंहः कृपाणमेव कलियुगे देवी-भगवती-स्वरूपम् घोषयन् तस्याः शरणं प्रतिपादितवान्। एकदा शिष्याः तं पप्रच्छ - “तव तिरोभावात् परं धर्मं कुत्र अन्विष्याम?” इति। स उवाच - “मम अकालिदले धर्मम् अन्विष्यत।” ते पुनः - “दलस्य पतनात् परं किम्?” गुरुरुवाच - “युष्माकं कृपाणानां धारासु धर्मम् अन्विष्यत” इति। पुरा यज्ञोपवीतं तथा मेखला अपि शस्त्रधारणार्थं हि आस्ताम्।

६३. समुद्रयुद्धे पोतावलिषु तथा आकाशे विमानानां डीनमण्डलेषु च अधुनापि व्यूहरचना पुरातनीं शैलीम् अनुसरति। तन्त्रविकासेन स्थलसेनायाः अपि व्यूहरचना पुनः वर्धते। युद्धक्रियानां वर्धमान-गतिशीलता न केवलं रणनीतिक्रियासु नवाचारम् आनाययति अपितु महातपस्विनः अभेद्यस्य च सैनिकस्य उदयनं सूचयति। पूर्वकाले, युद्धं मान-सम्बन्धि योगदानम् आसीत्, अधुना तत् कर्मरूपिणी वृत्तिः भविष्यति। अत्र विशेषज्ञता वर्धमाना अस्ति। पूर्वकाले युद्धं लोकसम्मतिम् अपेक्षते स्म। परन्तु गच्छता कालेन प्रशासनिक-मन्त्रिमण्डलः स्वैरं सन्धिसमरयोः सङ्कल्पं कुर्यात् - तेषां हस्तेषु सैनिकदले शस्त्रमात्रे सति। अत्र लोकतन्त्रेषु दुविधा, प्रजासु शङ्का च वर्धिष्यते। किन्तु समरसन्ध्योः निर्णयः परमप्रभुत्वाधिकारः अस्ति। अतः तस्य चिन्तनं तस्मिन्नेव सदसि भवतु यत्र चिन्तनं वीतरागवेदना स्यात्, यत्र च सदस्यानां जीवनमरणविषये उदात्तदर्शनं स्यात्। तस्मिन् सदसि सुजनाः तपस्विनश्च भवन्तु, इति युङ्गरः। तस्मिन् सदसि कदाचारिणः अथवा संवेदन-सहानुभूतिपराः मूढाः स्युश्चेत् राष्ट्रस्य पतनं निश्चितम्।

  1. Titled from the Upanishadic maxim. Junger points out that the emotion reflected by detached men in situations of danger is nothing like the pathos drama imagined by those who aren’t involved.

  2. A general’s work on the battlefield has always been mathematical & clinical, not anything else. Doing what is necessary, spontaneous, noble, detached from pain. He speaks matter-of-factly. The ‘pathos of distance’ is NOT a symptom of power but rather of the desire for power.

  3. In love or war, pathos & drama is superimposed on pain & relished by intellectuals who are not directly involved. It is not how it is experienced by empowered participants in that situation. Only by wannabes. Nearness to death alters even mundane experience.

  4. Mechanized warfare is chaotic, diffused order of battle. Instead of neat, compact deployments of armed force, the logic of logistics, not spatial dominance, rules. Where heavy deployment of force yields little advantage, this new logic prevails. Junger says it is the future.

  5. For a soldier in the decisive moments, death becomes invisible, esp. if absorbed in the use of his weapon. Utter absorption in service bestows security close to death. Says Junger who was shot thrice in different wars but survived. He saw many die & tasted it himself.

  6. As war becomes a specialized profession rather than a citizen’s call to honor, public consent in the government’s decisions on war & peace reduces. Therefore it is v. imp. that men of high spiritual caliber become decision-makers, not corrupt or sentimental/sensitive fools.

