vAlmIki

वल्मीकः इति तु पुत्तिकाभिधैः क्षुद्रकीटैः कृतः मृत्स्तूपविशेषः । तस्य अचेतनत्वात् अपत्यस्य असम्भवः ।
तर्हि वल्मीकस्य अपत्यं इति कथम् —‌ इति चेत्,
वस्तुतस्तु ऋक्षः इत्याख्यः कश्चन भृगुपुत्रः यदा दीर्घकालं यावत् तपः कृतवान्,
तदा तं परितः वल्मीकस्य निर्माणं जातम् ।
तदनन्तरम् वरुणेन (प्रचेतसा) निरन्तरं वर्षणं कृत्वा वल्मीकस्य भेदे कृते सः बहिः आगतः,
अतः गौणत्वेन (वल्मीकस्य पुत्रः =) वाल्मीकिः,
किञ्च (प्रचेतसः पुत्रः = ) प्राचेतसः इत्यपि नामद्वयेन सः प्रसिद्धः ।