ज्वरः

तीव्रता

ज्वरः प्राणान्तकृद् यश्च
शीघ्रमिन्द्रियनाशनः।
सप्ताहाद् वा दशाहाद् वा
द्वादशाहात् तथैव च॥ सप्रलाप-भ्रम-श्वासस्
तीक्ष्णो हन्याज् ज्वरो नरम्। ज्वरः क्षीणस्य शूनस्य
गम्भीरो दैर्घरात्रिकः॥(चरकः)

चिकित्साक्रमः

तस्यां तस्याम् अवस्थायां
ज्वरितानां विचक्षणः।
ज्वर-क्रियाक्रमापेक्षी
कुर्यात् तत् तच् चिकित्सितम्।(चरकः)

आचारः

नवज्वरे दिवास्वप्न-
स्नानाऽभ्यङ्गाऽन्न-मैथुनम्। क्रोध-प्रवात-व्यायामान्
कषायांश्च विवर्जयेत्।।(चरकः)

लङ्घनं स्वेदनं कालो
यवाग्वस् तिक्तको रसः। पाचनान्य् अविपक्वानां
दोषाणां तरुणे ज्वरे।
तृष्यते सलिलं चोष्णं
दद्याद् वात-कफ-ज्वरे॥(चरकः)

लङ्घनेन क्षयं नीते
दोषे, सन्धुक्षिते ऽनले।
विज्वरत्वं लघुत्वं च
क्षुच् चैवास्योपजायते।
प्राणाविरोधिना चैनं
लङ्घनेनोपपादयेत्॥

औषधिः

निहन्ति तुलसीक्वाथः
पादांश-मरिचान्वितः।
शीत-ज्वरारि नामायम्
अखिलान् विषमज्वरान्।।(परमार्थयोगसंग्रहः)

  • तुलसीक्वाथः

    • साधनम् अत्र । (Note: Don’t loose volatile oils to heat!)
  • sudarshana-chUrNam

  • NSAIDs.