  7. Thus: Emotion is directly related to one’s Responsibilities + Involvement in any situation. Actual emotion of a participant cannot be correctly understood by one who has not been involved in the same type of responsibility. Bhakti=More Responsibility=Higher emotion

१३ - बलि-साधारण्यम्

६४. समाजस्य जीवनदर्शनं सुस्पष्टतया तत्र प्रकाशते यत्र सः समस्यां न पश्यति तथा विवादो न स्यात्। गतकाले खनिषु शतशः म्रियन्ते एव इति साधारणतया अङ्गीकुर्वन्ति स्म जनाः। यान्त्रिक-यानानाम् आविष्कारेण वीथिषु पदातयः अपघातैः म्रियन्ते स्म - प्रथमं तु विस्मयकारिणी वार्ता भवति स्म, परं गच्छता कालेन युद्धाहतानां सङ्ख्याम् उल्लङ्घ्यापि साधारणम् अभूत्। तस्य लाभान् स्वीकृत्य तस्य बलिम् अपि दातव्यम् इति सामाजिक-चिन्तनम्।

६५. विज्ञान-विकासेन प्रायशः साधारणतायाः मानदण्डः परिवर्तते। विचारधारा अपि दिशं परिवृत्य लोकायतं मानकं परिवर्तयति। मानक-स्खलनेन विधानम् अपि परिवर्तते। पूर्वं वैर-निर्यातने द्वन्द्व-युद्धं साधारणम् आसीत्, अद्य विजेता कारासेधेन पुरस्क्रियते।

६६. समाजस्य नैकानि आख्यानानि उपाख्यानानि च सम्भूय ऐतिह्यं श्रूयते। समाजस्य आख्यायिका मूलतः तदेव लक्षयति यत् असाधारणः स्यात्, साधारण्यं तु अवधीरयति। तात्कालिक-साधारण्यम् अवगत्य ऐतिह्यम् इतिहासं च अध्येतव्यम्।

६७. तथैव, अस्माकं क्लेशान् अपि पूर्णतः स्वीक्रियते चेत् ते नः साधारण्ये अन्तर्धीयेरन्। तदा वयं क्लेशान् अवधीर्य धीराः इव परमधर्मं सततं भजामहे। क्लेशान् साधारणीकृत्य एव जीवनस्य महत्याः धर्म-समस्यायाः उपायः शक्यते। बलिदानम् अपि अपरिहार्यम्। एतेनैव लौकिकं तथा आध्यात्मिकं जयो भवेत्।

  1. Junger says that the real spirit of a society can be gauged by noticing which sacrifices it considers “normal” as unavoidable tradeoff for a greater good.

  2. E.g., once upon a time, 100’s would die in mines & it was considered normal. At invention of automobile, deaths in traffic accidents was alarming at first. Now more die on roads than in wars, but it is considered an unfortunate part of life’s tradeoffs.

  3. Thus, Sacrifice is always normal. Technological change affects what is considered sacrifice-worthy. That changes social ideologies. That then changes laws. E.g., lethal duels were once legal & honorable. Today the winner is rewarded with imprisonment & ostracism.

  4. The “histories”, stories and narratives written within or about any community are colored by what was considered normative at the time of writing. Narrative building remarks on what is considered strange & is silent about what is considered normal. Taken for granted.

  5. When a person/society fully embraces certain pains, then its viewpoint changes. What was considered a problem before is no longer seen as a problem. That creates patience, courage & clarity that allows them to execute Dharma. Sacrifice is unavoidable. What are we sacrificing?

  6. In contrast, societies with contrasting values will show how what is considered a normal sacrifice in one society is treated with a sense of victimhood in another society. Attempts to introduce perceived victimhood in a society are a way to alter its values.

१४ - दुष्टा दृक्

६८. आधुनिक-मनुष्यस्य चैतन्यः विकसन् दृश्यते इति युङ्गरः। तस्य द्विस्तरीयः चैतन्यः अथवा तस्मिन् द्वे व्यक्ती जीवतः इति भाति। द्वितीयोऽयं चैतन्यः निःस्पृह-स्वभावेन आत्मानं द्रव्यरूपेण द्रष्टुं शक्नोति। मनोविज्ञानस्य आत्मचिन्तनम् इत्यनया क्रियया न भ्रमितव्यम् एतत्। मनोविज्ञाने संवेदनशीला व्यक्तिः अनुसन्धेयास्ति, परम् अत्र द्वितीयचैतन्यः वेदनापरः भूत्वा आलोकते। तयोः सादृश्यम् अपि वर्तते, परं मूलतः भिन्ने स्तः।

६९. द्वितीयोऽयं चैतन्यः समग्रस्थूलजगत् यन्त्ररूपेण पश्यति, अतः सः नूतनानि कारुयन्त्राणि (robotics) कल्पयित्वा मानवशरीरेण मनसा च सह योजयति। यथा कृतकाङ्गानि (artificial limbs), प्रज्ञाकल्पः (Artificial Intelligence) इत्यादीनि। तेन जीवनस्य यान्त्रीकरणम् अपि स्यात्, पीडया सह नः सम्बन्धः अपि परिवर्तेत, सहनशक्तिः च वर्धते। अत्र लोकाचारे परिवर्तनं लक्षितव्यम्।

७०. तस्य प्रथमलक्षणम् अस्ति सर्व-व्यापकं दृश्यत्वम्। छायाचित्राद् आरभ्यः अधुना सर्वत्र अङ्कीकरणेन नो जीवनं पूर्णतो मुद्रीकृतं वर्तते। दूरेक्षिकायाः वेदनापरं नेत्रं तादृशं चित्रं प्रस्तौतुं शक्नोति यत् साक्षात् वयं प्रायः द्रष्टुं नेच्छेम, परन्तु भावचित्ररूपेण कौतुकेन परीक्षामहे। दृष्टिः अत्र आक्रामकं रूपं धरति, जनानां नैजजीवनं विध्यति।

७१. तदनुरूपं, आत्मानम् अदृश्यं कर्तुम् अपि प्रयत्नः वर्धते। छद्मवेशः दरीदृश्यते। एताः परिस्थितयः निरन्तरं बहुरूपत्वं वस्तुनिष्ठतां (objectification) च प्रति नेष्यति। यतोहि यत् एकस्मिन्नेव स्थले निर्धार्यते, तत् सुलभतया भेद्यं वर्तते। रणभूमिः स्यान्न वा, वैयक्तिक-विषयेष्वपि तथा राजनैतिक-विषयेषु एवमेव स्यात्।

७२. अर्चनभावः यदा एतया दूरदृष्ट्या व्याप्यते तदा तस्य शक्तिर् हीयते। अभिनय एव अवशिष्यते। इति युङ्गरस्य मतम्। यत्किमपि दूरेक्षिकायै क्रियते, तस्य कालावकाशाभ्यां संबन्धः न्यूनः जायते। स्थाने काले च कीलकं न प्रतिष्ठीयते। तत् मुख्यतया दूरेक्षिकायै एव अभिनीयते। अतः पूर्णतः वर्तमानकाले तत्स्थले वा न वर्तते। किन्तु तत् अश्मीभूय यदाकदापि पुनर् द्रष्टुं शक्यते ननु। अतः, काचित् विशेषविरक्तिः उत्पद्यते मनस्सु। किं समाजः नूतन-मान्यताः अन्विष्यति येन जीवनस्य जडीकरणस्य गूढार्थः संकल्प्यते?

७३. शूद्रसमाजे संस्कारस्य स्थाने सुनिर्दिष्टा तान्त्रिक-प्रक्रिया तिष्ठति। संस्कारेषु नैतिकता अथवा शौर्यं प्रधानं भवतः, परन्तु तत्स्थाने यत् तन्त्र-क्रिया आगच्छति, तस्मिन् न चरित्र-निर्माणं प्रधानं न वैयक्तिक-शौर्यम्। तथापि तेन यत् वेदनासहनशक्तिः वर्धते, तस्मात् किञ्चित् धार्मिकपरिवर्तनमेव स्याद् इति ज्ञायते ननु? परं धर्मेण सह तन्त्रस्य कः सम्बन्धः इति पूर्णतया नावगम्यते।

७४. यावत् यन्त्रीकरणं भवति समाजे, तावत् तन्त्रमाध्यमेषु विपद्वार्ताः प्रसारिताः स्युः। यतोहि तासां विधिलेखने एव आपत्कालम् उद्दिश्य विशेष-ध्यानं विहितम् आसीत्। अतः आपद्वार्ता तन्निवारणार्थं सिद्धता च दैनन्दिन-जीवने संवलिते भवतः।

  1. Junger says technology & nationhood reaches a point where social consciousness develops a self-observing double. It may reduce the power of social religion but also produce egolessness.

  2. This technological 2nd consciousness has the ability to view oneself as an object. It is different from the introspection of psychology. Psych researches the sensitive body-centered self. But this is beyond sensitivity/pain. Similarities exist, but fundamentally different.

  3. This 2nd consciousness views the physical universe as a machine, and aims to yoke the human body & mind with machines too. Whence robotics, AI, artificial limbs, etc. Life becomes mechanical but also better able to deal with pain. Now this causes changes in popular culture.

  4. First symptom is pervasive photo/videography. People accept that life is being recorded. The camera is a pain-transcendent eye that can present scenes as a hot curiosity that one may not otherwise want to look at. Sense of sight becomes invasive, penetrating personal lives.

  5. Simultaneously, 2nd symptom is the trend to make oneself invisible. Camouflage, avatars, aliases, etc. Circumstances drag one towards polymorphism & objectification. Because of a universal principle that what can be pin-pointed at 1 point in space renders itself vulnerable.

  6. The power of ritual & worship reduces before the camera. It is reduced to a performance/exhibition. Anything done before a camera loosens its special anchor in present space/time. It becomes a fossil for eternity. A peculiar detachment arises. It calls for new values.

  7. Tantra “techniques” replace Sanskars in a Shudraized society. Sanskars are based on character-building & personal valor. Tantra is value-neutral & agnostic to altruistic courage. Yet, Tantra works. It produces certain effects. But its relation with Dharma isn’t fully understood.

  8. As society is mechanized, news of emergencies & actual or potential calamities become constant. Because tech media is programmed to esp. handle those situations. Thus, constant monitoring & emergency preparedness becomes a part of normal lifestyle under the All-Seeing Eye.

१५ - माया

७४. एषां परिवर्तनानां साधनात्मकः स्वभावः प्रौद्योगिक-गोचरे एव सीमितं न भविष्यति, अपितु मानवशरीरम् एव स्वस्य आज्ञाधीनं कर्तुम् उपक्रमते । यथा क्रीडाक्षेत्रे दृश्यते। साधारणतः क्रीडा स्पर्धात्मिकी भवति, किन्तु गच्छता कालेन सा सूक्ष्म-मापने एव व्यासक्ता भविष्यति। कियान् वेगः, कियत् भारं, कियान् आयामः इत्यादीनि। माया इत्युक्ते “मीयते अपरोक्षवत् प्रदर्श्यते अनया” इति कल्पद्रुमाख्ये कोशे।अत्र क्रीडा वीर्यं पौरुषं मानम् इत्यादीनि न अन्वेति यथा सा व्यावसायिकताम् अन्वेति। विराट् कोहली इत्यस्य अभिमानिनः खिद्यन्ते यदा ठक्कुरः पराजित्य पाकिस्थानि-क्रीडकैः सह हसन् दृश्यते। ठक्कुरस्य कृते तु इदं कार्यदिवसेषु अन्यतमम् अस्ति, मानभङ्गस्य प्रकरणं नैव। किन्तु पाकिस्थाने स्पर्धेयं जिहादः इति मन्यन्ते। को मनोधर्मः श्रेयान्? कालप्रवाहस्य परिप्रेक्ष्ये चिन्त्यताम्। ७६. युङ्गरः शृङ्गारविषये ऽपि नग्नकायस्य चित्रव्याप्तेः पूर्वानुमानं करोति। अत्र शारीरिक-सौन्दर्यस्य कल्पनापि परिवर्तते। यत्र अर्चकभावः प्राधानः आसीत्, तत्र भोगभावस्य प्राधान्यं द्रक्ष्यति। तत्र गच्छता कालेन अवयवानां मापने, वर्धने, क्षये वा स्पर्धा आरप्स्यते। सिद्धिः प्राधान्यं भजते। ७७. आधुनिक-मनोविज्ञाने ऽपि मनसः इन्द्रियाणां च शक्ति-स्फूर्त्योः मापनं साक्षात् नैतिकतायाः सिद्धान्तं परिवर्तयन् अस्ति। अपराधः कः? तथ्यं किम्? इत्यत्र संशयं जनयति। धर्मः तु सूक्ष्मः इति जानीमः किन्तु अत्र धर्मस्य स्थूलरूपेण निर्धारणं प्रतिपादयितुं प्रयासः प्रचलति मनोविज्ञाने। शून्यवादं, निर्विशेषत्वं च याति जनमानसः। ७८. चिकित्सा-विषये ऽपि तदेव भावः वर्धते। यत्र पूर्वं काचित् साधना सुलभतया मानसिकं शारीरिकं वा रोगं निवारयति स्म, अद्य भेषजमेव आवश्यकम्। मनसः शरीरेण कः सम्बन्धः इत्यपि अवधारणा परिवर्तते। तस्मात् चिकित्सायाः अवैधरूपेण मादकतया दुरुपयोगः अपि जायते। अद्य अमेरिकायां कोटिशः जनाः तेन हताः।

  1. Junger says there is a complete reduction of achievement & even enjoyment to measurement. Experience becomes mediated by relative measurement.
  2. The instrumental nature of pervasive audiovisual technology does not restrict itself to tech but extends control over the human body itself. E.g., sports. Normally about competitive honor, it becomes more about setting measurable records. Speed, weight, length.
  3. Contrast vigor, manhood & honor versus professionalism: Virat fans are angry to see him laughing with Paki players after losing the match. It’s all in a day of a cricket professional. But in Pak it is still a holy jihad. Which is better considering the trajectory of change?
  4. The romantic field also becomes pervaded by photography of the naked body - building or thinning out body parts, & the sex act itself. Idea of physical beauty changes. Where sacredness was dominant, there enjoyment predominates. Later, “perfection” & achievement predominate.
  5. Psychometric measurement of vigor & power of mental processes & sensory organs is changing views on morality itself. What’s reality? What’s a crime? These are shades of grey now. Dharma is subtle, but this is a woke effort to quantify ethics. Leads to relativism & voidism.
  6. Perceptions on sickness & health, & the mind-body relationship change. Problems that were earlier treated by a change in lifestyle or undertaking an exercise now simply expect a pill. Pharmacology becomes the panacea. Junger predicts the illegal abuse of opioids too.
  7. Thus, once tantra-ization of social values is complete, & measurement advances into every field of endeavor & enjoyment, then the tyranny of physical biology begins. People’s reality is mediated by existing records of measurement. The conception of possibilities is narrowed.

१६ - राष्ट्रम्

७९. पुरातन-मान-मर्यादानां वासनाभिः वासितो ऽस्ति अद्यतनसमाजः। वयं प्रौढाः पुरातनसंस्कारान् अनुभूय आधुनिक-नैरस्यम् अभिज्ञातुं शक्नुमः। विगतभावस्य विरहे दीनाः स्याम। किन्तु नः पुरतो ऽर्भकाः वर्धमानाः सन्ति ये युवानः भूत्वा विवेचयितुम् अपि न शक्ष्यन्ति। अत्र वेदनाविषयकं रहस्यं तैः नावगतं चेत् महान् अनर्थो भविष्यति। एषः गूढविषयः पुरा प्रोक्तः एव महात्मभिः किन्तु तस्य बोधनम् अद्य न सरलम्। यतोहि विषयोऽयं वाचा तर्केण वा न बोध्येत। ज्येष्ठेषु आदरेण अथवा अनुभूत्या गृह्यते। यत्र वस्तुतया नानुभूयते, तत्र साधना अत्यावश्यकी। वेदनातः यूनः रक्षित्वा तान् वेदनारहस्यं कथं बोधयाम? ८०. युङ्गरः चिन्तितवान् यत् समाजे राजनेतारः व्यक्तिहीनाः वर्णहीनाः च भविष्यन्ति। सर्वे अभिनेतारः एव। वस्तुतः यशः किमिति जनाः न जानन्ति। महती शक्तिः अस्मान् सततं युद्धं प्रति कर्षति, यस्मिन् कार्ये जनः उपसाधमात्रं भवति। तथापि सः कथञ्चित् स्वराड् भूत्वा मोक्षं प्राप्नुयात्। किन्तु सम्प्रदायस्य नाशे निश्चिते, संस्कृतेः च नाशे अवश्यम्भाविनि सति, तत्कथम् ? वैराग्यभावेन अनुसरणम् इति। यत्पूर्वं अर्थार्थी प्रीत्या वृणुते स्म, तदिदानीं वैराग्यभावेन रक्षितव्यम्। ८१. मानवसमाजः इदानीं शून्यवादस्य अन्तिमचरणे चक्रयन् अस्ति। ततोऽग्रे नूतन-सामाज-व्यवस्था जनिष्यते, यस्याः मर्यादाः अद्भुतभावेन द्रक्ष्यामः। परिस्थितेः वैशिष्ट्यम् अवगत्य मानवस्य विरोधाभासः विलीयते। महत्या संघटनशक्त्या सह कथं धर्मौदासीन्यं तिष्ठेत्? अर्थविरहिता श्रद्धा कथम्? अवैध-नेतृत्वे प्रजासु अनुशासनं कथम्?। सारांशे - व्यक्तीनां, संस्थानां, विचाराणां च कल्पिता कृत्रिमता। राष्ट्रभक्तेः कल्पनाम् आधार्य एव अनुशासनम्। ८२. अत एव अस्मिन् समये प्रजाः राष्ट्रं सर्वसाधारणी सुविधारूपेण अदृष्ट्वा तत् अर्चारूपेण पूजयितुम् इच्छन्ति। अत एव प्रौद्योगिकी लोकाचारः च समानार्थकत्वं गतौ। श्रद्धा, साधना, अनुशासनं इत्येषां प्रक्रियायाः लक्षणम् इदम्। एषा प्रक्रिया मानवस्य इच्छाशक्तेः प्रक्रिया। अत्रैव वल्मीक-धर्मः ज्ञायते - यः शुद्ध-नैतिक-विचारातीतः वर्तते। तस्य मूलम् इच्छाशक्तिमात्रम्। ८३. यदा धार्मिक-मान्यतानां भूः कम्पते तदा नूतनव्यवस्था निर्मीयमाना स्यात् इति अवगन्तव्यम्। किन्तु यदि वा कश्चिद् एवं चिन्तयेत् न वा, सः युद्धाय सन्नाहो भवतु। इति युङ्गरः। व्यक्तिः विलयति राष्ट्रे, राष्ट्रात् उत्पद्यते नूतन-वर्णव्यवस्था।

  1. Only in sacred nationalism can a society transcend moralistic considerations & technological blind spots, in order to carry forward culture & create a new Varnashrama, says Junger.

  2. Modern society is infused with impressions of old honor & culture. Older generation, having experienced those values, can sense the dryness of modern values. They miss the old. But before them they see a younger generation that will simply have no clue of what they missed.

  3. Confidential knowledge of pain & poetry, if not passed on, will be disaster for civilization. Cannot be taught intellectually. Learned only by faith in elderly teachers or thru religious experience. Sadhana is critical. How to teach about pain without subjecting youth to it?

  4. Junger says political leaders will increasingly be spineless & unself-realized. Mere actors. Ppl won’t understand what fame/glory really mean. A great historical force pulls us toward war, in which the individual is merely a cog. How then can he achieve personal sovereignty?

  5. Traditions/culture perish. The individual as a cog in the wheel of war achieves personal & national sovereignty & freedom through following a patriotic code of honor in detachment. Roles that were earlier chosen for love or achievement must now be fulfilled by ritual duty.

  6. Junger believes modern society is in the final stages of Voidism. A new Varnashrama will be born, whose new Maryada we will look at and wonder. Understanding the new circumstances, humanity’s contradictions will resolve in that society: Can great organizational unity & moral indifference coexist? Can faith be goal-less or desireless? Can a population under an illegitimate leadership consent to discipline? Answers Junger: Yes, thru individual, institutional & intellectual devotion to the imagined Rashtra as culture-vehicle.

  7. Whence the surge from civic nationalism to sacred nationalism. That is why technology is now synonymous with culture. Faith, practice, discipline are symptomatic of this. This is a process of pure human Will. It is the religion of the ant colony: transcending pure morality.

  8. When the foundations of Dharma quake, know that a new Dharmic order is in process. But whether a person believes that or not, he had better prepare for war. Says Junger. The individual sadhaka dissolves in the Rashtra. From Rashtra is born a new Varnashrama. [End]

तत् सत्॥